नूर्नबर्ग-भोजनालयस्य, उल-वीथ्याः, सोहो-प्रदेशस्य, ये केचन खलु यथार्थ-बोहेमियनाः कदाचित् तत्र आगच्छन्ति स्म, तेषु सर्वेषु अतीव रोचकः अतीव दुर्लभः च आसीत् गेबहार्ड्-नोप्फ्श्रङ्कः। सः मित्राणि न आसीत्, यद्यपि सः सर्वान् भोजनालय-नित्यागामिनः परिचितान् इव व्यवहरति स्म, तथापि सः कदापि उल-वीथ्याः द्वारात् बहिः लोकस्य च सह परिचयम् अतिक्रम्य गन्तुम् इच्छति स्म न। सः तान् सर्वान् यथा बाजार-स्त्री यदृच्छया गच्छतः जनान् व्यवहरति, स्वकीयान् पण्यान् प्रदर्शयति, वातावरणस्य व्यापारस्य च मन्दतायाः विषये कथयति, कदाचित् वातरोगस्य विषये, तथापि कदापि तेषां दैनन्दिन-जीवने प्रवेष्टुम् अथवा तेषां महत्त्वाकाङ्क्षाः विच्छेदयितुम् इच्छां न प्रदर्शयति स्म।
सः पोमेरानिया-प्रदेशे कुत्रचित् कृषक-कुटुम्बस्य सदस्यः इति ज्ञायते स्म; द्विवर्षात् पूर्वम्, यत् तस्य विषये ज्ञातम् आसीत्, सः स्वीयान् शूकर-पालनस्य हंस-पालनस्य च श्रमान् दायित्वानि च त्यक्त्वा लण्डन-नगरे कलाकारः भूत्वा भाग्यं प्रयत्न्तुम् आरब्धवान्।
“किमर्थं लण्डनं न पेरिस् न म्यूनिख् च?” इति जिज्ञासुभिः पृष्टः आसीत्।
अस्तु, स्टोल्प्म्यून्डे-नगरात् लण्डन-नगरं प्रति मासे द्विवारं यानं प्रस्थितं, यत् अल्पान् यात्रिकान् वहति स्म, किन्तु तान् अल्पमूल्येन वहति स्म; म्यूनिख्-पेरिस्-प्रयाणस्य रेल-भाडानि अल्पमूल्यानि न आसन्। एवं सः लण्डनं स्वकीयस्य महतः प्रयत्नस्य क्षेत्रं वृत्तुम् आरब्धवान्।
नूर्नबर्गस्य नित्यागामिभिः दीर्घकालं गम्भीरतया चिन्तितः प्रश्नः आसीत् यत् किम् एषः हंस-पालकः प्रवासी वस्तुतः आत्मनः प्रेरितः प्रतिभाशाली, प्रकाशाय पक्षान् प्रसारयन्, अथवा केवलं उद्यमशीलः युवकः, यः चित्रं कर्तुं शक्नोति इति मन्यते स्म, राई-रोटिका-भोजनस्य एकरसतायाः पोमेरानिया-प्रदेशस्य च बालुकामय-शूकर-पूर्ण-मैदानात् पलायितुं क्षम्य-चिन्तितः? संशयस्य सावधानतायाः च युक्तियुक्तः आधारः आसीत्; लघु-भोजनालये सम्मिलिताः कलात्मक-समूहाः अल्प-केशाः युवतयः दीर्घ-केशाः युवकाः च बहवः आसन्, ये स्वयम् संगीत-काव्य-चित्र-नाट्य-क्षेत्रेषु असाधारण-प्रतिभाशालिनः इति मन्यन्ते स्म, तेषां कल्पनां समर्थयितुं लघुतमम् अपि किमपि न आसीत्, यत् तेषां मध्ये कस्यापि प्रकारस्य स्वयं-घोषितः प्रतिभाशाली अनिवार्यतः संशयास्पदः आसीत्। अन्यतः, अनजाने एव देवदूतं स्वीकर्तुं तिरस्कर्तुं च सदैव सन्निहितः भयः आसीत्। स्लेडोन्तिः, नाट्य-कविः, यः उल-वीथ्याः न्यायालये अवमानितः उपेक्षितः च आसीत्, ततः ग्राण्ड्-ड्यूक्-कान्स्टान्टिन्-कान्स्टान्टिनोविचेन “महान् गायकः” इति घोषितः आसीत्—“रोमानोफ्फ्-वंशस्य सर्वाधिक-शिक्षितः,” इति सिल्विया-स्ट्रबल्, या रूसीय-साम्राज्यिक-परिवारस्य प्रत्येकं सदस्यं जानाति इति वदति स्म; वस्तुतः, सा समाचार-संवाददातारं, युवकं, यः बोर्श्च्-भोजनं स्वयं निर्मितवान् इव भुङ्क्ते स्म, जानाति स्म। स्लेडोन्तेः “मृत्योः प्रेम्णः च काव्यानि” सप्त-यूरोपीय-भाषासु सहस्रशः विक्रीयन्ते स्म, सीरियन्-भाषायां अनूद्यन्ते च, यत् नूर्नबर्गस्य विवेकशीलाः समीक्षकाः स्वकीयान् भविष्य-निर्णयान् अतीव शीघ्रं अतीव अपरिवर्तनीयं च निर्मातुं लज्जिताः भवन्ति स्म।
नोप्फ्श्रङ्कस्य कार्यं प्रति, ते तस्य निरीक्षणं मूल्याङ्कनं च कर्तुं अवसरं न अलभन्त। यद्यपि सः स्वकीयान् भोजनालय-परिचितानां सामाजिक-जीवनात् दृढतया दूरं स्थातुं इच्छति स्म, तथापि सः स्वकीयान् कलात्मक-प्रदर्शनान् तेषां जिज्ञासु-दृष्टेः गोपयितुं न इच्छति स्म। प्रतिसायं, अथवा प्रायः प्रतिसायं, सप्तवादनसमये, सः स्वकीयां स्थितिं प्राप्नोति स्म, स्वकीये नित्ये मेजे उपविशति स्म, एकं स्थूलं कृष्णं पोर्टफोलियो स्वकीयात् विपरीत-आसनोपरि क्षिपति स्म, स्वकीयान् सह-अतिथीन् यदृच्छया अभिवादयति स्म, भोजन-पानस्य च गम्भीरं कार्यम् आरभते स्म। यदा काफी-अवस्था प्राप्यते स्म, तदा सः एकं सिगरेटं प्रज्वालयति स्म, पोर्टफोलियं स्वकीये आकर्षति स्म, तस्य सामग्रीषु अन्वेषणम् आरभते स्म। मन्दं मन्दं सः स्वकीयान् नूतनान् अध्ययनान् रेखाचित्राणि च चिनोति स्म, तानि मौनं मेजात् मेजं प्रति प्रेषयति स्म, ये नूतनाः भोजनकर्तारः उपस्थिताः स्युः तेषु विशेषं ध्यानं ददाति स्म। प्रत्येकस्य रेखाचित्रस्य पृष्ठे स्पष्टं अङ्केषु “मूल्यं दश-शिलिङ्गाः” इति घोषणा लिखिता आसीत्।
यदि तस्य कार्यं प्रतिभायाः मुद्रां स्पष्टतया न धारयति स्म, तथापि तत् असामान्य-अविचल-विषयस्य चयनेन विशिष्टम् आसीत्। तस्य चित्राणि सर्वदा लण्डन-नगरस्य कस्यचित् प्रसिद्ध-वीथेः सार्वजनिक-स्थानस्य च पतनं मानव-जनसंख्यायाः विहीनं च प्रदर्शयन्ति स्म, यस्य स्थाने एकं वन्य-प्राणिसमूहः विचरति स्म, यत् विदेशी-प्रजातीनां समृद्धेः कारणात् मूलतः प्राणिसङ्ग्रहालयात् प्रवासी-प्राणि-प्रदर्शनेभ्यः च पलायितम् आसीत्। “जिराफाः फव्वारा-सरोवरेषु पिबन्तः, ट्राफल्गर्-चतुर्भुजः,” इति तस्य अध्ययनानां सर्वाधिक प्रसिद्धः विशिष्टः च आसीत्, यद्यपि “गृध्राः मृतप्रायं उष्ट्रं अपर् बर्क्ले-वीथ्याम् आक्रामन्तः” इति भीषणं चित्रं अतीव सनसनीजनकम् आसीत्। तस्य बृहत् चित्रपटस्य, यस्मिन् सः कतिपय-मासान् यावत् व्यस्तः आसीत्, यं सः कस्यचित् उद्यमशीलस्य व्यापारिणः साहसिकस्य च अमेच्युरस्य विक्रेतुं प्रयत्नं करोति स्म, तस्य च फोटोग्राफाः अपि आसन्। विषयः आसीत् “हायेनाः यूस्टन्-स्थानके निद्रिताः,” इति रचना, या निर्जनतायाः अगाध-गहनतायाः सूचनायां किमपि अवशिष्टं न अकरोत्।
“निश्चयेन तत् अतीव चतुरं भवितुम् अर्हति, तत् कलाक्षेत्रे युगान्तरकारकं किमपि भवितुम् अर्हति,” इति सिल्विया-स्ट्रबल् स्वकीयानां श्रोतॄणां समूहाय कथितवती, “तथापि, अन्यतः, तत् केवलं उन्मत्तं भवितुम् अर्हति। वाणिज्यिक-पक्षस्य विषये अतीव ध्यानं न दातव्यम्, तथापि, यदि कश्चित् व्यापारी तस्य हायेना-चित्रस्य कस्यचित् रेखाचित्रस्य च किमपि मूल्यं प्रस्तौति, तर्हि वयं तं तस्य च कार्यं च यथार्थं स्थानं दातुं शक्नुमः।”
“वयं सर्वे कदाचित् स्वयम् शपथं कुर्मः,” इति मिसेस्-नौगाट्-जोन्स् अकथयत्, “यत् तस्य सम्पूर्णं रेखाचित्र-पोर्टफोलियो न क्रीतवन्तः। तथापि, यदा इतिकि वास्तविक-प्रतिभा विद्यते, तदा दश-शिलिङ्गाः विचित्र-विषयस्य कस्यचित् अंशस्य कृते दातुं न इच्छामः। अधुना तेन दर्शितं चित्रं, ‘सैण्ड्-ग्राउस् अल्बर्ट्-स्मारके निवसन्तः,’ अतीव प्रभावशालीम् आसीत्, निश्चयेन तत्र उत्तमं कार्यं विस्तृतं च उपचारं दृष्टवन्तः; किन्तु तत् मम कृते अल्बर्ट्-स्मारकं न प्रदर्शितवान्, सर्-जेम्स्-बीन्क्वेस्ट् मम कथयति यत् सैण्ड्-ग्राउस् निवसन्ति न, ते भूमौ शेरन्ते।”
पोमेरानियन्-कलाकारः यां प्रतिभां वा प्रतिभां वा धारयति स्म, सा निश्चयेन वाणिज्यिक-अनुमोदनं न प्राप्नोति स्म। पोर्टफोलियो अविक्रीत-रेखाचित्रैः स्थूलं तिष्ठति स्म, “यूस्टन्-सिएस्टा,” इति नूर्नबर्गस्य विनोदिनः बृहत् चित्रपटस्य उपनामं दत्तवन्तः, अद्यापि बाजारे तिष्ठति स्म। आर्थिक-क्लेशस्य बाह्य-दृश्यानि दृश्यन्ते स्म; भोजनकाले अल्प-मूल्यस्य क्लारेट्-अर्ध-बोतलं लघु-लागर्-पात्रं प्रति परिवर्तितम्, ततः जलं प्रति परिवर्तितम्। एक-शिलिङ्ग-षट्पेन्स्-निर्धारितं भोजनं प्रतिदिनं घटनातः रविवारस्य विलासं प्रति प्रत्यावर्तितम्; सामान्य-दिवसेषु कलाकारः सप्त-पेन्स्-ओम्लेट् किञ्चित् रोटिका च पनीरं च स्वीकरोति स्म, सायंकालेषु च यदा सः दृश्यते स्म न। स्वकीय-विषयेषु कथयितुं दुर्लभ-अवसरेषु दृष्टं यत् सः पोमेरानिया-विषये अधिकं कलाक्षेत्रस्य विषये च अल्पं कथयति स्म।
“अस्माकं कृते अधुना व्यस्तः समयः अस्ति,” इति सः विषादेन अकथयत्; “शूकराः कृषिकर्मानन्तरं क्षेत्रेषु नीयन्ते, तेषां रक्षणं कर्तव्यम् अस्ति। यदि अहं तत्र स्याम्, तर्हि अहं रक्षणे साहाय्यं कर्तुं शक्नोमि। अत्र जीवितुं कठिनम् अस्ति; कला न प्रशंस्यते।”
“किमर्थं त्वं गृहं प्रति यात्रां न करोषि?” इति कश्चित् सूक्ष्मतया अपृच्छत्।
“आः, तत् धनं मांगति! स्टोल्प्म्यून्डे-प्रति जलयान-प्रवेशः अस्ति, मम निवासस्थाने च यत् धनं दातव्यम् अस्ति। अत्र अपि अहं किञ्चित् शिलिङ्गान् दातव्यान् धारयामि। यदि अहं स्वकीयान् रेखाचित्रान् विक्रीणीयाम्—”
“कदाचित्,” इति मिसेस्-नौगाट्-जोन्स् सूचितवती, “यदि त्वं तानि अल्पतरेण मूल्येन प्रस्तौषि, तर्हि अस्माकं मध्ये केचन किञ्चित् क्रेतुं प्रसन्नाः भवेयुः। दश-शिलिङ्गाः सर्वदा विचारणीयाः भवन्ति, ये जनाः अधिकं समृद्धाः न सन्ति। कदाचित् यदि त्वं षट् सप्त शिलिङ्गान् मांगिष्यसि—”
एकदा कृषकः, सर्वदा कृषकः। सौदा कर्तुं मात्रं सूचनायाः कलाकारस्य नेत्रेषु जागृत-सतर्कतायाः चमकः आगच्छति स्म, तस्य मुखस्य रेखाः च कठिनाः भवन्ति स्म।
“नव शिलिंग नव पेन्स प्रतिः,” सः क्रुद्धः अवदत्, मिसेस् नौगट्-जोन्स् इति विषयम् अनुसृत्य न इति निराशः अभवत्। सः स्पष्टतया अपेक्षितवान् यत् सा सप्त शिलिंग चतुष्पेन्स् इति प्रस्तावयेत्।
सप्ताहाः शीघ्रं गताः, नोफ्श्रंक् इति उलूक-मार्गस्य भोजनालयं कदाचित् एव आगच्छत्, तस्य भोजनं च तेषु अवसरेषु अधिकाधिकं न्यूनं अभवत्। ततः एकः विजयदिवसः आगतः, यदा सः सायंकाले उच्चे उत्साहावस्थायां प्रकटितः, विस्तृतं भोजनं आदिष्टवान् यत् उत्सवभोजनात् न्यूनं न आसीत्। पाकशालायाः सामान्याः साधनाः धूमित-हंस-वक्षः इति आयातितं पक्वान्नेन पूरिताः, पोमेरानियन्-विशेषं यत् सौभाग्येन कोवेन्ट्री-मार्गस्य एकस्मिन् दिलिकाटेस्सेन् व्यापारिणां संस्थायां प्राप्तुं शक्यम् आसीत्, राइन्-मद्यस्य दीर्घग्रीवायाः बोतलेन च सम्पन्नस्य सस्यस्य उत्सवस्य सुखस्य च अन्तिमं स्पर्शं दत्तवान्।
“सः स्पष्टतया स्वस्य महाकाव्यं विक्रीतवान्,” सिल्विया स्ट्रबल् इति मिसेस् नौगट्-जोन्स् इति कर्णे कथितवती, या विलम्बेन आगतवती।
“कः क्रीतवान्?” सा पृष्टवती।
“न जानामि; सः किमपि न अवदत्, किन्तु अवश्यं कोऽपि अमेरिकनः। पश्य, सः मिष्टान्नपात्रे एकं लघु अमेरिकन् ध्वजं स्थापितवान्, सः च संगीतपेटिकायां त्रिवारं पेन्स् स्थापितवान्, एकवारं ‘स्टार्-स्पैंगल्ड् बैनर्’ इति वादयितुं, ततः एकं सोसा-मार्च्, ततः पुनः ‘स्टार्-स्पैंगल्ड् बैनर्’ इति। अवश्यं कोऽपि अमेरिकन् करोडपतिः, सः च स्पष्टतया तस्य महत् मूल्यं प्राप्तवान्; सः केवलं प्रसन्नः सन्तोषेण च हसति।”
“वयं तं पृच्छामः यत् कः क्रीतवान् इति,” मिसेस् नौगट्-जोन्स् इति अवदत्।
“शान्तं भवतु; न, मा पृच्छतु। वयं तस्य किञ्चित् रेखाचित्राणि शीघ्रं क्रीणामः, यावत् न ज्ञायते यत् सः प्रसिद्धः इति; अन्यथा सः मूल्यानि द्विगुणयिष्यति। अहं प्रसन्ना अस्मि यत् सः अन्ततः सफलः अभवत्। अहं सर्वदा तस्य विश्वासं कृतवती, त्वं जानासि।”
दश शिलिंग प्रतिः मिस् स्ट्रबल् इति उपर् बर्क्ले-मार्गे म्रियमाणस्य उष्ट्रस्य तथा ट्राफल्गर्-चतुष्के तृष्णां शमयन्तीनां गिराफानां च रेखाचित्राणि प्राप्तवती; तस्मिन् एव मूल्ये मिसेस् नौगट्-जोन्स् इति निवसन्तीनां वालुकापक्षिणां अध्ययनं प्राप्तवती। एकं अधिकं महत्त्वाकांक्षी चित्रं, “एथेनियम् क्लबस्य सोपानेषु युद्धयमानाः वृकाः वापिटी च,” पञ्चदश शिलिंग मूल्ये क्रेतारं प्राप्तवत्।
“अधुना तव योजनाः काः?” इति एकः युवकः पृष्टवान्, यः कलात्मकसाप्ताहिकाय कदाचित् अनुच्छेदान् यच्छति।
“अहं स्टोल्प्म्यून्डे नगरं यावत् नौका प्रयाति तावत् गच्छामि,” चित्रकारः अवदत्, “अहं न पुनः आगच्छामि। कदापि न।”
“किन्तु तव कार्यं? तव चित्रकारस्य वृत्तिः?”
“आह, तत्र किमपि नास्ति। एकः भूखया म्रियते। अद्यावधि अहं मम कस्यापि रेखाचित्रस्य विक्रयं न कृतवान्। अद्य रात्रौ यूयं किञ्चित् क्रीतवन्तः, यतः अहं युष्माकं दूरं गच्छामि, किन्तु अन्यसमयेषु, एकमपि न।”
“किन्तु किम् कोऽपि अमेरिकन्—?”
“आह, धनिकः अमेरिकन्,” चित्रकारः हसित्वा अवदत्। “ईश्वरः धन्यः। सः स्वस्य यानं अस्माकं सूकरसमूहस्य मध्ये प्रवेशितवान् यदा ते क्षेत्रं नीयमानाः आसन्। अस्माकं अनेकाः उत्तमाः सूकराः सः हतवान्, किन्तु सः सर्वान् नुकसानानि दत्तवान्। सः बहुधा तेषां मूल्यात् अधिकं दत्तवान्, बहुगुणितं यत् ते मासस्य पुष्टिकरणानन्तरं बाजारे प्राप्तुं शक्याः आसन्, किन्तु सः डान्त्सिग् नगरं गन्तुं शीघ्रं कर्तुम् इच्छति स्म। यदा कोऽपि शीघ्रं कर्तुम् इच्छति, तदा सः यत् पृष्टं तत् दातव्यम्। ईश्वरः धनिकान् अमेरिकनान् धन्यान् करोतु, ये सर्वदा अन्यत्र गन्तुं शीघ्रं कर्तुम् इच्छन्ति। मम पिता माता च, ते इदानीं बहु धनं प्राप्तवन्तः; ते मम ऋणानि दातुं गृहं आगन्तुं च किञ्चित् धनं प्रेषितवन्तः। अहं सोमवासरे स्टोल्प्म्यून्डे नगरं प्रस्थास्यामि च पुनः न आगमिष्यामि। कदापि न।”
“किन्तु तव चित्रं, तार्क्ष्याः?”
“न उत्तमम्। तत् स्टोल्प्म्यून्डे नगरं नेतुं अतिदीर्घम्। अहं तत् दहामि।”
कालान्तरे सः विस्मृतिं गमिष्यति, किन्तु इदानीं नोफ्श्रंक् इति नूर्नबर्ग् भोजनालयस्य, उलूक-मार्गस्य, सोहो नगरस्य, कैश्चित् अतिथिभिः स्लेडोन्ति इव एकः वेदनायुक्तः विषयः अस्ति।