“किं त्वं फ्रोप्लिन्सन्-परिवाराय प्रेषितं वस्तु प्रति कृतज्ञतापत्रं लिखितवान् असि?” इति एग्बर्टः पप्रच्छ।
“न,” इति जनेटा अवदत्, श्रान्तप्रतिरोधस्वरेण; “अहम् अद्य एकादश पत्राणि लिखितवती अस्मि, येषु अनेकानि अनर्हाणि उपहाराणि प्रति आश्चर्यं कृतज्ञतां च व्यक्तं कृतवती अस्मि, किन्तु फ्रोप्लिन्सन्-परिवाराय न लिखितवती अस्मि।”
“कश्चित् तेषां प्रति लेखितव्यः अस्ति,” इति एग्बर्टः अवदत्।
“अहं आवश्यकतां न विवादयामि, किन्तु न मन्ये यत् सः कश्चित् अहम् अस्मि,” इति जनेटा अवदत्। “अहं क्रोधपूर्णनिन्दापत्रं वा निर्दयव्यङ्ग्यपत्रं वा कस्यचित् उचितस्य प्रापकस्य प्रति लेखितुं न विरोधये; वस्तुतः, अहं तत् आनन्देन कर्तुं इच्छामि, किन्तु अहं दास्यभावस्य सौम्यतायाः अभिव्यक्तेः सीमां प्राप्तवती अस्मि। अद्य एकादश पत्राणि, ह्यः नव पत्राणि, सर्वाणि एव उन्मादपूर्णकृतज्ञतायाः एकस्मिन् स्वरे लिखितानि: नूनं, त्वं माम् अन्यत् पत्रं लेखितुं न अपेक्षसे। लेखनस्य अन्तः इति नाम अपि अस्ति।”
“अहम् अपि तावन्त्येव लिखितवान् अस्मि,” इति एग्बर्टः अवदत्, “अहं मम सामान्यव्यवसायसम्पर्कं च समाप्तवान् अस्मि। अतिरिक्तं, अहं न जानामि यत् फ्रोप्लिन्सन्-परिवारः अस्मभ्यं किं प्रेषितवान्।”
“विलियम-विजेतुः पञ्चाङ्गम्,” इति जनेटा अवदत्, “यस्मिन् प्रतिदिनं तस्य एकस्य महत् चिन्तनं उद्धृतम् अस्ति।”
“असम्भवम्,” इति एग्बर्टः अवदत्; “सः स्वस्य सम्पूर्णजीवने त्रिशतषष्टिपञ्चाधिकानि चिन्तनानि न कृतवान्, यदि वा कृतवान्, तर्हि तानि स्वयं एव रक्षितवान्। सः कर्मणः पुरुषः आसीत्, न तु आत्मनिरीक्षणस्य।”
“भवतु, तर्हि विलियम-वर्ड्स्वर्थः आसीत्,” इति जनेटा अवदत्; “अहं जानामि यत् विलियमः कुत्रचित् समाविष्टः आसीत्।”
“तत् अधिकं सम्भाव्यं प्रतीयते,” इति एग्बर्टः अवदत्; “भवतु, अस्माभिः सहकारेण एतत् कृतज्ञतापत्रं लिखित्वा समाप्तं कर्तव्यम्। अहं उच्चारयिष्यामि, त्वं च तत् लिखिष्यसि। ‘प्रिये फ्रोप्लिन्सन्-महोदये—युवां अस्मभ्यं प्रेषितं सुन्दरं पञ्चाङ्गं प्रति बहुधा धन्यवादं ददामि। अस्मान् स्मृत्वा युवां बहु उदारौ आस्ताम्।’”
“त्वं तत् कथयितुं न शक्नोषि,” इति जनेटा अवदत्, स्वस्य लेखनीं न्यस्य।
“अहं सर्वदा एवं कथयामि, सर्वे च माम् प्रति एवं कथयन्ति,” इति एग्बर्टः प्रतिवादितवान्।
“अस्माभिः तेषां प्रति द्वाविंशतितमे दिनाङ्के किमपि प्रेषितम्,” इति जनेटा अवदत्, “अतः ते अस्मान् स्मर्तुम् एव अवश्यं आसन्। तस्मात् निवृत्तुं न शक्यते स्म।”
“किं अस्माभिः तेषां प्रति प्रेषितम्?” इति एग्बर्टः निराशया पप्रच्छ।
“सेतुसूचकाः,” इति जनेटा अवदत्, “कार्ड्बोर्ड-पेटिकायां, यस्य आवरणे ‘राजस्पादेन भाग्यं खनितुम्’ इति किमपि निरर्थकं वाक्यं अङ्कितम् आसीत्। अहं दुकाने तत् दृष्ट्वा एव स्वयं अचिन्तयम् ‘फ्रोप्लिन्सन्-परिवाराय’ इति, सेवकं च पप्रच्छम् ‘कियत् मूल्यम्?’ सः ‘नवपैसाः’ इति उक्त्वा, अहं तेषां पतं दत्त्वा, अस्माकं कार्डं निवेश्य, डाकशुल्कं निर्वाहयितुं दशपैसाः वा एकादशपैसाः दत्त्वा, स्वर्गं प्रति धन्यवादं दत्तवती। अल्पतया सत्यतया अधिकतया च क्लेशेन ते अन्ततः माम् प्रति धन्यवादं दत्तवन्तः।”
“फ्रोप्लिन्सन्-परिवारः सेतुं न क्रीडति,” इति एग्बर्टः अवदत्।
“तादृशस्य सामाजिकविकृतिं निरीक्षितुं न उचितम्,” इति जनेटा अवदत्; “तत् नम्रं न भवेत्। अतिरिक्तं, ते किं क्लेशं स्वीकृतवन्तः यत् वयं वर्ड्स्वर्थस्य काव्यं हर्षेण पठामः इति ज्ञातुम्? यावत् ते जानन्ति स्म वा चिन्तयन्ति स्म, तावत् वयं जॉन्-मेस्फील्ड्-मात्रं काव्यं मन्यामहे इति, तेषां दैनिकं वर्ड्स्वर्थस्य काव्यं अस्मासु प्रक्षिप्तं दृष्ट्वा वयं क्रुद्धाः वा निराशाः वा भवेम।”
“भवतु, कृतज्ञतापत्रं लिखित्वा समाप्तं कर्तव्यम्,” इति एग्बर्टः अवदत्।
“प्रवर्तस्व,” इति जनेटा अवदत्।
“‘युवां कथं अनुमानितवन्तौ यत् वर्ड्स्वर्थः अस्माकं प्रियः कविः अस्ति,’” इति एग्बर्टः उच्चारितवान्।
पुनः जनेटा स्वस्य लेखनीं न्यस्य।
“त्वं जानासि किं तत् अर्थः?” इति सा पप्रच्छ; “अग्रिमे यौतके वर्ड्स्वर्थस्य पुस्तिका, ततः परं यौतके अन्यत् पञ्चाङ्गं, तस्य उचितानि कृतज्ञतापत्राणि लेखितुं समस्यायाः पुनरावृत्तिः। न, श्रेष्ठं कार्यं तु पञ्चाङ्गस्य सर्वान् उल्लेखान् त्यक्त्वा अन्यस्य विषयस्य प्रति गन्तुम्।”
“किन्तु कः अन्यः विषयः?”
“ओह्, किमपि इव: ‘नूतनवर्षस्य सम्मानसूचीं प्रति युवयोः किं मतम्? अस्माकं मित्रः तां पठित्वा एवं बुद्धिमत् वाक्यम् उक्तवान्।’ ततः त्वं यत् किमपि मनसि आगच्छति तत् निवेशयितुं शक्नोषि; तत् बुद्धिमत् न भवेत् अपि। फ्रोप्लिन्सन्-परिवारः न जानीयात् यत् तत् बुद्धिमत् अस्ति वा न।”
“अस्माभिः न ज्ञायते यत् ते राजनीतौ कस्य पक्षस्य सन्ति,” इति एग्बर्टः आक्षेपितवान्; “तथा च त्वं पञ्चाङ्गस्य विषयं सहसा त्यक्तुं न शक्नोषि। नूनं तस्मिन् विषये किमपि बुद्धिमत् वाक्यं उक्तुं शक्यते।”
“भवतु, अस्माभिः तत् चिन्तितुं न शक्यते,” इति जनेटा श्रान्त्या अवदत्; “तथ्यं तु अस्ति यत् वयम् उभौ लेखनात् निर्वीर्यौ अभवाम। हे देवाः! अहं स्मृतवती अस्मि यत् स्टेफन्-लड्बेरी-महोदयां प्रति कृतज्ञतापत्रं न लिखितवती अस्मि।”
“सा किं प्रेषितवती?”
“अहं विस्मृतवती अस्मि; मन्ये यत् पञ्चाङ्गम् आसीत्।”
दीर्घं मौनम् अभवत्, निराशानां मौनं ये आशां त्यक्तवन्तः सन्ति, ये च प्रायः चिन्तितुं निवृत्ताः सन्ति।
ततः एग्बर्टः स्वस्य आसनात् निश्चयेन उत्थितः। युद्धस्य ज्योतिः तस्य नेत्रयोः आसीत्।
“मां लेखनमेजस्य समीपं आनयतु,” इति सः उक्तवान्।
“सहर्षम्,” इति जनेटा अवदत्। “त्वं लड्बेरी-महोदयां प्रति वा फ्रोप्लिन्सन्-परिवारं प्रति वा लेखिष्यसि?”
“न उभयत्र,” इति एग्बर्टः अवदत्, पत्राणां स्टाकं स्वस्य समीपं आकृष्य; “अहं राज्यस्य सर्वेषां प्रबुद्धानां प्रभावशालिनां च समाचारपत्राणां सम्पादकानां प्रति लेखिष्यामि, अहं सूचयिष्यामि यत् क्रिस्मस्-नूतनवर्षयोः उत्सवेषु पत्रलेखनस्य कश्चित् शान्तिसमयः भवेत्। द्वाविंशतितमात् दिसम्बरमासात् तृतीये वा चतुर्थे वा जनवरीमासपर्यन्तं यत् किमपि पत्रं वा सम्पर्कं वा लेखितुं वा अपेक्षितुं वा यत् तात्कालिकानां आवश्यकघटनानां विषये न भवति, तत् सुबुद्धेः सुभावस्य च विरुद्धं मन्यते। आमन्त्रणानां उत्तराणि, रेलयानव्यवस्थाः, क्लबस्य सदस्यतानवीकरणं च, निश्चयेन, व्यवसायस्य, रोगस्य, नूतनानां पाचकानां नियोजनस्य च सामान्यदैनिकव्यवहाराः, एते सर्वे अपरिहार्याः इति मन्यमानाः, अस्माकं दैनिकजीवनस्य वैधभागाः, एते सामान्यरीत्या निर्वाह्याः भवेयुः। किन्तु उत्सवसमयस्य सर्वे पत्रलेखनसम्बद्धाः विनाशकारिणः आगमाः, एते सर्वे अपसार्याः भवेयुः यत् उत्सवः वास्तविकः उत्सवः भवेत्, निर्विघ्नः, विरामचिह्नरहितः शान्तिसौहार्दयुक्तः कालः।”
“किन्तु त्वं प्राप्तानां उपहाराणां कृते किमपि स्वीकृतिं कर्तव्यः असि,” इति जनेटा आक्षेपितवती; “अन्यथा जनाः न जानीयुः यत् ते सुरक्षितं प्राप्तवन्तः वा न।”
“निश्चयेन, अहं तत् चिन्तितवान् अस्मि,” इति एग्बर्टः अवदत्; “प्रेषितं प्रत्येकं उपहारं सह प्रेषणदिनाङ्केन प्रेषकस्य हस्ताक्षरेण च युक्तं टिकटं स्यात्, तथा च क्रिस्मस्-नूतनवर्षस्य उपहारः इति सूचयितुं किमपि परम्परागतं चिह्नं स्यात्; प्रापकस्य नाम्नः प्राप्तिदिनाङ्कस्य च स्थानेन युक्तं प्रतिपत्रं स्यात्, त्वं केवलं प्रतिपत्रे हस्ताक्षरं दिनाङ्कं च योजयित्वा, हृदयपूर्णकृतज्ञतां सन्तुष्टाश्चर्यं च सूचयितुं परम्परागतं चिह्नं योजयित्वा, तत् लिफाफे निवेश्य डाके दातव्यम्।”
“तत् अतीव सरलं प्रतीयते,” इति जनेटा इच्छया अवदत्, “किन्तु जनाः तत् अतिशयं निर्धारितं, अतिशयं औपचारिकं च मन्येरन्।”
“तत् वर्तमानप्रणाल्याः अपेक्षया न किमपि अधिकं औपचारिकम् अस्ति,” इति एग्बर्टः अवदत्; “अहं केवलं तां एव परम्परागतां कृतज्ञतायाः भाषां प्रयोक्तुं शक्नोमि यया प्रियः वृद्धः कर्नल् चटल् प्रति तस्य अतीव स्वादिष्टस्य स्टिल्टन-पनीरस्य प्रति धन्यवादं ददामि, यं वयम् अन्तिमकणं यावत् भक्षयिष्यामः, फ्रोप्लिन्सन्-परिवारं प्रति च तेषां पञ्चाङ्गस्य प्रति धन्यवादं ददामि, यं वयं कदापि न पश्यिष्यामः। कर्नल् चटल् जानाति यत् वयं स्टिल्टन-पनीरस्य प्रति कृतज्ञाः स्मः, तत् कथयितुं न अपेक्षते, फ्रोप्लिन्सन्-परिवारः च जानाति यत् वयं तेषां पञ्चाङ्गेन क्लान्ताः स्मः, यत् किमपि वयं विपरीतं कथयामः, यथा वयं जानीमः यत् ते सेतुसूचकैः क्लान्ताः सन्ति, यद्यपि ते अस्माकं मनोहरलघूपहारस्य प्रति धन्यवादं दत्तवन्तः इति लिखितवन्तः। तथा च, कर्नल् जानाति यत् यदि वयं स्टिल्टन-पनीरस्य प्रति अकस्मात् विरक्ताः अभवाम वा वैद्येन निषिद्धाः अभवाम, तर्हि अपि वयं तस्य प्रति हृदयपूर्णं कृतज्ञतापत्रं लिखितवन्तः स्म। अतः त्वं पश्यसि यत् वर्तमानं स्वीकृतिप्रणाली प्रतिपत्रव्यवहारस्य अपेक्षया न किमपि अधिकं औपचारिका अस्ति, केवलं दशगुणं अधिकं क्लेशकरी मस्तिष्कभञ्जकी च।”
“त्वत्प्रणाली निश्चयेन आनन्दमयक्रिस्मस्-इत्यस्य आदर्शं साकारीकरणस्य एकं पदं समीपं नयेत्,” इति जनेटा अवदत्।
“अपवादाः सन्ति, निश्चयेन,” इति उक्तवान् एग्बर्टः, “जनाः ये प्रयत्नं कुर्वन्ति यथार्थस्य श्वासं स्वीकरणपत्रेषु प्रवेशयितुम्। उदाहरणार्थम्, आण्टी सुसान्, या लिखति: ‘शूकरमांसाय बहु धन्यवादः; पूर्ववर्षे प्रेषितस्य तादृशः स्वादुः नासीत्, यः स्वयं विशेषतः उत्तमः नासीत्। शूकरमांसानि पूर्ववत् न सन्ति।’ तस्याः क्रिस्मस्-टिप्पणीनां वंचनं दुःखदं स्यात्, परं तत् नाशः सामान्यलाभे लीनः भवेत्।”
“एतावता,” इति उक्तवती जनेट्टा, “फ्रोप्लिन्सन्-प्रति किं वक्तव्यम्?”