॥ ॐ श्री गणपतये नमः ॥

अनुकम्पायाः अत्यन्तं निष्ठुरः प्रहारःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

आन्दोलनानां ऋतुः स्वयमेव स्थगितः इति प्रतीयते स्मप्रायः सर्वेषु व्यापारेषु उद्योगेषु यत्र कुत्रापि विघटनं सम्भव्यं तत्र सर्वैः एतत् विलासं कृतम्अन्तिमं अल्पसफलं आन्दोलनं विश्वस्य प्राणिसङ्ग्रहालयानां सेवकानां संघस्य आन्दोलनम् आसीत्, ये कतिपयानां मागणीनां निर्णयपर्यन्तं स्वाधीनस्थानां प्राणिनां आवश्यकतानां पूर्तिं कर्तुं नैच्छन्, अन्येषां रक्षकाणां स्थानं ग्रहीतुं नैच्छन्अस्मिन् विषये प्राणिसङ्ग्रहालयाधिकारिणां धमकी यदि सेवकाः "निर्गच्छेयुः" तर्हि प्राणिनः अपि निर्गच्छेयुः इति संकटं तीव्रं त्वरितं अकरोत्लण्डनस्य हृदये विशालाः मांसाहारिणः, गण्डकाः वृषभाः स्वतन्त्राः अनशनं चरन्तः इति सम्भावना दीर्घकालिकाः सभाः सहनं अकरोत्तत्कालीनं सरकारं, यत् घटनाक्रमात् किञ्चित् पश्चात् भवितुं प्रवृत्तं सन् अपराह्णस्य सरकारम् इति उपनामं प्राप्तवत्, तत् शीघ्रं निर्णयं कर्तुं बाध्यम् अभवत्नीलवसनधारिणां सैनिकानां बलं रीजेन्ट्स् पार्क् प्रति प्रेषितं यत् आन्दोलनकारिणां कार्याणि अस्थायितः ग्रहीतुंनीलवसनधारिणः स्थलसैन्यैः प्राथम्येन चिताः, अंशतः ब्रिटिश् नौसेनायाः परम्परागतं सर्वत्र गन्तुं किमपि कर्तुं सिद्धतां कारणेन, अंशतः सामान्यनाविकस्य वानरैः शुकैः अन्यैः उष्णकटिबन्धीयैः प्राणिभिः सह परिचयेन, किन्तु मुख्यतः नौसेनाप्रधानस्य आग्रहात्, यः स्वविभागस्य क्षेत्रे किञ्चित् निर्लक्ष्यं सार्वजनिकसेवां कर्तुं अवसरं प्राप्तुं उत्सुकः आसीत्

यदि सः शिशुजगुआरं स्वयमेव पोषयितुं निश्चयं करोति, तस्य मातुः इच्छां अवहेलयन्, तर्हि उत्तरे अन्यः उपनिर्वाचनं भवितुं शक्यते,” इति तस्य एकः सहकर्मी आशावादिनः स्वरेण उक्तवान्। “उपनिर्वाचनानि इदानीं अतीव इष्टानि सन्ति, किन्तु अस्माभिः स्वार्थपराः भवितव्यम्।”

वस्तुतः आन्दोलनं शान्त्या बाह्यहस्तक्षेपं विना एव समाप्तम् अभवत्बहवः रक्षकाः स्वाधीनस्थैः प्राणिभिः सह एतावत् अनुरक्ताः अभवन् यत् ते स्वेच्छया कार्यं प्रति प्रत्यागताः

ततः राष्ट्रं समाचारपत्राणि सुखदायकेषु विषयेषु प्रति निर्वेदं प्राप्य प्रत्यावृत्तानिएतत् प्रतीयते स्म यत् सन्तोषस्य नवः युगः आरभ्यमाणः अस्तिसर्वे ये आन्दोलनं कर्तुं शक्नुवन्ति स्म ये वा आन्दोलने प्रवर्तितुं शक्याः आसन्, ते आन्दोलनं कृतवन्तःजीवनस्य हलकाः उज्ज्वलाः पक्षाः इदानीं किञ्चित् ध्यानं प्राप्तुं शक्नुवन्ति स्मअन्येषु विषयेषु ये अकस्मात् प्रमुखाः अभवन् तेषु मध्ये फाल्वर्टून् विवाहविच्छेदवादः अपि आसीत्

फाल्वर्टून् महोदयः तेषां मानवीयः होर्स् डी’ओव्रेस् आसीत् ये जनानां संवेदनाकाङ्क्षां प्रोत्साहयन्ति किन्तु तस्य पोषणाय अल्पं एव ददतिबाल्ये एव सः अत्यन्तं प्रतिभाशाली आसीत्; सः आङ्ग्लियन् रिव्यू इति पत्रिकायाः सम्पादकत्वं निराकृतवान् यस्मिन् काले बहवः बालकाः मेन्सा, मेजं, निराकृतवन्तः सन्ति, यद्यपि सः साहित्ये भविष्यवादस्य आन्दोलनस्य प्रवर्तकः इति दावीं कर्तुं शक्नोति स्म, तथापि चतुर्दशवर्षीये सति लिखिताःसम्भाव्यं पौत्रं प्रति पत्राणिइति ग्रन्थः विशेषं ध्यानं आकृष्टवान्पश्चात्तापे तस्य प्रतिभा कम्प्रच्युतरूपेण प्रदर्शितामोरोक्को विषये लार्ड्स् सभायां वादे सति, यस्मिन् काले सः देशः सप्तवर्षेषु पञ्चमवारं अर्धयूरोपं युद्धस्य सीमायां आनीतवान्, सःअल्पं मूर् इति कथं अधिकम्इति टिप्पणीं अन्तर्निवेशितवान्, किन्तु एतस्यैकस्य राजनैतिकवक्तव्यस्य प्रोत्साहकं स्वागतं प्राप्य अपि सः तस्मिन् दिशि अधिकं प्रदर्शनं कर्तुं प्रलोभितःएतत् सामान्यतया अवगतं जातं यत् सः स्वस्य बहूनां नगरीयानां ग्रामीणानां निवासानां पूरकत्वेन जनचक्षुषि अधिकं जीवितुं इच्छति स्म

ततः अप्रत्याशिताः विवाहविच्छेदवादस्य समीपस्थाः सूचनाः आगताः तादृशः विवाहविच्छेदः! प्रतिवादाः आरोपाः प्रत्यारोपाः आसन्, निर्दयतायाः परित्यागस्य आरोपाः, वस्तुतः सर्वं यत् आवश्यकम् आसीत् यत् एषः वादः स्वप्रकारस्य अत्यन्तं जटिलः संवेदनशीलः भवेत्सम्बद्धाः उल्लिखिताः वा विशिष्टाः जनाः केवलं राज्यस्य उभयाः राजनैतिकपक्षाः कतिपयाः उपनिवेशानां राज्यपालाः , अपितु फ्रान्स् हङ्गरी उत्तरअमेरिकासंयुक्तराज्यानां बाडेन् महानगरस्य विदेशीयाः सैनिकाः अपि आसन्महार्घतमस्य होटलस्य आवासस्य साधनानां परिश्रमः अनुभूतः। “एतत् दरबारः इव भविष्यति, गजाः विना,” इति उत्साहिता स्त्री उक्तवती, या न्यायं कर्तुं कदापि दरबारं दृष्टवतीसामान्यः भावः आसीत् यत् अन्तिमं आन्दोलनं महावादस्य श्रवणस्य निर्धारितदिनात् पूर्वं समाप्तम् इति कृतज्ञता

यत् ग्लानेः औद्योगिकसंघर्षस्य ऋतुः अतीतः तस्य प्रतिक्रियारूपेण संवेदनाः प्रदातुं निर्वाहयितुं संस्थाः एतस्मिन् महत्त्वपूर्णे अवसरे स्वस्य उत्तमं कर्तुं प्रयत्नं कृतवत्यःविशेषवर्णनात्मकलेखकाः ये यूरोपस्य दूरस्थेषु कोणेषु अटलाण्टिकस्य पारस्य प्रसिद्धाः आसन् ते वादस्य दैनिकमुद्रितवृत्तान्तानां समृद्धिं कर्तुं आहूताः; एकः शब्दचित्रकारः, यः साक्षिणां प्रश्नोत्तरे पाण्डुतां वर्णयितुं विशेषज्ञः आसीत्, सः सिसिलीद्वीपे प्रसिद्धात् दीर्घात् हत्यावादात् शीघ्रं आहूतः, यत्र निश्चयेन तस्य प्रतिभा व्यर्था भवति स्मअङ्गुष्ठचित्रकाराः कौशल्यपूर्णाः कोडक् संचालकाः अत्यधिकवेतने नियुक्ताः, विशेषवस्त्रवृत्तान्तलेखकाः अत्यधिकमागणीयाः आसन्पेरिस् नगरस्य एका उद्यमशीला वेशनिर्मातृकं सङ्घटना प्रतिवादिनीं डचेस् त्रयः विशेषाः सृष्टीः प्रदत्तवती, याः वादस्य विविधेषु निर्णायकेषु अवस्थासु धारयितुं चिह्नितुं अध्येतुं विस्तृतरूपेण वर्णयितुं ; चलचित्रप्रतिनिधयः तेषां उद्योगः दृढता अविरताः आसन्वादस्य पूर्वदिने स्वस्य प्रियं कैरिञ्चं प्रति विदायं ददतं ड्यूकं प्रदर्शयन्तः चलचित्राणां सप्ताहाः पूर्वं एव सिद्धाः आसन्; अन्यानि चलचित्राणि डचेस् काल्पनिकैः विधिज्ञैः सह काल्पनिकाः परामर्शाः कुर्वतीं विशेषरूपेण विज्ञापितानां शाकाहारिणां सैण्ड्विचानां लघु भोजनं कुर्वतीं प्रदर्शयन्ति स्ममानवीयदूरदृष्टिः मानवीयोद्यमः यावत् गन्तुं शक्नुतः तावत् वादः सफलः भवेत् इति किमपि न्यूनं आसीत्

वादस्य श्रवणस्य द्विदिनात् पूर्वं एकस्य महत्त्वपूर्णस्य सङ्घटनस्य अग्रिमवृत्तान्तलेखकः ड्यूकस्य साक्षात्कारं प्राप्तवान् यत् वादस्य काले तस्य महोदयस्य व्यक्तिगतव्यवस्थानां विषये अन्तिमाः सूचनाः संग्रहीतुं

अहं मन्ये यत् एतत् एकं तादृशं महत्त्वपूर्णं कार्यं भविष्यति यत् एकस्य पीढीस्य जीवनकाले एवं भवेत्,” इति वृत्तान्तलेखकः आरभत यत् सः यत् अत्यन्तं सूक्ष्मं विवरणं अन्वेष्टुं इच्छति स्म तस्य कृते कारणं

अहं मन्येयदि सम्पन्नं भवति,” इति ड्यूकः आलस्येन उक्तवान्

यदि?” इति वृत्तान्तलेखकः पृष्टवान्, स्वरे यः किञ्चित् श्वासः किञ्चित् चीत्कारः आसीत्

डचेस् अहं उभौ आन्दोलनं कर्तुं चिन्तयन्तौ,” इति ड्यूकः उक्तवान्

आन्दोलनम्!”

अशुभं शब्दं स्वस्य पुरातनं भीषणं परिचितं रूपेण प्रकटितम्किं तस्य पुनरावृत्तेः अन्तः भविष्यति?

किं त्वं मन्यसे,” इति वृत्तान्तलेखकः कम्पितस्वरेण पृष्टवान्, “यत् त्वं प्रत्येकस्य आरोपस्य परस्परं निवर्तनं चिन्तयसि?”

निश्चयेन,” इति ड्यूकः उक्तवान्

किन्तु याः व्यवस्थाः कृताः, विशेषवृत्तान्तलेखनं, चलचित्राणि, विशिष्टविदेशीसाक्षिणां पाकव्यवस्थाः, तैयाराः संगीतमन्दिरस्य संकेताः; यत् धनं निवेशितम् इति चिन्तय—”

निश्चितम्,” इति ड्यूकः शीतलतया उक्तवान्, “डचेस् अहं अवगच्छावः यत् अस्माभिः एव सामग्री प्रदत्ता यया एतत् महत् दूरगामि उद्योगः निर्मितःव्यापकः रोजगारः दीयते विशालाः लाभाः कृतः भविष्यति केसस्य अवधौ, अस्माकं येषां सर्वः तनावः कोलाहलः पतति, ते प्राप्स्यन्तिकिम्? अनभिलषणीयः कुख्यातिः भारीकानूनव्ययानां अधिकारः येन केनापि निर्णयेन गच्छतिअतः अस्माकं निर्णयः संघर्षं कर्तुम्अस्माभिः समाधानं कर्तुम् इच्छामः; अस्माभिः पूर्णतया अवगतम् यत् एतत् गम्भीरः पदविन्यासः, परन्तु यदि अस्माभिः एतस्मात् विशालधारायाः धनस्य उद्योगस्य किञ्चित् युक्तियुक्तं विचारं प्राप्नुमः, तर्हि अस्माभिः न्यायालयात् निर्गत्य तत्रैव स्थातुम् इच्छामःशुभः अपराह्णः।”

अस्य नूतनस्य संघर्षस्य वार्ता सर्वत्र विषादं प्रसारितवतीसामान्यप्रेरणापद्धतेः अप्राप्यत्वं तस्य विशेषतः भयङ्करं कृतवान्यदि ड्यूकः डचेस् समाधाने दृढाः भवेयुः, तर्हि सरकारः हस्तक्षेपं कर्तुम् आह्वातुं शक्यतेसामाजिकबहिष्काररूपेण लोकमतं तेषां विरुद्धं प्रयुक्तुं शक्यते, परन्तु तावत् एव बलप्रयोगस्य उपायाः गन्तुं शक्नुवन्तिअतः एकः सम्मेलनः एव अवशिष्टः, यस्य अधिकाराः उदारपरिभाषाः प्रस्तोतुंयथा अस्ति, कतिपयाः विदेशी साक्षिणः पूर्वम् एव प्रस्थिताः अन्ये स्वीयान् होटलव्यवस्थानां निरसनं तारयित्वा प्रेषितवन्तः

सम्मेलनः, दीर्घः, असुखदः, कदाचित् कटुः , अन्ततः विवादस्य पुनःप्रारम्भं व्यवस्थापयितुं सफलः अभवत्, परन्तु सः निष्फलः विजयः आसीत्ड्यूकः, स्वस्य पूर्वस्य प्रागल्भ्यस्य स्पर्शेन, नूतनपरीक्षणस्य निर्धारितदिनात् पूर्वं द्विसप्ताहे अकालक्षयेण मृतः


Project Gutenberg. 1914CC0/PD. No rights reserved