“त्वम् अधुना एडेलेड्-स्य अन्त्येष्टि-क्रियातः आगतः, न वा?” इति सर् लुल्वर्थः स्वस्य भ्रातृपुत्रम् उक्तवान्; “अहं मन्ये सा अधिकतराः अन्त्येष्टि-क्रियाः इव आसीत्?”
“अहं त्वां मध्याह्न-भोजन-समये सर्वं कथयिष्यामि,” इति एग्बर्टः उक्तवान्।
“त्वं तत् कदापि न करिष्यसि। तत् तव महती-पितामह्याः स्मृतिं प्रति अपि मध्याह्न-भोजनं प्रति अपि सम्माननीयं न भविष्यति। वयं स्पेन्-देशीयैः ओलिवैः आरभामहे, ततः बोर्श्च्, ततः अधिकाः ओलिवाः, कश्चन पक्षी, तथा राइन्-देशीयं मद्यं, यत् अस्मिन् देशे मद्यानां मध्ये अत्यधिकं मूल्यवत् न अस्ति, किन्तु तथापि स्वस्य प्रकारेण प्रशंसनीयम् अस्ति। अधुना तस्मिन् मेनू-पत्रके किमपि न अस्ति यत् तव महती-पितामह्याः एडेलेड्-स्य अथवा तस्याः अन्त्येष्टि-क्रियायाः विषयेण सह किञ्चित् अपि सामञ्जस्यं करोति। सा मनोहरा स्त्री आसीत्, तथा यावत् आवश्यकं तावत् बुद्धिमती अपि आसीत्, किन्तु कथञ्चित् सा मां सर्वदा इङ्ग्लिश्-देशीयस्य पाचकस्य मद्रास्-देशीयस्य करी-स्य कल्पनां स्मारयति स्म।”
“सा कथयति स्म यत् त्वं लघुचित्तः असि,” इति एग्बर्टः उक्तवान्। तस्य स्वरे किञ्चित् आसीत् यत् सः तां निर्णयं समर्थयति स्म।
“अहं विश्वसिमि यत् अहं एकदा तां अत्यन्तं क्षुभितवान् यत् निर्मलं सूपं जीवने निर्मलं विवेकं अपेक्षया अधिकं महत्त्वपूर्णं कारकम् अस्ति इति घोषयित्वा। तस्याः अनुपातस्य अत्यल्पं ज्ञानम् आसीत्। वस्तुतः, सा त्वां स्वस्य प्रधानं उत्तराधिकारिणं कृतवती, न वा?”
“आम्,” इति एग्बर्टः उक्तवान्, “तथा निष्पादकं अपि। तेन सम्बद्धं अहं त्वां विशेषतः वक्तुम् इच्छामि।”
“व्यवसायः कदापि मम बलं न अस्ति,” इति सर् लुल्वर्थः उक्तवान्, “तथा निश्चयेन न यदा वयं मध्याह्न-भोजनस्य तात्कालिकं सीमां प्रति आगच्छामः।”
“तत् निश्चयेन व्यवसायः न अस्ति,” इति एग्बर्टः व्याख्यातवान्, यदा सः स्वस्य पितृव्यं अनुसृत्य भोजन-कक्षं प्रविष्टवान्।
“तत् किञ्चित् गम्भीरम् अस्ति। अत्यन्तं गम्भीरम्।”
“तर्हि वयं अधुना तत् विषये कथां न करिष्यामः,” इति सर् लुल्वर्थः उक्तवान्; “बोर्श्च्-स्य समये कोऽपि गम्भीरतया वक्तुं न शक्नोति। सुन्दरं निर्मितं बोर्श्च्, यत् त्वं शीघ्रम् अनुभविष्यसि, केवलं संभाषणं निषेधयितुं न अपितु चिन्तनं अपि प्रायः नाशयितुं योग्यम् अस्ति। अनन्तरं, यदा वयं ओलिवानां द्वितीयं स्तरं प्राप्नुमः, अहं बोरो-विषये नूतनं पुस्तकं, अथवा यदि त्वं इच्छसि, लक्सेम्बर्ग्-स्य ग्राण्ड् डची-स्य वर्तमानं स्थितिं विषये चर्चां कर्तुं सिद्धः अस्मि। किन्तु पक्षिणः समाप्तेः पूर्वं व्यवसाय-समीपं किमपि वक्तुं अहं निश्चयेन निषेधयामि।”
भोजनस्य अधिकतरं भागं यावत् एग्बर्टः एकाग्र-मौनं स्थितवान्, यत् एकस्य विषये केन्द्रितं मनः यस्य पुरुषस्य मौनम् अस्ति। यदा काफी-स्य स्तरः प्राप्तः, सः अकस्मात् स्वस्य पितृव्यस्य लक्सेम्बर्ग्-स्य न्यायालयस्य स्मृतिभिः अवरुद्धः अभवत्।
“अहं त्वां कथयामि यत् महती-पितामही एडेलेड् मां स्वस्य निष्पादकं कृतवती। विधिकार्येषु अत्यधिकं कर्तव्यं न आसीत्, किन्तु अहं तस्याः पत्राणि पठितुं अवश्यं गतः।”
“तत् स्वयं अत्यन्तं गुरुतरं कार्यं भवेत्। अहं कल्पयामि यत् तत्र कुटुम्ब-पत्राणां राशिः आसीत्।”
“तस्याः ढेराः, तेषां अधिकतरं अत्यन्तं नीरसाः। किन्तु एकं पत्र-समूहं आसीत्, यत् सावधानेन पठनं प्रति प्रतिदानं कर्तुं योग्यं मन्ये। तत् तस्याः भ्रातुः पीटर्-स्य पत्राणां गुच्छः आसीत्।”
“दुःखद-स्मृतेः कैनन्,” इति लुल्वर्थः उक्तवान्।
“निश्चयेन, दुःखद-स्मृतेः, यथा त्वं कथयसि; एकं दुःखं यत् कदापि गभीरं न कृतम्।”
“सम्भवतः सरलं व्याख्यानं सही आसीत्,” इति सर् लुल्वर्थः उक्तवान्; “सः प्रस्तर-सोपाने स्खलितवान्, तथा पतनसमये तस्य मस्तकं भग्नवान्।”
एग्बर्टः शिरः अचालयत्। “चिकित्सा-साक्ष्यं सर्वं तत् सिद्धं कृतवत् यत् मस्तके आघातः कश्चन तस्य पृष्ठतः आगच्छन् जनः आहतवान्। सोपानैः सह हिंसक-सम्पर्केण कृतं घावं तस्य मस्तकस्य तस्य कोणे कदापि न कृतं भवेत्। ते सर्वेषु सम्भाव्येषु स्थितिषु पतन्तं कृत्रिमं पुतलिकां प्रयोगं कृतवन्तः।”
“किन्तु प्रेरणा?” इति सर् लुल्वर्थः उक्तवान्; “तस्य नाशं कर्तुं कस्यापि कोऽपि स्वार्थः न आसीत्, तथा स्थापित-चर्च्-स्य कैनन्-स्य केवलं हत्या-सुखाय नाशं कर्तुं जनानां संख्या अत्यन्तं सीमिता भवेत्। निश्चयेन दुर्बल-मानसिक-सन्तुलनस्य व्यक्तयः तादृशं कार्यं कुर्वन्ति, किन्तु ते स्वस्य कार्यं प्रायः गोपयन्ति; ते अधिकतरं तत् प्रदर्शयितुं प्रवृत्ताः भवन्ति।”
“तस्य पाचकः सन्देहस्य अधीनः आसीत्,” इति एग्बर्टः संक्षेपेण उक्तवान्।
“अहं जानामि यत् सः आसीत्,” इति सर् लुल्वर्थः उक्तवान्, “केवलं यत् सः तस्य दुःखस्य समये प्रायः एकमात्रः व्यक्तिः आसीत्। किन्तु सेबास्टियन्-स्य उपरि हत्यायाः आरोपं लगानं प्रति किमपि अधिकं मूर्खतापूर्णं भवेत्? तस्य लाभः न आसीत्, वस्तुतः, तस्य नियोक्तुः मरणात् अधिकं हानिः आसीत्। कैनन् तस्मै यथेष्टं वेतनं ददाति स्म यत् अहं तस्मै स्वस्य सेवायां स्वीकर्तुं समर्थः आसम्। अहं तदनन्तरं तस्य वास्तविकं मूल्यं प्रति किञ्चित् अधिकं वेतनं दत्तवान्, किन्तु तस्मिन् समये सः नूतनं स्थानं प्राप्तुं वेतन-वृद्धिं प्रति चिन्तां विना प्रसन्नः आसीत्। जनाः तस्य प्रति अत्यन्तं संकोचं कुर्वन्ति स्म, तथा अस्मिन् देशे तस्य कोऽपि मित्रं न आसीत्। न; यदि कश्चन जनः कैनन्-स्य दीर्घायुषः तथा अक्षुण्ण-पाचनस्य प्रति स्वार्थं धरति स्म, तर्हि निश्चयेन सेबास्टियन् एव आसीत्।”
“जनाः सर्वदा स्वस्य अविवेकपूर्ण-कृत्यानां परिणामानां तौलनं न कुर्वन्ति,” इति एग्बर्टः उक्तवान्, “अन्यथा अत्यल्पाः हत्याः भवेयुः। सेबास्टियन् उष्ण-स्वभावस्य पुरुषः अस्ति।”
“सः दक्षिण-देशीयः अस्ति,” इति सर् लुल्वर्थः स्वीकृतवान्; “भौगोलिक-दृष्ट्या सत्यं अहं विश्वसिमि यत् सः पायरिनीज्-स्य फ्रेंच्-देशीय-ढलानातः आगतः। अहं तत् विचारं कृतवान् यदा सः अन्यदिने उद्यान-पालकस्य बालकं सोरेल्-स्य कृत्रिमं प्रतिस्थापनं आनयितुं प्रति प्रायः हतवान्। मूलं, स्थानं, प्रारम्भिकं पर्यावरणं प्रति सर्वदा स्थानं दातव्यम्; ‘मम देशांशं कथय, अहं तव अक्षांशं ज्ञास्यामि,’ इति मम सूक्तिः अस्ति।”
“तत्र, त्वं पश्यसि,” इति एग्बर्टः उक्तवान्, “सः उद्यान-पालकस्य बालकं प्रायः हतवान्।”
“प्रिय एग्बर्ट, उद्यान-पालकस्य बालकं प्रायः हन्तुं तथा कैनन्-स्य पूर्णतया हन्तुं मध्ये विशालः भेदः अस्ति। निश्चयेन त्वं उद्यान-पालकस्य बालकं हन्तुं क्षणिकं इच्छां अनुभूतवान् असि; त्वं तस्याः इच्छायाः प्रति कदापि न अवसीदः, तथा तव आत्म-नियन्त्रणं प्रति अहं त्वां सम्मानयामि। किन्तु अहं न मन्ये यत् त्वं कदापि अशीतिवर्षीयस्य कैनन्-स्य हन्तुं इच्छां कृतवान् असि। तथा, यावत् ज्ञातम्, तयोः मध्ये कदापि कश्चन विवादः अथवा असहमतिः न आसीत्। अन्वेषणस्य साक्ष्यं तत् अत्यन्तं स्पष्टं कृतवत्।”
“आः!” इति एग्बर्टः, यस्य पुरुषस्य अन्ततः संभाषण-महत्त्वस्य विलम्बितं उत्तराधिकारं प्राप्तं, उक्तवान्, “तत् एव अहं त्वां विषये वक्तुम् इच्छामि।”
सः स्वस्य काफी-पात्रं दूरं प्रेरितवान्, तथा स्वस्य अन्तः वक्षः-पुस्तकात् एकं पुस्तकं निष्कासितवान्। पुस्तकस्य गभीरात् सः एकं लिफाफां निष्कासितवान्, तथा लिफाफात् एकं पत्रं निष्कासितवान्, यत् सूक्ष्मं, सुव्यवस्थितं लेखनं युक्तम् आसीत्।
“कैनन्-स्य एडेलेड्-प्रति अनेकेषु पत्रेषु एकम्,” इति सः व्याख्यातवान्, “तस्य मरणात् किञ्चित् दिनानि पूर्वं लिखितम्। तस्याः स्मृतिः तदा पतनं प्रति आसीत्, तथा अहं मन्ये यत् सा तस्य पठनस्य अनन्तरं तस्य विषये विस्मृतवती; अन्यथा, यत् अनन्तरं घटितम्, तस्य प्रकाशे वयं अधुना तस्य पत्रस्य विषये किञ्चित् श्रुतवन्तः भवेम। यदि तत् अन्वेषणे प्रस्तुतं कृतं स्यात्, अहं मन्ये यत् तत् घटनानां गतिविधौ किञ्चित् भेदं कृतं स्यात्। साक्ष्यं, यथा त्वं अधुना उक्तवान्, सेबास्टियन्-स्य विरुद्धं सन्देहं निराकृतवत्, यत् अपराधस्य प्रेरणा अथवा उत्तेजना इति मन्यमानस्य कस्यापि अभावं प्रकटितवत्, यदि अपराधः आसीत्।”
“ओह्, पत्रं पठ,” इति सर् लुल्वर्थः अधीरतया उक्तवान्।
“तत् दीर्घं विस्तृतं पत्रम् अस्ति, यथा तस्य अधिकतराणि पत्राणि तस्य अन्तिमेषु वर्षेषु,” इति एग्बर्टः उक्तवान्। “अहं तं भागं पठिष्यामि यः रहस्यस्य प्रति तात्कालिकं सम्बद्धः अस्ति।
“‘अहं बहुधा भीतोऽस्मि यत् सेबास्टियनं त्यक्तुं मया आवश्यकं भविष्यति। सः दिव्यं पाचयति, किन्तु सः क्रोधस्य स्वभावं राक्षसस्य वा वानरस्य वा धारयति, अहं च तस्य शारीरिकभयेन सत्यं भीतोऽस्मि। अस्माकं किञ्चित् विवादः अभवत् यत् आश्विनस्य बुधवासरे किं भोजनं परोक्ष्यम् इति, तस्य अहङ्कारेण दुराग्रहेण च अहं बहुधा क्रुद्धः चिढितः च अभवम्, अन्ते च अहं कपिकं काफी तस्य मुखे क्षिप्त्वा तं धृष्टं मर्कटं इति अवदम्। अल्पमात्रं काफी तस्य मुखे प्रविष्टम्, किन्तु अहं कदापि न दृष्टवान् यत् मानवः एवं दुःखदं स्वनियन्त्रणाभावं प्रदर्शयति। तस्य क्रोधे उक्तं मां हन्तुं इति भयप्रदर्शनं अहं हसितवान्, चिन्तितवान् च यत् सर्वं शान्तं भविष्यति, किन्तु अहं बहुधा तं क्रुद्धं मुखं कुर्वन्तं मर्मरन्तं च दृष्टवान्, अन्ते च अहं चिन्तितवान् यत् सः मम पदचिह्नानि अनुसरति, विशेषतः यदा अहं सायंकाले इतालियनोद्याने चरामि।’
“इतालियनोद्यानस्य सोपानेषु शवः प्राप्तः इति एग्बर्टः उक्त्वा पठनं पुनः आरभत।
“‘अहं चिन्तयामि यत् भयं काल्पनिकं भवेत्; किन्तु सः मम सेवां त्यक्त्वा गच्छति तदा अहं निर्भयः भविष्यामि।’”
एग्बर्टः उद्धरणस्य समाप्तौ किञ्चित् कालं विरम्य, तस्य मातुलस्य कोऽपि वचनं न श्रुत्वा, अवदत्: “यदि प्रेरणायाः अभावः एव सेबास्टियनं अभियोगात् रक्षितवान्, तर्हि अहं चिन्तयामि यत् एतत् पत्रं विषये भिन्नं दृष्टिकोणं प्रदर्शयिष्यति।”
“किम् एतत् अन्यस्मै कस्मैचित् दर्शितवान्?” इति सर् लुल्वर्थः पृष्ट्वा तं दोषारोपणपत्रं स्वीकर्तुं हस्तं प्रसारितवान्।
“न,” इति एग्बर्टः उक्त्वा तत् पत्रं मेजस्य उपरि प्रदत्तवान्, “अहं चिन्तितवान् यत् प्रथमं भवते एतत् वक्तव्यम्। हे देवाः, भवान् किं करोति?”
एग्बर्टस्य वाणी प्रायः चीत्कारं प्रति उन्नता अभवत्। सर् लुल्वर्थः तत् पत्रं प्रज्वलन्तस्य अग्निकुण्डस्य मध्ये उत्तमं निश्चितं च क्षिप्तवान्। सूक्ष्मं सुव्यवस्थितं लेखनं कृष्णं चूर्णं प्रति परिणतम्।
“किमर्थं भवान् एतत् अकरोत्?” इति एग्बर्टः आश्चर्येण उक्तवान्। “तत् पत्रम् एव अस्माकं एकं प्रमाणं आसीत् यत् सेबास्टियनं अपराधेन सम्बद्धं करोति।”
“तस्मात् एव अहं तत् नाशितवान्,” इति सर् लुल्वर्थः उक्तवान्।
“किन्तु किमर्थं भवान् तं रक्षितुम् इच्छति?” इति एग्बर्टः आक्रन्दत्; “सः सामान्यः हन्ता अस्ति।”
“सामान्यः हन्ता, सम्भवतः, किन्तु असामान्यः पाचकः।”