॥ ॐ श्री गणपतये नमः ॥

तोबेर्मोरीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अगस्तमासस्य अन्तिमदिनस्य शीतलः वर्षाप्लावितः अपराह्णः आसीत्, यस्मिन् काले तित्तिरिणः सुरक्षिताः शीतकोष्ठेषु वा सन्ति, किमपि मृगयायाः अस्तियदि उत्तरतः ब्रिस्टलचैनलेन परिबद्धः भवति, तर्हि स्थूलान् रक्तान् मृगान् अनुधावितुं शक्यतेलेडी ब्लेम्लेस्य गृहसमारोहः उत्तरतः ब्रिस्टलचैनलेन परिबद्धः आसीत्, अतः तस्याः अतिथयः चायपात्रस्य समीपे सम्पूर्णाः समागताः आसन्ऋतोः निरर्थकतायाः अवसरस्य नीरसतायाः अतिरिक्तं सर्वेषां प्रत्यक्षं मुखविकासं कार्नेलियस् अप्पिन् इति साधारणः निषेधात्मकः व्यक्तित्वः आकर्षितवान्तस्याः अतिथिषु सः एकः आसीत् यः लेडी ब्लेम्लेस्य समीपं सर्वाधिकं अस्पष्टं प्रतिष्ठां लेकर आगतः आसीत्कश्चित् अवदत् यत् सः "चतुरः" अस्ति, तस्य आमन्त्रणं तस्याः यजमान्याः मध्यमप्रत्याशायां प्राप्तम् आसीत् यत् तस्य चातुर्यस्य किञ्चित् अंशं सामान्यमनोरञ्जनाय योगदानं करिष्यतिचायकालपर्यन्तं तस्य दिनस्य सा तस्य चातुर्यस्य दिशां अवगच्छत्सः वाग्मी क्रोकेटचम्पियन्, सम्मोहनशक्तिः अशिक्षितनाटकानां जनकः आसीत्तस्य बाह्यरूपं सूचयति स्म यत् सः तादृशः पुरुषः अस्ति यस्मिन् स्त्रियः मानसिकन्यूनतायाः उदारपरिमाणं क्षमन्तेसः केवलं श्रीमान् अप्पिन् इति परिणतः आसीत्, कार्नेलियस् इति नाम तु स्पष्टं बप्तिस्मात्मकं छलम् आसीत्इदानीं सः जगति एकं आविष्कारं प्रारब्धवान् इति दावयति स्म यस्य तुलनायां बारुदस्य, मुद्रणयन्त्रस्य, वाष्पयानस्य आविष्काराः नगण्याः तुच्छाः आसन्विज्ञानं अनेकासु दिक्षु विस्मयजनकानि पदानि अकरोत्, किन्तु इदं वस्तु चमत्कारस्य क्षेत्रे अधिकं प्रतीयते स्म तु वैज्ञानिकसिद्धौ

"किं त्वं वास्तविकं अस्मान् विश्वासं कर्तुं प्रार्थयसे," सर विल्फ्रिड् अवदत्, "यत् त्वं प्राणिनां मानवभाषायाः कलायां शिक्षणस्य उपायं आविष्कृतवान्, तोबेर्मोरी इति प्रियः वृद्धः तव प्रथमः सफलः शिष्यः सिद्धः?"

"अहं सप्तदशवर्षेभ्यः अस्मिन् समस्यायां कार्यं कृतवान्," श्रीमान् अप्पिन् अवदत्, "किन्तु अष्टनवमासेभ्यः एव सफलतायाः आभासाः प्राप्ताःअहं निश्चयेन सहस्रशः प्राणिषु प्रयोगं कृतवान्, किन्तु अन्तिमे काले केवलं मार्जारेषु, तेषु अद्भुतजीवेषु ये अस्माकं सभ्यतायाः सह अद्भुतरूपेण समाविष्टाः सन्ति, तेषां विकसिताः वन्यप्रवृत्तयः सन्तिमार्जारेषु कुत्रचित् एकं उत्कृष्टं बुद्धिमत्त्वं दृश्यते, यथा मानवजातिषु, यदा अहं तोबेर्मोरीं सप्ताहात् पूर्वं परिचितवान् तदा अहं तत्क्षणं अवगच्छं यत् अहं असाधारणबुद्धिमत्त्वस्य 'अतिमार्जारेण' सह सम्पर्के अस्मिअहं अन्तिमप्रयोगेषु सफलतायाः मार्गे बहु दूरं गतवान्; तोबेर्मोरीं, यं त्वं इति कथयसि, तेन सह अहं लक्ष्यं प्राप्तवान्।"

श्रीमान् अप्पिन् तस्य आश्चर्यजनकं वक्तव्यं विजयस्वरं विना कथयितुं प्रयत्नं कृतवान्कश्चित् "मूषकाः" इति अवदत्, यद्यपि क्लोविसस्य ओष्ठाः एकाक्षरविकारे चलिताः यत् सम्भवतः अविश्वासस्य तान् मूषकान् आह्वयति स्म

"किं त्वं वदसि," मिस् रेस्कर् अल्पविरामानन्तरं पृष्टवती, "यत् त्वं तोबेर्मोरीं एकाक्षरवाक्यानि वक्तुं बोद्धुं शिक्षितवान्?"

"प्रिये मिस् रेस्कर्," आश्चर्यकर्ता धैर्येण अवदत्, "लघुबालकान्, आदिवासीन्, पश्चात्गामिप्रौढान् तादृशेन खण्डशः प्रकारेण शिक्षयति; यदा कश्चित् उच्चबुद्धिमत्त्वस्य प्राणिना सह आरम्भं कर्तुं समस्यां समाधातुं शक्नोति तदा तस्य तेषां मन्दगतिप्रणालीनां आवश्यकता भवतितोबेर्मोरीः अस्माकं भाषां पूर्णशुद्धतया वक्तुं शक्नोति।"

इदानीं क्लोविसः स्पष्टतया अवदत्, "अतिमूषकाः!" सर विल्फ्रिडः अधिकं शिष्टः आसीत्, किन्तु समानं संशयवान्

"किं अस्माभिः मार्जारः आनीय स्वयं निर्णयः करणीयः?" लेडी ब्लेम्लेः सूचितवती

सर विल्फ्रिडः प्राणिनं अन्वेष्टुं गतवान्, समाजः किञ्चित् निपुणं गृहविद्वेषणं द्रष्टुं शिथिलप्रत्याशायां स्थितः

एकमिनटानन्तरं सर विल्फ्रिडः कक्षे पुनः आगतवान्, तस्य मुखं ताम्रवर्णस्य अधः श्वेतं आसीत्, तस्य नेत्रे उत्साहेन विस्फारिते आस्ताम्

"गड् इति, सत्यम् अस्ति!"

तस्य आन्दोलनं निश्चितं सत्यम् आसीत्, तस्य श्रोतारः जागृतरुचेः स्पन्दने अग्रे प्रस्थिताः

आसने पतित्वा सः श्वासरहितः अवदत्: "अहं तं धूम्रकक्षे निद्रालुं प्राप्तवान्, तं चायायै आगन्तुं आह्वानं कृतवान्सः मां स्वाभाविकप्रकारेण ईक्षितवान्, अहं अवदं, 'आगच्छ, टोबी; अस्मान् प्रतीक्षां मा कारय;' , गड् इति! सः अत्यन्तं स्वाभाविकस्वरेण अवदत् यत् सः यदा सः इच्छति तदा आगमिष्यति! अहं स्वचर्मात् उत्प्लुतः अभवम्!"

अप्पिनः पूर्णं अविश्वासिणां श्रोतॄणां समक्षं प्रवचनं कृतवान्; सर विल्फ्रिडस्य वक्तव्यं तत्क्षणं विश्वासं आनीतवान्बाबेलसदृशः विस्मयोद्गाराणां कोलाहलः उत्थितः, यस्मिन् वैज्ञानिकः मौनं तस्य अद्भुताविष्कारस्य प्रथमफलं आस्वादयन् आसीत्

कोलाहले मध्ये तोबेर्मोरीः कक्षं प्रविष्टवान्, मृदुपदैः योजितनिर्लिप्ततया चायपात्रस्य समीपे उपविष्टानां समूहस्य समीपं गतवान्

समाजे अकस्मात् अस्वाभाविकतायाः निर्बन्धस्य मौनं पतितम्कथंचित् दन्तक्षमतायाः स्वीकृतस्य गृहमार्जारस्य समानपदे सम्बोधनं कर्तुं लज्जायाः अंशः प्रतीयते स्म

"किं त्वं किञ्चित् क्षीरं इच्छसि, तोबेर्मोरी?" लेडी ब्लेम्लेः किञ्चित् तन्यस्वरेण पृष्टवती

"यदि अहं करोमि तर्हि विरोधः," इति प्रतिवचनं समाननिर्लिप्तस्वरेण प्रदत्तम्श्रोतॄणां मध्ये दबितोत्साहस्य कम्पः गतवान्, लेडी ब्लेम्लेः क्षीरस्य सास्यं अस्थिरतया उत्पीडयितुं क्षम्यः आसीत्

"अहं बहु क्षीरं स्रावितवती," सा क्षमाप्रार्थनया अवदत्

"अन्ततः, सः मम एक्स्मिन्स्टर अस्ति," इति तोबेर्मोरीस्य प्रत्युत्तरम् आसीत्

समूहे अन्यत् मौनं पतितम्, तदनन्तरं मिस् रेस्करः, तस्याः उत्तमजिल्लापर्यटकप्रकारेण, पृष्टवती यत् मानवभाषा कठिना आसीत् वातोबेर्मोरीः तां क्षणं साक्षात् ईक्षितवान्, तदनन्तरं शान्तं मध्यदूरीं निरीक्षितवान्स्पष्टम् आसीत् यत् नीरसप्रश्नाः तस्य जीवनयोजनायाः बहिः सन्ति

"मानवबुद्धिमत्त्वं विषये किं मन्यसे?" मेविस् पेल्लिंग्टनः निर्बलतया पृष्टवान्

"कस्य बुद्धिमत्त्वं विशेषतः?" तोबेर्मोरीः शीतलतया पृष्टवान्

"अहो, मम उदाहरणार्थम्," मेविसः निर्बलहासेन अवदत्

"त्वं मां लज्जास्थाने स्थापयसि," तोबेर्मोरीः अवदत्, यस्य स्वरः भावः निश्चयेन लज्जायाः अंशं सूचयति स्म। "यदा तव समावेशः अस्मिन् गृहसमारोहे सूचितः तदा सर विल्फ्रिडः प्रतिवादं कृतवान् यत् त्वं तस्य परिचितेषु सर्वाधिकं मूर्खा स्त्री असि, आतिथ्यं दुर्बलमनसां परिचर्या मध्ये विशालं भेदं अस्तिलेडी ब्लेम्लेः प्रत्युत्तरं दत्तवती यत् तव बुद्धिशक्त्यभावः एव तव आमन्त्रणस्य कारणम् आसीत्, यतः त्वं एव एका व्यक्तिः आसीः यां सा चिन्तयितुं शक्नोति स्म या तेषां पुरातनं यानं क्रीणीयात्त्वं जानासि, यं ते 'सिसिफसस्य ईर्ष्या' इति कथयन्ति, यतः सः उपत्यकायां उत्तमरूपेण गच्छति यदि त्वं तं धक्कं ददासि।"

लेडी ब्लेम्लेस्य प्रतिवादाः अधिकं प्रभावं प्राप्तवन्तः यदि सा तां प्रातः एव सूचितवती आसीत् यत् प्रश्नगतं यानं तस्याः डेवन्शायरगृहे उत्तमं भविष्यति

मेजर् बार्फील्डः भारीरूपेण विचलनं कर्तुं प्रविष्टवान्

"स्थानेषु कर्कशमार्जार्या सह तव व्यवहारः कथं अस्ति, ?"

यदा सः अवदत् तदा सर्वे तस्य भूलं अवगतवन्तः

"एतानि विषयाः सार्वजनिकरूपेण चर्चिताः भवन्ति," तोबेर्मोरीः शीतलतया अवदत्। "अस्मिन् गृहे तव आगमनात् अल्पनिरीक्षणात् अहं अनुमानं करोमि यत् त्वं असुविधां अनुभविष्यसि यदि अहं संवादं तव स्वकीयलघुविषयेषु परिवर्तयामि।"

यः आतङ्कः उत्पन्नः सः मेजर् मात्रं आसीत्

"किं त्वं गत्वा पश्यसि यत् पाचिका तव भोजनं सिद्धं कृतवती वा?" लेडी ब्लेम्लेः शीघ्रं सूचितवती, तोबेर्मोरीस्य भोजनकालात् द्विघण्टापूर्वं अवहेलनं कुर्वती

"धन्यवादः," इति उक्तवान् तोबेर्मोरी, "मम चायस्य अनन्तरं तावत् शीघ्रम्अहं अपचनात् मृत्युं इच्छामि।"

"मार्जाराः नव जीवनानि धारयन्ति, इति जानासि," इति उक्तवान् सर् विल्फ्रिडः उत्साहेन

"सम्भवतः," इति उत्तरितवान् तोबेर्मोरी; "किन्तु एकमेव यकृत्।"

"अडेलैड्!" इति उक्तवती श्रीमती र्नेट्, "किं त्वं तं मार्जारं प्रोत्साहयितुम् इच्छसि यः अस्माकं विषये सेवकानां सभायां कथां कथयेत्?"

भयः निश्चयेन सामान्यः अभवत्अधिकांशशयनगृहगवाक्षेषु टावर्स् इत्यत्र एकः संकीर्णः अलंकृतः वेदिकापट्टः आसीत्, यः तोबेर्मोर्याः सर्वदा प्रियः प्रमार्गः आसीत्, यतः सः कपोतान् द्रष्टुं शक्नोति स्मतथा अन्यत् किमपियदि सः स्वस्य वर्तमानस्य उद्घाटनशैल्याः स्मरणानि कर्तुम् इच्छति तर्हि प्रभावः अत्यन्तं अस्वस्थकारकः भविष्यतिश्रीमती र्नेट्, या स्वस्य शृङ्गारमेजिकायां बहुकालं व्ययति स्म, यस्याः वर्णः स्थानचारिणः किन्तु समयानुसारिणः इति प्रसिद्धः आसीत्, सा मेजर् इव अस्वस्था आसीत्मिस् स्क्रावेन्, या उग्रं कामुकं काव्यं लिखति स्म तथा निर्दोषं जीवनं नयति स्म, केवलं क्रोधं प्रदर्शितवती; यदि त्वं नियमितः नैतिकः असि तर्हि त्वं निश्चयेन सर्वेभ्यः तत् ज्ञातुं इच्छसिबर्टी वान् टान्, यः सप्तदशवर्षीयः एव इतोऽपि निकृष्टः आसीत् यत् सः निकृष्टतरः भवितुं प्रयत्नं त्यक्तवान् आसीत्, गार्डेनिया-श्वेतवर्णस्य म्लानं छायां प्राप्तवान्, किन्तु सः ओडो फिन्स्बेरी इव कक्षात् बहिः धावितुं त्रुटिं अकरोत्, यः युवकः चर्चस्य अध्ययनं करोति इति ज्ञातः आसीत् तथा अन्येषां विषये श्रूयमाणानां कलङ्कानां विषये चिन्तितः आसीत्क्लोविसः धैर्यं धारयित्वा शान्तं बाह्यं रूपं रक्षितवान्; गुप्तरूपेण सः EXCHANGE AND MART इति संस्थायाः माध्यमेन एकं सुन्दरमूषकपेटिकां प्राप्तुं कियत्कालं यास्यति इति गणयति स्म यत् मौनधनरूपेण उपयुज्यते

वर्तमानस्य सूक्ष्मस्थितौ अपि, एग्नेस् रेस्कर् पृष्ठभूमौ अधिककालं स्थातुं शक्तवती

"अहं किमर्थं अत्र आगतवती?" इति सा नाटकीयरूपेण पृष्टवती

तोबेर्मोरी तत्क्षणम् एव अवसरं स्वीकृतवान्

"त्वया श्रीमत्याः र्नेट् इत्यस्याः सह क्रोकेट्-क्षेत्रे ह्यः उक्तं तत् आधारीकृत्य, त्वं भोजनार्थम् आगतवती आसीःत्वं ब्लेम्ले-परिवारं स्वस्य ज्ञातेषु नीरसतमेषु इति वर्णितवती, किन्तु उक्तवती यत् ते प्रथमश्रेण्याः पाचकं नियोजयितुं चतुराः सन्ति; अन्यथा ते द्वितीयवारं कंचन आगन्तुं प्राप्नुवन्ति इति।"

"तत्र एकमपि सत्यं नास्ति! अहं श्रीमत्याः र्नेट् इत्यस्याः समक्षं आह्वयामि—" इति व्याकुला एग्नेस् उक्तवती

"श्रीमती र्नेट् तव वचनं अनन्तरं बर्टी वान् टान् इत्यस्य समक्षं पुनरुक्तवती," इति तोबेर्मोरी अवदत्, "तथा उक्तवती, 'सा स्त्री नियमिता भूखमार्गिका; सा दिने चतुःसमयभोजनार्थं कुत्रापि गच्छति,' तथा बर्टी वान् टान् उक्तवान्—"

अत्र वृत्तान्तः कृपया समाप्तःतोबेर्मोरी रेक्टरी-गृहस्य महान् पीतः मार्जारः झाडीनां मध्ये स्थलपक्षं प्रति गच्छन्तं दृष्टवान्क्षणेन सः उन्मुक्तफ्रान्सीसगवाक्षेण अदृश्यः अभवत्

अत्यन्तं प्रतिभाशालिनः शिष्यस्य अदर्शनेन र्नेलियस् एप्पिन् कटुतिरस्कारस्य, चिन्ताकुलप्रश्नस्य, भीतप्रार्थनायाः वातावर्तेन आवृतः अभवत्स्थितेः दायित्वं तस्य उपरि आसीत्, तथा सः स्थितिं अधिकं दुःसहां कर्तुं निरोधयितुं अवश्यं प्रयत्नं कर्तव्यः आसीत्किं तोबेर्मोरी स्वस्य संकटकारिणीं प्रतिभां अन्येभ्यः मार्जारेभ्यः प्रदातुं शक्नोति? इति प्रथमः प्रश्नः आसीत् यस्य उत्तरं दातव्यम् आसीत्सम्भवतः, इति सः उत्तरितवान्, यत् सः स्वस्य अन्तरङ्गमित्रं स्थलमार्जारं स्वस्य नूतनप्राप्तौ प्रवेशयितुं शक्तवान्, किन्तु अद्यावधि तस्य शिक्षा विस्तृततरं परिसरं प्राप्तुं शक्तवती इति

"तर्हि," इति श्रीमती र्नेट् उक्तवती, "तोबेर्मोरी मूल्यवान् मार्जारः महान् प्रियः भवितुं शक्नोति; किन्तु अहं निश्चयेन जानामि, अडेलैड्, यत् तस्य स्थलमार्जारस्य विनाशः विलम्बेन विना कर्तव्यः।"

"त्वं मन्यसे यत् अहं अन्तिमपादोनकालस्य आनन्दं प्राप्तवती, किम्?" इति लेडी ब्लेम्ले कटुतरं उक्तवती। "मम पतिः अहं तोबेर्मोर्याः प्रति अतीव स्नेहं धारयावःअस्य भयङ्करप्राप्तेः पूर्वम्; किन्तु अधुना, निश्चयेन, एकमेव उपायः यत् तस्य विनाशः शीघ्रतमं कर्तव्यः।"

"अहं तस्य भोजनसमये सर्वदा प्राप्नुवन्तेषु अवशिष्टेषु स्ट्रिक्निनं निक्षेप्तुं शक्नुमः," इति सर् विल्फ्रिड् उक्तवान्, "तथा अहं स्वयं स्थलमार्जारं जलेन मारयिष्यामिसारथिः स्वस्य प्रियस्य हानौ अतीव दुःखितः भविष्यति, किन्तु अहं वदिष्यामि यत् उभयोः मार्जारयोः एकः अत्यन्तं संक्रामकः खर्जूरोगः उत्पन्नः अस्ति तथा अस्माकं कुक्कुरशालायां विस्तारस्य भयं वर्तते।"

"किन्तु मम महान् आविष्कारः!" इति मि. एप्पिन् प्रतिवादितवान्; "मम वर्षाणां अनुसन्धानस्य प्रयोगस्य अनन्तरम्—"

"त्वं कृषिगोष्ठेषु लघुशृङ्गिणां उपरि प्रयोगं कर्तुं शक्नोसि, ये उचितनियन्त्रणे सन्ति," इति श्रीमती र्नेट् उक्तवती, "अथवा प्राणिसङ्ग्रहालयस्य गजानाम् उपरिते अतीव बुद्धिमन्तः इति उच्यन्ते, तथा तेषां एतत् गुणः यत् ते अस्माकं शयनगृहेषु आसनेषु चरन्ति ।"

एकः दिव्यदूतः सहर्षं सहस्राब्दिं घोषयित्वा, ततः ज्ञात्वा यत् तत् हेन्ले-सहितं अक्षम्यरूपेण संघर्षति तथा अनिश्चितकालं प्रतिष्ठापितुं आवश्यकं भविष्यति, इति र्नेलियस् एप्पिन् इत्यस्य आश्चर्यजनकसिद्धेः प्राप्तेः अनन्तरं यत् निराशः अभवत् तत् अधिकं भवेत्जनमतं तु तस्य विरुद्धम् आसीत्वस्तुतः, सामान्यस्वरः एतस्य विषये परामर्शितः चेत् सम्भवतः एकः बलवान् अल्पमतवोटः तस्य स्ट्रिक्निन-आहारे समावेशस्य पक्षे आसीत्

दोषपूर्णरेलव्यवस्था तथा स्थितेः समाप्तिं द्रष्टुं इच्छा इत्येताभ्यां कारणाभ्यां समूहस्य तत्कालं विसर्जनं अभवत्, किन्तु सायंकालस्य भोजनं सामाजिकसफलता आसीत्सर् विल्फ्रिड् स्थलमार्जारेण तथा अनन्तरं सारथिना सह अतीव कष्टं प्राप्तवान् आसीत्एग्नेस् रेस्कर् स्वस्य भोजनं शुष्कसिकताखण्डं पर्यन्तं प्रदर्शनपूर्वकं सीमितवती, यत् सा स्वस्य व्यक्तिगतशत्रुः इति दन्तैः दंशितवती; यावत् मेविस् पेल्लिङ्ग्टन् भोजनस्य सम्पूर्णकालं प्रतिशोधपूर्णं मौनं धारितवतीलेडी ब्लेम्ले संभाषणं इति आशां धारयन्ती वार्तालापस्य प्रवाहं धारितवती, किन्तु तस्याः ध्यानं द्वारे आसीत्एकं सावधानतया मत्स्यावशिष्टपूर्णं पात्रं पार्श्वपट्टिकायां सज्जम् आसीत्, किन्तु मिष्टानि चव्यानि स्वमार्गं गतानि, तथा तोबेर्मोरी भोजनकक्षे रसोद्याने दृष्टः

श्मशानीयं भोजनं धूम्रकक्षे अनन्तरस्य जागरणस्य तुलनायां प्रसन्नतरम् आसीत्भोजनं पानं न्यूनातिन्यूनं व्याकुलतायाः विचलनं आवरणं प्रदत्तवन्तौसामान्यस्नायुतनावस्य मनोभावस्य तनावे ब्रिज् असम्भवः आसीत्, तथा ओडो फिन्स्बेरी "मेलिसाण्ड् इन् वुड्" इति शीतलश्रोतृसमक्षं दुःखपूर्णं प्रस्तुतवान् अनन्तरं संगीतं मौनतया परिहृतम्एकादशवादने सेवकाः शयनं गतवन्तः, ये घोषितवन्तः यत् पान्थगृहस्य लघुगवाक्षः सर्वदा इव तोबेर्मोर्याः स्वकीयोपयोगाय उन्मुक्तः आसीत्अतिथयः वर्तमानपत्रिकासमूहं स्थिरतया पठितवन्तः, तथा क्रमेण "बैड्मिन्टन् लाइब्रेरी" PUNCH इति बद्धग्रन्थान् प्रति पुनः गतवन्तःलेडी ब्लेम्ले पान्थगृहं प्रति आवर्तकभ्रमणानि कृतवती, प्रतिवारं निरुत्साहनिराशायाः भावं धारयन्ती यत् प्रश्नान् प्रतिबन्धयति स्म

द्विवादने क्लोविसः प्रभावीमौनं भग्नवान्

"सः अद्य रात्रौ आगमिष्यतिसः सम्भवतः स्थानीयसमाचारपत्रकार्यालये वर्तमानकाले स्वस्य स्मरणानां प्रथमांशं निर्देशयन् अस्तिलेडी कस्याश्चित् पुस्तकं तत्र भविष्यतितत् दिनस्य घटना भविष्यति।"

सामान्यप्रसन्नतायां एतत् योगदानं दत्त्वा, क्लोविसः शयनं गतवान्दीर्घान्तरालेषु गृहसमारोहस्य विविधसदस्याः तस्य उदाहरणं अनुसृतवन्तः

प्रातःकालीनचायं वितरन्तः सेवकाः एकसमानप्रश्नस्य उत्तरे एकसमानं घोषणां कृतवन्तःतोबेर्मोरी प्रत्यागतवान्

प्रातराशः यदि किमपि आसीत् तर्हि भोजनस्य तुलनायां अधिकं अप्रियः आसीत्, किन्तु तस्य समाप्तेः पूर्वं स्थितिः सुखदा अभवत्तोबेर्मोर्याः शवः झाडीनां मध्यात् आनीतवान्, यत्र एकः उद्यानपालः तत् अधुना एव अन्वेषितवान् आसीत्तस्य कण्ठे दंशाः तस्य नखेषु पीतरोमाणि आधारीकृत्य स्पष्टम् आसीत् यत् सः रेक्टरी-गृहस्य महता पीतेन मार्जारेण सह असमानयुद्धे पतितवान्

मध्याह्नसमये अधिकांशाः अतिथयः टावर्स् इत्यतः निर्गतवन्तः, तथा मध्याह्नभोजनस्य अनन्तरं लेडी ब्लेम्ले स्वस्य मनोभावान् पुनः प्राप्तवती यत् स्वस्य मूल्यवान् प्रियस्य हानेः विषये रेक्टरी-गृहं प्रति अतीव कटुं पत्रं लिखितवती

तोबेर्मोरी अप्पिनस्य एकः सफलः शिष्यः आसीत्, सः अनुगामिनं प्राप्स्यति इति निश्चितम् आसीत्कतिपयसप्ताहानन्तरं ड्रेस्डेन्-नगरस्य प्राणिसङ्ग्रहालये एकः गजः, यः पूर्वं क्रोधस्य चिह्नानि प्रदर्शितवान्, मुक्तः भूत्वा एकं आङ्ग्लं पुरुषं हतवान्, यः तं उपहसन् इति प्रतीयतेतस्य मृतकस्य नाम पत्रेषु ओप्पिन् एप्पेलिन् इति विविधरूपेण प्रकाशितम्, किन्तु तस्य प्रथमनाम र्नेलियस् इति शुद्धरूपेण उक्तम्

"यदि सः दुर्भग्यपशुं प्रति जर्मन्-अनियमितक्रियापदानि प्रयोजयन् आसीत्," इति क्लोविस् उक्तवान्, "सः यत् प्राप्तवान् तत् सर्वं अर्हति।"


Project Gutenberg. 1911CC0/PD. No rights reserved