॥ ॐ श्री गणपतये नमः ॥

अवकाशकालीनं कार्यम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

केनल्म् जेर्टन् स्वर्णगलियन् होटलस्य भोजनालयं मध्याह्नभोजनसमये पूर्णे जनसमूहे प्रविष्टवान्प्रायः प्रत्येकं स्थानं व्याप्तम् आसीत्, अतिरिक्तानि लघूनि मेजानि आनीतानि आसन्, यत्र भूमिस्थानं अनुमतम् आसीत्, विलम्बेन आगतानां स्थानं दातुम्, येन बहूनि मेजानि प्रायः एकस्मिन् स्पर्शन्ते स्मजेर्टनः एकेन परिचारकेन एकमात्रं रिक्तं मेजं दृष्ट्वा आहूतः, तस्य स्थानं गृहीतवान् अस्वस्थेन अकारणेन भावेन यत् प्रायः सर्वे कक्षे स्थिताः तं पश्यन्ति इतिसः युवा सामान्यरूपः शान्तवेषः अप्रख्यातव्यवहारः आसीत्, सः कदापि स्वस्य मनसः निर्मूलं भावं त्यक्तुं शक्तवान् यत् सः प्रख्यातः अथवा अतिशयः नटः इव सार्वजनिकपरीक्षायाः प्रखरः प्रकाशः तं प्रकाशयति इतिस्वस्य मध्याह्नभोजनस्य आदेशं दत्त्वा अनिवार्यः प्रतीक्षाकालः आगतः, किं कर्तव्यम् इति नासीत्, केवलं स्वस्य मेजस्य पुष्पपात्रं पश्यितुं, (कल्पनायां) कतिपयैः युवतीभिः, कतिपयैः तत्समलिङ्गिभिः, एकेन व्यङ्ग्यदृष्टिना यहूदिना पश्यितुम्स्थितिं किञ्चित् निर्व्याजरूपेण नेतुं सः पुष्पपात्रस्य सामग्र्यां कृत्रिमं रुचिं प्रदर्शितवान्

एतेषां गुलाबानां नाम किम्, जानासि किम्?” इति सः परिचारकं पृष्टवान्परिचारकः सर्वदा स्वस्य अज्ञानं वाइनसूच्याः अथवा मेन्योः विषये गोपयितुं सिद्धः आसीत्; सः स्पष्टतया गुलाबानां विशिष्टनाम्नि अज्ञः आसीत्

एमी सिल्वेस्टर पार्टिंग्टन्,” इति जेर्टनस्य कोणे एकः स्वरः उक्तवान्

स्वरः एकस्या सुखददर्शनायाः सुवेषायाः युवत्या आगतः या मेजे उपविष्टा आसीत् यत् जेर्टनस्य मेजं प्रायः स्पृशति स्मसः तस्यै सूचनायै शीघ्रं चिन्तितं धन्यवादं दत्त्वा पुष्पेषु किञ्चित् असंगतं वचनं उक्तवान्

एतत् कौतूहलकरं वस्तु अस्ति,” इति युवती उक्तवान्, “यत् अहं तेषां गुलाबानां नाम स्मरणप्रयासं विना वक्तुं शक्नोमि, यतः यदि त्वं मम नाम पृच्छसि तर्हि अहं तत् दातुं सर्वथा असमर्था अस्मि।”

जेर्टनः स्वस्य पडोसिनि नामलेखनस्य तृष्णां विस्तारयितुं न्यूनतमम् अपि इच्छां धृतवान् आसीत्तस्याः किञ्चित् आश्चर्यजनकस्य घोषणायाः अनन्तरं तु सः विनयपूर्णं पृच्छारूपेण किमपि वक्तुं बद्धः आसीत्

आम्,” इति सा महिला उत्तरं दत्तवती, “अहं मन्ये यत् एषः स्मृतिनाशस्य एकः भागः अस्तिअहं रेलयानेन अत्र आगच्छन्ती आसम्; मम टिकिटं मां विक्टोरियातः आगतां अत्र गन्तव्यां सूचितवत्मम स्थाने द्वे पञ्चपौण्डिके नोटे एकः सोवरेन् आसीत्, भ्रमणपत्रिका अथवा अन्यः कोऽपि परिचयसाधनं नासीत्, अहं कः अस्मि इति कोऽपि विचारः नासीत्अहं केवलं अस्पष्टतया स्मरामि यत् मम एकः उपाधिः अस्ति; अहं लेडी कोऽपि अस्मिततः परं मम मनः शून्यम् अस्ति।”

त्वया किमपि सामानं आनीतम्?” इति जेर्टनः पृष्टवान्

तत् एव अहं जानामि स्मअहं अस्य होटलस्य नाम जानामि स्म, अत्र आगन्तुं निश्चितवती, यदा रेलयानानि प्रतीक्षमाणः होटलस्य द्वारपालः पृष्टवान् यत् किमपि सामानं अस्ति किम्, तदा अहं एकं ड्रेसिंगबैगं ड्रेस्बास्केटं आविष्कृतवती; सदैव कल्पयितुं शक्नोमि यत् ते विलुप्ताः सन्तिअहं तस्मै स्मिथ् इति नाम दत्तवती, तत्क्षणं सः सामानस्य यात्रिणां एकस्मात् अव्यवस्थितस्य समूहात् एकं ड्रेसिंगबैगं ड्रेस्बास्केटं केस्ट्रेल्-स्मिथ् इति नाम्ना लेबलितं निर्गतवान्अहं तानि ग्रहीतवती; अहं पश्यामि यत् अन्यत् किं कर्तुं शक्नोमि स्म।”

जेर्टनः किमपि उक्तवान्, परन्तु सः किञ्चित् चिन्तितवान् यत् सामानस्य वैधः स्वामी किं करिष्यति इति

निश्चयेन केस्ट्रेल्-स्मिथ् इति नाम्ना एकस्मिन् अपरिचिते होटले आगमनं भयानकम् आसीत्, परन्तु सामानं विना आगमनं ततः अपि भयानकम् आसीत्यद्यपि, अहं कष्टं कारयितुं इच्छामि।”

जेर्टनः व्याकुलानां रेलवेअधिकारिणां चिन्तितानां केस्ट्रेल्-स्मिथ्-इत्यादीनां दृष्टिं दृष्टवान्, परन्तु सः स्वस्य मानसिकचित्रं शब्देषु वस्त्रयितुं प्रयासं कृतवान्सा महिला स्वस्य कथां प्रवर्तितवती

स्वाभाविकतया, मम कुत्रापि कुञ्चिका तानि वस्तूनि उद्घाटयितुं शक्तवती, परन्तु अहं एकं बुद्धिमन्तं पृष्ठबालकं उक्तवती यत् अहं स्वस्य कुञ्चिकामालां हृतवती, सः क्षणेन तालाः भग्नवान्अतिशयः बुद्धिमान्, सः बालकः; सः सम्भवतः डार्टमूर्-इत्यत्र समाप्स्यतिकेस्ट्रेल्-स्मिथ्-इत्यस्य शौचसाधनानि बहु सन्ति, परन्तु तानि किमपि इव सन्ति।”

यदि त्वं निश्चिता असि यत् तव एकः उपाधिः अस्ति,” इति जेर्टनः उक्तवान्, “तर्हि किमर्थं एकं पीयरेज् गृहीत्वा तस्य सम्पूर्णं पठसि?”

अहं तत् प्रयतितवतीअहंव्हिटेकर्’-इत्यस्मिन् हाउस्फ् र्ड्स्-इत्यस्य सूच्याः ऊर्ध्वं गतवती, परन्तु केवलं मुद्रितः नामानां सूचिः एकस्य कृते अत्यल्पं सूचयति, जानासि किम्यदि त्वं सेनाधिकारीः असि, स्वस्य परिचयं हृतवान् असि , तर्हि त्वं सेनासूच्यां मासान् यावत् पठित्वा अपि स्वयं कः असि इति ज्ञास्यसिअहं अन्येन उपायेन प्रयत्नं करोमि; अहं विविधैः लघुप्रयोगैः ज्ञातुं प्रयत्नं करोमि यत् अहं कः अस्मितत् अनिश्चिततायाः परिसरं किञ्चित् संकुचितं करिष्यतित्वं दृष्टवान् असि, उदाहरणार्थम्, यत् अहं मुख्यतया ब्स्टर् न्यूबर्ग्-इत्यनेन मध्याह्नभोजनं करोमि।”

जेर्टनः तादृशं किमपि दृष्टुं साहसं कृतवान्

एषः एकः अतिव्ययः अस्ति, यतः एषः मेन्योः सर्वाधिकमहार्घः पक्वान्नः अस्ति, परन्तु किमपि स्थितौ एतत् सिद्धयति यत् अहं लेडी स्टार्पिंग् अस्मि; सा कदापि शंखमत्स्यं स्पृशति, दीनायाः लेडी ब्रैडलश्रब्-इत्यस्याः कोऽपि पाचनं नास्ति; यदि अहं सा अस्मि तर्हि निश्चयेन अहं अपराह्ने वेदनायां मरिष्यामि, मम परिचयं ज्ञातुं कर्तव्यं प्रेस् पुलिस् तादृशाः लोकाः करिष्यन्ति; अहं चिन्तायाः परं गतास्मिलेडी न्यूफोर्ड् एकं गुलाबं अन्यस्मात् जानाति, सा पुरुषान् द्वेष्टि , अतः सा त्वया सह कदापि वदिष्यति; लेडी माउसहिल्टन् प्रत्येकं पुरुषं साक्षात्करोति यं सा पश्यतिअहं त्वया सह कदापि साक्षात्कृतवती अस्मि, वा?”

जेर्टनः शीघ्रं आवश्यकं आश्वासनं दत्तवान्

भवान् पश्यति,” इति सा महिला प्रवर्तितवती, “तत् सूच्याः चतुरः तत्क्षणं निष्कासयति।”

एषः प्रक्रिया एकं प्रति आनेतुं किञ्चित् दीर्घः भविष्यति,” इति जेर्टनः उक्तवान्

अहो, परन्तु निश्चयेन बहवः सन्ति येषां अहं कदापि शक्नोमि अस्मिस्त्रियः यासां पौत्राः पुत्राः वा ये स्वस्य प्रौढतायाः उत्सवं कर्तुं पुरातनाः सन्तिअहं केवलं स्वस्य आयुवर्गस्याः विषये चिन्तयितुं बद्धा अस्मिअहं त्वां कथयामि यत् त्वं मां सायंकाले साहाय्यं कर्तुं शक्नोषि, यदि त्वं विरोधसि; धूम्रपानकक्षे यानि पश्चात्कालीनानि कन्ट्री लाइफ् तादृशानि पत्राणि प्राप्नोषि तेषु गत्वा पश्य यदि त्वं मम चित्रं शिशुपुत्रेण सह किमपि तादृशं प्राप्नोषितत् त्वया दशमिनटेषु कर्तुं शक्यतेअहं त्वां चायसमये लाउन्ज्-इत्यत्र मिलिष्यामिअत्यधिकं धन्यवादः।”

इति सुन्दरी अज्ञाता जेर्टनं स्वस्य हृतपरिचयस्य अन्वेषणे प्रेरितवती, उत्थाय कक्षं त्यक्तवतीसा युवकस्य मेजं प्रति गच्छन्ती क्षणं स्थित्वा कण्ठस्वरेण उक्तवती

त्वया दृष्टं किम् यत् अहं परिचारकं एकं शिलिंगं दत्तवती? अहं लेडी उल्वाइट्-इत्यस्याः सूच्याः निष्कासयितुं शक्नोमि; सा तत् कर्तुं मरिष्यति स्म।”

पञ्चवादने जेर्टनः होटलस्य लाउन्ज्-इत्यत्र गतवान्; सः धूम्रपानकक्षे चित्रितसाप्ताहिकेषु एकं परिश्रमपूर्णं फलहीनं पादोनं यापितवान्तस्य नूतनः परिचितः एकस्मिन् लघौ चायमेजे उपविष्टः आसीत्, एकः परिचारकः सेवायां स्थितः

चीनचायः अथवा भारतीयः?” इति सा जेर्टनं आगच्छन्तं पृष्टवती

चीनचायः, कृपया, किमपि खाद्यं किमपि ज्ञातवती किम्?”

केवलं नकारात्मकं सूचनम्अहं लेडी बेफ्नाल् अस्मिसा कस्यापि प्रकारस्य जुयाखेलस्य विषये अत्यन्तं निन्दति, अतः यदा अहं होटलस्य बी-इत्यत्र एकं प्रसिद्धं पुस्तकनिर्मातारं ज्ञातवती, तदा अहं त्रिपञ्चदशवादने धावनायां विलियम् थर्ड्-इत्यस्य मिट्रोविट्जा-इत्यस्याः अनामिकायाः घोटिकायाः विषये एकं दशपौण्डं दत्तवतीसम्भवतः प्राणिनः अनामिका आसीत् इति तत् मां आकर्षितवत्।”

किम् सा जितवती?” इति जेर्टनः पृष्टवान्

, चतुर्थस्थाने आगतवती, यत् अत्यन्तं कष्टकरं वस्तु अस्ति यदा त्वं तस्याः जयस्थाने वा स्थाने वा पणं दत्तवान् असियद्यपि, अहं इदानीं जानामि यत् अहं लेडी बेफ्नाल् अस्मि।”

मम मते ज्ञानं किञ्चित् महार्घं क्रीतम्,” इति जेर्टनः टिप्पणी कृतवान्

अस्तु, आम्, एतत् माम् अतीव शून्यं कृतवत्,” इति स्वीकृतवान् अभिज्ञान-अन्वेषकः; “एकः फ्लोरिनः एव मम समीपे शिष्टः अस्तिब्स्टर-न्यूबर्गः मम मध्याह्न-भोजनम् अतीव महार्घं कृतवान्, तथा, निश्चयेन, केस्ट्रेल-स्मिथ-कीलानां कृते तं बालकं दक्षिणां दातुं अवश्यं अभवत्तथापि, मम किञ्चित् उपयोगी विचारः अस्तिअहं निश्चितं मन्ये यत् अहं पिवट्-क्लबस्य सदस्यः अस्मि; अहं नगरं प्रति गत्वा तत्रस्थं प्रवेशद्वार-रक्षकं पृच्छामि यदि मम कृते कोऽपि पत्राणि सन्ति वासः सर्वान् सदस्यान् दृष्ट्या जानाति, यदि मम कृते कोऽपि पत्राणि वा दूरभाष-सन्देशाः प्रतीक्षमाणाः सन्ति तर्हि निश्चयेन एतत् समस्यां समाधास्यतियदि सः कथयति यत् कोऽपि अस्ति तर्हि अहं वदामि: ‘त्वं जानासि यत् अहं कः अस्मि, वा?’ इति, अतः अहं कथंचित् ज्ञास्यामि।”

एषः योजना सुस्थिरा इव प्रतीयते; तस्याः कार्यान्वये किञ्चित् कठिनाङ्गं जर्टनस्य मनसि उदितम्

निश्चयेन,” इति उक्तवती सा महिला, यदा सः तां बाधां सूचितवान्, “मम नगरं प्रति प्रत्यागमनस्य भाडं, मम इह बिलं, कैब्स् सन्तियदि त्वं मम कृते त्रयः पौण्डान् दास्यसि तर्हि एतत् मां सुखेन नेतुं शक्नोतिअतीव धन्यवादाःततः तस्याः सामग्र्याः प्रश्नः अस्ति: अहं तया सामग्र्या जीवनस्य शेषं भारितः भवितुं इच्छामिअहं तां सामग्रीं प्रवेशद्वारं प्रति आनीय त्वं तस्याः रक्षार्थं उपस्थितः भविष्यसि यावत् अहं पत्रं लिखामिततः अहं स्टेशनं प्रति मन्दं गमिष्यामि, त्वं धूम्रपान-कक्षं प्रति गमिष्यसि, ते तया सामग्र्या यत् इच्छन्ति तत् करिष्यन्तिते किञ्चित् कालानन्तरं तां सामग्रीं प्रचारयिष्यन्ति तथा स्वामी तां प्राप्तुं शक्नोति।”

जर्टनः तस्याः युक्तौ सहमतः अभवत्, तथा तस्याः सामग्र्याः रक्षार्थं उपस्थितः अभवत् यावत् तस्याः अस्थायी स्वामिनी होटेलतः अप्रत्यक्षं निर्गतवतीतथापि, तस्याः निर्गमनं सर्वथा अनवलोकितं अभवत्द्वौ भद्रपुरुषौ जर्टनस्य समीपे भ्रमन्तौ आस्ताम्, तयोः एकः अन्यं उक्तवान्:

त्वं तां उच्चां युवतीं धूसरवस्त्रधारिणीं दृष्टवान् या इदानीं निर्गतवती? सा एषा लेडी—”

तस्य भ्रमणं तं कर्णगोचरात् निष्कासितवत् यस्मिन् क्षणे सः तस्याः दुर्लभं अभिज्ञानं प्रकटयितुम् आरब्धवान्का लेडी? जर्टनः सम्पूर्णं अज्ञातं पुरुषं अनुधावित्वा तस्य संभाषणे प्रविश्य तस्याः विषये सूचनां याचितुं शक्तवान्तथा, तस्य सामग्र्याः रक्षार्थं उपस्थितस्य आभासं रक्षितुं आवश्यकम् आसीत्किञ्चित् कालानन्तरं, तथापि, सः महत्त्वपूर्णः व्यक्तिः, यः जानाति स्म, एकाकी भ्रमन् प्रत्यागतवान्जर्टनः सर्वं साहसं संगृह्य तं अवरोधितवान्

अहं श्रुतवान् यत् त्वं तां महिलां जानासि या होटेलतः किञ्चित् कालात् पूर्वं निर्गतवती, उच्चा महिला, धूसरवस्त्रधारिणीक्षम्यतां यदि अहं पृच्छामि यदि त्वं मम कृते तस्याः नाम कथयितुं शक्नोसि; अहं तया अर्ध-घण्टां यावत् संभाषितवान्; साअहसा मम सर्वान् जनान् जानाति तथा मां जानाति इव प्रतीयते, अतः अहं तां कुत्रचित् पूर्वं मिलितवान् इति मन्ये, परं अहं शपथं करोमि यदि अहं तस्याः नाम निर्देष्टुं शक्नोमिकिं त्वं—?”

निश्चयेनसा एषा श्रीमती स्ट्रूप् अस्ति।”

श्रीमती?” इति जर्टनः पृष्टवान्

आम्, सा मम प्रदेशस्य गोल्फ्-विषये लेडी चैम्पियन् अस्तिअतीव उत्तमः स्वभावः, तथा समाजे बहु प्रचलति, परं सा प्रतिक्षणं स्वस्य स्मृतिं हरति इति असुविधाजनकं स्वभावं धारयति, तथा सर्वप्रकारेषु समस्यासु पततितथा, यदि त्वं तस्याः विषये पश्चात् किमपि सूचयसि तर्हि सा अतीव क्रुद्धा भवतिशुभं दिनं, महोदय।”

सः अज्ञातः पुरुषः स्वस्य मार्गे गतवान्, तथा जर्टनः तस्य सूचनां आत्मसात् कर्तुं कालं प्राप्तवान् तावत् तस्य सम्पूर्णं ध्यानं एकस्याः क्रुद्धायाः महिलायाः विषये केन्द्रितम् अभवत् या होटेल-लेखकान् प्रति उच्चैः तथा चिन्ताकुलं प्रतीयमानाः प्रश्नान् करोति स्म

किं स्टेशनतः अत्र कस्याश्चित् सामग्र्याः भ्रान्त्या आनीताः सन्ति, एकः वस्त्र-पेटिका तथा प्रसाधन-पेटिका, केस्ट्रेल-स्मिथ-नाम्ना? सा कुत्रापि अन्वेष्टुं शक्यतेअहं तां विक्टोरिया-स्थाने स्थापितां दृष्टवान्, तत् अहं शपथं करोमिकिम्अस्ति मम सामग्री! तथा कीलाः छलिताः सन्ति!”

जर्टनः किमपि अधिकं श्रुतवान्सः तुर्की-स्नानगृहं प्रति धावितवान्, तत्र बहुकालं तस्थौ


Project Gutenberg. 1914CC0/PD. No rights reserved