“अहमधुना बृद्धां बेट्सी मुल्लेनं द्रष्टुं गतवती,” इति वेरा स्वपितृव्यां श्रीमत्यां बेब्बर्ली कम्बलायै निवेदितवती; “सा स्वकीये भाडे विषये अत्यन्तं कष्टं प्राप्नोति। सा पञ्चदश सप्ताहानां भाडं दातुं ऋणी अस्ति, च कथयति यत् तस्याः कुतोऽपि धनं न आगच्छति।”
“बेट्सी मुल्लेन सदैव भाडे कष्टं प्राप्नोति, च यत् बहवः जनाः तस्याः साहाय्यं कुर्वन्ति तत् तस्याः चिन्तां न्यूनीकरोति,” इति पितृव्या उक्तवती। “अहं निश्चितं तस्याः पुनः साहाय्यं न करिष्यामि। सत्यं तु यत् सा लघुतरं सस्तं गृहं प्रति गन्तव्या; ग्रामस्य अन्यस्मिन् अन्ते अर्धभाडेन बहूनि गृहाणि सन्ति यानि सा अधुना ददाति इति मन्यते। अहं तस्यै वर्षे पूर्वं कथितवती यत् सा गन्तव्या।”
“किन्तु सा अन्यत्र एतादृशं सुन्दरं उद्यानं न प्राप्नुयात्,” इति वेरा प्रतिवादं कृतवती, “च कोणे एतादृशः सुन्दरः बिभीतकवृक्षः अस्ति। अहं न मन्ये यत् सम्पूर्णे परिषदि अन्यः बिभीतकवृक्षः अस्ति। च सा कदापि बिभीतकस्य मुरब्बां न करोति; अहं मन्ये यत् बिभीतकवृक्षं प्राप्य मुरब्बां न कर्तुं चरित्रस्य बलं दर्शयति। अहो, सा तस्मात् उद्यानात् निश्चितं न गन्तुं शक्नोति।”
“यदा कोऽपि षोडशवर्षीयः भवति,” इति श्रीमती बेब्बर्ली कम्बल कठोरतया उक्तवती, “तदा सः असम्भवानि वस्तूनि कथयति यानि केवलं अप्रियाणि सन्ति। न केवलं सम्भवं किन्तु इष्टं यत् बेट्सी मुल्लेन लघुतरं गृहं प्रति गच्छेत्; तस्याः तादृशं बृहत् गृहं पूरयितुं न्यूनं फर्निचरं अस्ति।”
“मूल्यस्य दृष्ट्या,” इति वेरा अल्पविरामानन्तरं उक्तवती, “बेट्सीस्य गृहे मीलपर्यन्तं अन्यस्मिन् गृहे अपेक्षया अधिकं अस्ति।”
“निरर्थकं,” इति पितृव्या उक्तवती; “सा यत् पुरातनं चीनीमृत्तिकापात्रं आसीत् तत् बहुकालात् पूर्वं त्यक्तवती।”
“अहं बेट्सीस्य स्वकीयानां वस्तूनां विषये न कथयामि,” इति वेरा गूढतया उक्तवती; “किन्तु, निश्चितं भवती न जानाति यत् अहं किं जानामि, च अहं न मन्ये यत् अहं भवत्यै कथयितुं उचितं करोमि।”
“भवती तत् तत्क्षणं एव मम कथयितव्या,” इति पितृव्या उक्तवती, तस्याः इन्द्रियाः सजगतां प्राप्तवत्यः यथा कुक्कुरस्य निद्रालुतायाः स्थाने तीव्रं मूषकान्वेषणस्य प्रत्याशां प्राप्तवत्यः।
“अहं निश्चितं यत् अहं भवत्यै किमपि कथयितुं न उचितं करोमि,” इति वेरा उक्तवती, “किन्तु, तदा, अहं बहूनि कर्माणि करोमि यानि कर्तुं न उचितानि।”
“अहं अन्तिमः जनः यः सूचयति यत् भवती यत् कर्तुं न उचितं तत् कर्तुं न उचितं—” इति श्रीमती बेब्बर्ली कम्बल प्रभावशालितया आरब्धवती।
“च अहं सदैव अन्तिमेन जनेन प्रभाविता भवामि यः मां कथयति,” इति वेरा स्वीकृतवती, “तस्मात् अहं यत् कर्तुं न उचितं तत् करिष्यामि च भवत्यै कथयिष्यामि।”
श्रीमती बेब्बर्ली कम्बल अत्यन्तं क्षम्यं क्रोधं मनसः पृष्ठभूमौ निक्षिप्य अधीरतया पृष्टवती:
“किं अस्ति बेट्सी मुल्लेनस्य गृहे यत् भवती एतावत् कोलाहलं करोति?”
“एतत् कथयितुं न्याय्यं न अस्ति यत् अहम् एतस्मिन् कोलाहलं कृतवती,” इति वेरा उक्तवती; “एषः प्रथमः समयः यदा अहं एतस्य विषयस्य उल्लेखं कृतवती, किन्तु अन्तः नास्ति यत् कष्टं च रहस्यं च समाचारपत्रस्य अनुमानं च। एतत् चिन्तयितुं मनोरंजकं यत् समाचारपत्रेषु अनुमानस्य स्तम्भाः च पुलिसः च जासूसाः च सर्वत्र गृहे च विदेशेषु च अन्वेषणं कुर्वन्ति, च सर्वदा तत् निर्दोषदर्शनं लघु गृहं रहस्यं धारयति।”
“भवती न कथयितुम् इच्छति यत् एतत् लूव्र् चित्रं, ला किमपि, स्मितं युक्ता स्त्री, यत् द्विवर्षेभ्यः पूर्वं अदृश्यं अभवत्?” इति पितृव्या उत्कण्ठया उक्तवती।
“अहो न, न तत्,” इति वेरा उक्तवती, “किन्तु किमपि अत्यन्तं महत्त्वपूर्णं च तादृशं एव रहस्यमयम्—यदि किमपि, किञ्चित् अधिकं कलङ्कितम्।”
“न डब्लिन्—?”
वेरा शिरः कम्पितवती।
“सम्पूर्णं मनोरंजकं समूहं।”
“बेट्सीस्य गृहे? अविश्वसनीयम्!”
“निश्चितं बेट्सी न जानाति यत् तानि किम् सन्ति,” इति वेरा उक्तवती; “सा केवलं जानाति यत् तानि मूल्यवन्तानि सन्ति च यत् सा तेषां विषये मौनं धारयितव्या। अहं यदृच्छया एव ज्ञातवती यत् तानि किम् सन्ति च कथं तानि तत्र आगतानि। भवती पश्यति, ये जनाः तानि धारयन्ति स्म तेषां बुद्धिः अन्तः आसीत् यत् तानि सुरक्षितं स्थानं कुत्र स्थापयितुं, च कश्चित् यः ग्रामं मोटरयानेन गच्छन् आसीत् सः गृहस्य सुखदं एकान्तं दृष्ट्वा चिन्तितवान् यत् एतत् एव उचितं भवेत्। श्रीमती लाम्पर् बेट्सी सह विषयं व्यवस्थितवती च वस्तूनि प्रवेशितवती।”
“श्रीमती लाम्पर्?”
“आम्; सा बहूनि प्रदेशानि भ्रमति, भवती जानाति।”
“अहं निश्चितं जानामि यत् सा सूपं च फ्लानेलं च उन्नतिशीलं साहित्यं च दरिद्राणां गृहिणीनां प्रति नयति,” इति श्रीमती बेब्बर्ली कम्बल उक्तवती, “किन्तु एतत् चोरितवस्तूनां निपातनस्य समानं न अस्ति, च सा तेषां इतिहासस्य विषये किमपि ज्ञातवती आसीत्; यः कोऽपि समाचारपत्रं पठति, यद्यपि सामान्यतया, सः चोर्यस्य विषये ज्ञातवान् आसीत्, च अहं मन्ये यत् तानि वस्तूनि पहचान्तुं कठिनं न आसीत्। श्रीमती लाम्पर् सदैव अत्यन्तं कर्तव्यपरायणा स्त्री इति प्रतिष्ठा आसीत्।”
“निश्चितं सा कस्यचित् अन्यस्य आवरणं करोति स्म,” इति वेरा उक्तवती। “एतस्य प्रकरणस्य एकं विशेषं अस्ति यत् अत्यन्तं सम्माननीयाः बहवः जनाः ये अन्येषां रक्षणं कर्तुं प्रयत्नं कृतवन्तः तेषां जालं प्रति स्वयं संलग्नाः अभवन्। भवती निश्चितं आश्चर्यं प्राप्नुयात् यदि भवती जानाति यत् एतस्मिन् संलग्नानां व्यक्तीनां नामानि, च अहं न मन्ये यत् तेषां दशमांशः अपि जानाति यत् मूलदोषिणः के आसन्; च अधुना अहं भवतीं जाले संलग्नं कृतवती यत् गृहस्य रहस्यं भवत्यै कथितवती।”
“भवती निश्चितं मां संलग्नं न कृतवती,” इति श्रीमती बेब्बर्ली कम्बल क्रोधेन उक्तवती। “मम कस्यचित् रक्षणं कर्तुं कोऽपि इच्छा न अस्ति। पुलिसः तत् तत्क्षणं एव ज्ञातव्या; चोर्यं चोर्यं एव, यः कोऽपि संलग्नः अस्ति। यदि सम्माननीयाः जनाः चोरितवस्तूनां ग्राहकाः च निपातकाः च भवितुं इच्छन्ति, तर्हि ते सम्माननीयाः न अभवन्, एतत् एव। अहं तत्क्षणं एव दूरभाषं करिष्यामि—”
“अहो, पितृव्ये,” इति वेरा निन्दया उक्तवती, “यदि कुथ्बर्टः एतादृशस्य कलङ्कस्य संलग्नः भवेत् तर्हि तत् दरिद्रस्य कैननस्य हृदयं भेत्स्यति। भवती जानाति यत् तत् भवेत्।”
“कुथ्बर्टः संलग्नः! भवती कथं एतादृशानि वाक्यानि कथयितुं शक्नोति यदा भवती जानाति यत् वयं सर्वे तस्य विषये कियत् चिन्तयामः?”
“निश्चितं अहं जानामि यत् भवती तस्य विषये बहु चिन्तयति, च यत् सः बीट्रिसे सह विवाहं कर्तुं प्रतिज्ञातवान्, च यत् तत् अत्यन्तं श्रेष्ठं योगं भविष्यति, च यत् सः भवत्याः आदर्शः यत् दाम्पत्यः कः भवितव्यः। तथापि, कुथ्बर्टस्य एव विचारः आसीत् यत् वस्तूनि गृहे स्थापयितुं, च तस्य एव मोटरयानं तानि आनयत्। सः केवलं स्वमित्रं पेग्गिन्सनं साहाय्यं कर्तुं एतत् करोति स्म, भवती जानाति—क्वेकर् जनः, यः सदैव लघुतरं नौसेनां प्रति आन्दोलनं करोति। अहं विस्मृतवती यत् सः कथं संलग्नः अभवत्। अहं भवतीं सावधानं कृतवती यत् बहवः सम्माननीयाः जनाः एतस्मिन् संलग्नाः सन्ति, नु न? एतत् एव अहं अभिप्रेतवती यदा अहं उक्तवती यत् बृद्धायाः बेट्सी गृहात् गन्तुं असम्भवं भविष्यति; तानि वस्तूनि अल्पं स्थानं गृह्णन्ति, च सा तानि स्वकीयानि अन्यानि वस्तूनि च सह वहन्ती जनानां ध्यानं आकर्षयेत्। निश्चितं यदि सा रोगेण पीडिता भवेत् च मृता भवेत् तर्हि तत् समानं दुर्भाग्यं भवेत्। तस्याः माता नवतिवर्षाणां अधिकं जीवितवती, सा मां कथयति, तस्मात् योग्यं सावधानं च चिन्तायाः अभावे सा अधिकं द्वादश वर्षाणि यावत् जीवितुं शक्नोति। तावता कालेन कदाचित् अन्याः व्यवस्थाः कृताः भविष्यन्ति यत् दुर्भाग्यवस्तूनां निपातनं कर्तुं।”
“अहं कुथ्बर्टं सह वार्तालापं करिष्यामि—विवाहानन्तरं,” इति श्रीमती बेब्बर्ली कम्बल उक्तवती।
“विवाहः अग्रिमवर्षे एव भविष्यति,” इति वेरा स्वस्य उत्तमायाः सख्यै कथां वर्णयन्ती उक्तवती, “च एतावता बृद्धा बेट्सी भाडं विना जीवति, सूपं द्विवारं प्रति सप्ताहं च मम पितृव्यायाः वैद्यं दृष्ट्वा यदा सा अङ्गुल्याः पीडां अनुभवति।”
“किन्तु भवती कथं एतत् सर्वं ज्ञातवती?” इति तस्याः सखी आश्चर्येण पृष्टवती।
“एतत् रहस्यम् आसीत्—” इति वेरा उक्तवती।
“निश्चितं एतत् रहस्यम् आसीत्, रहस्यं यत् सर्वान् विस्मयितवत्। यत् मां आश्चर्ये नयति तत् एतत् यत् भवती कथं ज्ञातवती—”
“अहो, मणीनां विषये? अहं तस्य भागं निर्मितवती,” इति वेरा व्याख्यातवती; “मम अभिप्रायः आसीत् यत् रहस्यं आसीत् यत् बृद्धायाः बेट्सीस्य भाडस्य पश्चात्कालिकं धनं कुतः आगच्छेत्; च सा तस्मात् मनोरंजकात् बिभीतकवृक्षात् गन्तुं न इच्छति स्म।”