ग्राफिन्याः द्वौ ज्येष्ठौ पुत्रौ निन्दनीयविवाहौ कृतवन्तौ। क्लोविसः इत्यवदत्, एषः कुटुम्बस्य अभ्यासः इति। कनिष्ठः बालकः व्रातिस्लावः, यः धूसरकुटुम्बस्य कृष्णमेषः आसीत्, अद्यापि किमपि विवाहं न कृतवान्।
"दुष्टतायाः एतावत् निश्चितं वक्तव्यम्," इति ग्राफिनी अवदत्, "एषा बालकान् उपद्रवात् रक्षति।"
"किं वा?" इति बारोनेस्सा सोफी अपृच्छत्, न तु वचनं प्रश्नयितुं, किन्तु बुद्धिमत्या वार्तया प्रयत्नं कुर्वती। एषा एव विषयः यस्मिन् सा प्रभोः आज्ञाः अतिक्रमितुं प्रयत्नं करोति, यः स्पष्टतया न इच्छति यत् सा मूर्खतया वदेत्।
"अहं न जानामि किमर्थं न बुद्धिमत्या वदेयम्," इति सा शोचति स्म; "मम माता प्रख्याता संभाषणकर्त्री आसीत्।"
"एतानि विषयाः एकं पीढीं लङ्घयन्ति," इति ग्राफिनी अवदत्।
"एतत् अत्यन्तं अन्यायपूर्णं प्रतीयते," इति सोफी अवदत्; "मम माता मां प्रति बुद्धिमत्या वक्त्री इति न विरोध्यते, किन्तु अहं स्वीकरोमि यत् मम पुत्र्यः बुद्धिमत्या वदेयुः इति चेत् अहं किञ्चित् कुपिता भवेयम्।"
"अस्तु, तासां मध्ये कोऽपि न वदति," इति ग्राफिनी सान्त्वनया अवदत्।
"अहं न जानामि तत्," इति बारोनेस्सा अवदत्, शीघ्रं स्वपुत्र्याः रक्षणाय परिवर्तिता। "एल्सा गुरुवासरे त्रिसंधानस्य विषये किञ्चित् बुद्धिमत् अवदत्। किञ्चित् यत् कागजस्य छत्रिका इव, यत् यावत् वृष्टौ न नीयते तावत् सुरक्षितम्। एतत् सर्वे न वदन्ति।"
"सर्वे वदन्ति; अथवा ये जानामि ते सर्वे। किन्तु अहं अत्यल्पान् जानामि।"
"अहं न मन्ये यत् त्वं अद्य विशेषतः प्रियासि।"
"अहं कदापि न भवामि। किं त्वं न अवगच्छसि यत् यासां स्त्रीणां परिपूर्णः प्रोफाइलः अस्ति ताः कदापि मध्यमप्रियाः न भवन्ति?"
"अहं न मन्ये यत् तव प्रोफाइलः एतावत् परिपूर्णः अस्ति," इति बारोनेस्सा अवदत्।
"यदि न स्यात् तर्हि आश्चर्यं स्यात्। मम माता तस्याः काले एका प्रख्याता शास्त्रीयसौन्दर्या आसीत्।"
"एतानि विषयाः कदाचित् एकं पीढीं लङ्घयन्ति," इति बारोनेस्सा अवदत्, श्वासरोधेन यथा सुवर्णहस्तयुक्तछत्रिकायाः प्राप्तिः दुर्लभा।
"प्रिये सोफी," इति ग्राफिनी मधुरं अवदत्, "एतत् अत्यन्तं बुद्धिमत् न अस्ति; किन्तु त्वं अत्यन्तं प्रयत्नं करोषि यत् अहं त्वां न निरुत्साहयेयम्। मां किञ्चित् वद: किं त्वं कदापि चिन्तितवती यत् एल्सा व्रातिस्लावस्य कृते उत्तमा भवेत्? सः कस्याश्चित् विवाहं कर्तुं समयः अस्ति, किमर्थं न एल्सा?"
"एल्सा तं भीषणं बालकं विवाहयेत्!" इति बारोनेस्सा आश्चर्येण अवदत्।
"याचकाः वरं न चिन्वन्ति," इति ग्राफिनी अवदत्।
"एल्सा याचिका न अस्ति!"
"आर्थिकदृष्ट्या न, अन्यथा अहं एतत् प्रस्तावं न कुर्याम्। किन्तु सा वृद्धा भवति, तस्याः बुद्धिः वा रूपं वा किमपि नास्ति।"
"त्वं विस्मरसि यत् सा मम पुत्री अस्ति।"
"एतत् मम उदारतां दर्शयति। किन्तु गम्भीरतया, अहं न पश्यामि यत् व्रातिस्लावे किमपि दोषः अस्ति। तस्य ऋणं नास्ति—अथवा किमपि वक्तुं योग्यं नास्ति।"
"किन्तु तस्य कीर्तिं चिन्तय! यदि तस्य विषये यत् वदन्ति तस्य अर्धं सत्यं स्यात्—"
"सम्भवतः त्रिपादः सत्यं स्यात्। किन्तु किम्? त्वं देवदूतं पुत्रवधूं न इच्छसि।"
"अहं व्रातिस्लावं न इच्छामि। मम दुःखिता एल्सा तेन सह दुःखिता भवेत्।"
"किञ्चित् दुःखं तस्याः कृते महत्त्वपूर्णं न स्यात्; तत् तस्याः केशविन्यासेन सह सुसङ्गतं स्यात्, यदि सा व्रातिस्लावेन सह न सहवसेत् तर्हि सा निर्धनानां सेवां कर्तुं गच्छेत्।"
बारोनेस्सा मेजातः फ्रेमितं छायाचित्रं गृहीतवती।
"सः निश्चितं अत्यन्तं सुन्दरः अस्ति," इति सा सन्देहेन अवदत्; अधिकं सन्देहेन अवदत्, "अहं विश्वसिमि यत् प्रिय एल्सा तं सुधारयेत्।"
ग्राफिनी समयोचितं हास्यं कृतवती।
त्रयः सप्ताहाः अनन्तरं ग्राफिनी बारोनेस्सां सोफीं ग्राबेन्-नगरे विदेशीयपुस्तकविक्रेतुः पुस्तकालये प्राप्तवती, यत्र सा सम्भवतः भक्तिपुस्तकानि क्रीणाति स्म, यद्यपि तेषां कृते सः काउण्टरः नासीत्।
"अहं एतान् प्रियबालकान् रोडेन्स्टाहल्स्-गृहे त्यक्तवती," इति ग्राफिन्याः अभिवादनम् आसीत्।
"किं ते अत्यन्तं सुखिनः आसन्?" इति बारोनेस्सा अपृच्छत्।
"व्रातिस्लावः किञ्चित् नूतनं आङ्ग्लवस्त्रं धृतवान्, अतः सः निश्चितं सुखी आसीत्। अहं तं टोनिं प्रति एकां रम्यां कथां वदन्तं श्रुतवती, या भिक्षुण्याः मूषकपाशस्य विषये आसीत्, या पुनः वक्तुं योग्या नास्ति। एल्सा सर्वेभ्यः त्रिसंधानस्य विषये एकां विनोदां वदन्ती आसीत्—यत् कागजस्य छत्रिका इव, यत् ख्रीष्टीयधैर्येण पुनः वक्तुं योग्यं प्रतीयते।"
"किं ते परस्परं अत्यन्तं आसक्ताः आसन्?"
"सत्यं वदन्ती, एल्सा अश्वकम्बलेन आवृता इव प्रतीयते स्म। किमर्थं तां केसरवर्णं धारयितुं ददाति?"
"अहं सदैव मन्ये यत् तत् तस्याः वर्णेन सह सुसङ्गतं भवति।"
"दुर्भाग्यवशं तत् न भवति। तत् तस्याः सह एव तिष्ठति। उह। मा विस्मर, त्वं गुरुवासरे मया सह मध्याह्नभोजनं करिष्यसि।"
बारोनेस्सा अग्रिमे गुरुवासरे मध्याह्नभोजनस्य प्रतिज्ञायाः विलम्बेन आगतवती।
"किं घटितम् इति कल्पय!" इति सा कक्षं प्रविश्य आक्रन्दत्।
"किमपि विशेषं, यत् त्वां भोजनस्य विलम्बं कर्तुं प्रेरयति," इति ग्राफिनी अवदत्।
"एल्सा रोडेन्स्टाहल्स्-गृहस्य चालकेन सह पलायितवती!"
"कोलोस्सल्!"
"एतादृशं किमपि मम कुटुम्बे कदापि न घटितम्," इति बारोनेस्सा आश्चर्येण अवदत्।
"सम्भवतः सः तेषां कृते तादृशः न आसीत्," इति ग्राफिनी न्यायपूर्वकं सूचितवती।
बारोनेस्सा अनुभवति स्म यत् सा आश्चर्यं सहानुभूतिं च न प्राप्नोति यत् तस्याः विपत्तिः अर्हति।
"किमपि स्यात्," इति सा क्रुद्धा अवदत्, "अधुना सा व्रातिस्लावं विवाहयितुं न शक्नोति।"
"सा कदापि न शक्नोति," इति ग्राफिनी अवदत्; "सः हठात् गतरात्रौ विदेशं गतवान्।"
"विदेशं! कुत्र?"
"मेक्सिको-देशं, अहं विश्वसिमि।"
"मेक्सिको! किमर्थं? किमर्थं मेक्सिको?"
"आङ्ग्लाः एकं लोकोक्तिं वदन्ति, 'अन्तःकरणं सर्वान् गोचरपालान् करोति।'"
"अहं न जानामि यत् व्रातिस्लावस्य अन्तःकरणम् आसीत्।"
"प्रिये सोफी, तस्य नास्ति। अन्येषां अन्तःकरणानि एव शीघ्रं विदेशं प्रेषयन्ति। चल, भोजनं कुर्मः।"