मृगयाकालः समाप्तः, मल्लेट्-कुटुम्बं ब्रोगं विक्रेतुं न शक्तवन्तः। पूर्वत्रयचतुर्वर्षेषु कुटुम्बे एकः परम्परा आसीत्, यत् मृगयासमाप्तेः पूर्वं ब्रोगः क्रेतारं प्राप्स्यति इति। परं ऋतवः आगच्छन्ति गच्छन्ति च, तथापि तादृशः अनाधारितः आशावादः न सिद्ध्यति। प्रारम्भे तस्य नाम बर्सर्कर् इति आसीत्; अनन्तरं ब्रोगः इति नामकरणं कृतम्, यत् एकवारं प्राप्तः सः त्यक्तुं अतीव दुष्करः इति। प्रतिवेशिनः कठोरहास्यकारिणः तस्य नाम्नः प्रथमाक्षरं अनावश्यकम् इति सूचितवन्तः। विक्रयसूचिषु ब्रोगः लघुभारमृगयाश्वः, महिलायाः अश्वः, इति वर्णितः, तथा सरलतया किन्तु कल्पनासहितं उपयोगी कृष्णवर्णः अश्वः, १५.१ इति उच्चतायां स्थितः इति। टोबी मल्लेट् तं पश्चिमवेसेक्स्-सह चत्वारः ऋतून् आरूढवान्; पश्चिमवेसेक्स्-सह यः कश्चित् अश्वः देशं जानाति तं प्रायः आरोढुं शक्यते। ब्रोगः देशं अतीव सूक्ष्मतया जानाति स्म, यतः सः स्वयम् बहुविधानि अन्तराणि सृजितवान् यानि बहुमीलपर्यन्तं तटेषु वेष्टनेषु च दृश्यन्ते। मृगयाक्षेत्रे तस्य आचारव्यवहाराः आदर्शाः न आसन्, परं सः श्वानानां पृष्ठे आरोढुं प्रायः सुरक्षितः आसीत् यतः देशमार्गेषु अश्वरूपेण। मल्लेट्-कुटुम्बानुसारं सः मार्गभीतः न आसीत्, परं एकद्वयवस्तूनि अप्रियाणि आसन् यानि टोबी-मते स्वर्विंग्-रोगः इति आकस्मिकान् आक्रमणान् जनयन्ति स्म। मोटरयानानि चक्रयानानि च सः सहिष्णुतया उपेक्षते स्म, परं वराहाः, चक्रिकाः, मार्गपार्श्वे प्रस्तरसमूहाः, ग्राममार्गे शिशुयानानि, अतिशयेन श्वेतरंगिताः द्वाराणि, कदाचित् नूतनप्रकारस्य मधुमक्षिकानिवासाः च तं स्वमार्गात् विचलयन्ति स्म विद्युल्लतायाः वक्रगतिं स्मारयन्तः। यदि एकः तित्तिरिः घनध्वनिना वेष्टनस्य अपरपार्श्वात् उत्पतति तर्हि ब्रोगः तस्मिन् एव क्षणे आकाशं प्रति उत्पतति स्म, परं इदं सहचर्येच्छायाः कारणात् भवेत्। मल्लेट्-कुटुम्बं व्यापकप्रचलितं वृत्तान्तं खण्डयति यत् अश्वः निश्चितः कुटिलभक्षकः आसीत् इति।
मेमासस्य तृतीयसप्ताहे सिल्वेस्टर् मल्लेट्-स्य विधवा, टोबी-माता, अनेकानां पुत्रीणां च माता, ग्रामस्य उपान्ते क्लोविस् सङ्ग्रेल्-ं प्रति श्वासरुद्धं स्थानीयघटनानां सूचीं प्रेषितवती।
“भवान् अस्माकं नूतनं प्रतिवेशिनं श्रीमन्तं पेन्रिकार्ड्-ं जानाति किम्?” सा उच्चैः उक्तवती; “अतीव धनिकः, कॉर्नवाल्-स्य टिन्-खानीनां स्वामी, मध्यवयस्कः च अतीव मौनशीलः। सः रक्तगृहं दीर्घकालिकं लीज्-ं स्वीकृतवान्, परिवर्तनसुधारेषु च बहुधनं व्ययितवान्। एवम्, टोबी तं ब्रोगं विक्रीतवान्!”
क्लोविस् क्षणद्वयं आश्चर्यजनकवार्तां आत्मसात् कर्तुं व्यतीतवान्; अनन्तरं सः अप्रतिहतं अभिनन्दनं प्रकटितवान्। यदि सः अधिकभावुकजातीयः आसीत् तर्हि सः मल्लेट्-मातरं चुम्बितवान् आसीत्।
“अन्ततः इदं साधयितुं कियत् सौभाग्यम्! इदानीं भवन्तः उत्तमं प्राणिनं क्रेतुं शक्नुवन्ति। अहं सर्वदा उक्तवान् यत् टोबी चतुरः आसीत्। अतीवानि अभिनन्दनानि।”
“मां न अभिनन्दयतु। इदं सर्वाधिकं दुर्भाग्यपूर्णं घटनां आसीत्!” इति मल्लेट्-माता नाटकीयतया उक्तवती।
क्लोविस् तां आश्चर्येण अवलोकितवान्।
“श्रीमान् पेन्रिकार्ड्,” इति मल्लेट्-माता स्वरं निम्नीकृतवती यत् सा प्रभावशालिनं कण्ठस्वरं इति मन्यते स्म, यद्यपि सः कर्कशः उत्तेजितः च कूजनसदृशः आसीत्, “श्रीमान् पेन्रिकार्ड् जेस्सी-प्रति आकर्षणं प्रदर्शितुं प्रारब्धवान्। प्रथमं लघु, परं इदानीं स्पष्टम्। ह्यः, रेक्टरी-उद्यानोत्सवे, सः तां पृष्टवान् यत् तस्याः प्रियपुष्पाणि कानि इति, सा च तं कथितवती यत् कार्नेशन्-पुष्पाणि इति, अद्य च समग्रं कार्नेशन्-पुष्पसमूहः आगतवान्, लवङ्गमाल्मेसन्-च सुन्दरं गाढरक्तवर्णानि, नियमितप्रदर्शनपुष्पाणि, चॉकलेट्-पेटिका च यत् सः लण्डन्-तः विशेषतया आनीतवान् इति। सः तां श्वः गोल्फ्-लिंक्स्-प्रति गन्तुं आमन्त्रितवान्। इदानीं, एतस्मिन् निर्णायकक्षणे, टोबी तं प्राणिनं विक्रीतवान्। इदं विपत्तिः!”
“परं भवन्तः वर्षेभ्यः अश्वं स्वहस्तात् निष्कासयितुं प्रयत्नं कुर्वन्तः आसन्,” इति क्लोविस् उक्तवान्।
“मम गृहे पुत्र्यः पूर्णाः सन्ति,” इति मल्लेट्-माता उक्तवती, “अहं प्रयत्नं कुर्वन्ती अस्मि—सु, न तु ताः स्वहस्तात् निष्कासयितुम्, निश्चयेन, परं तासु मध्ये एकद्वयः पतिः न अप्रियः भवेत्; ताः षट् सन्ति, भवान् जानाति।”
“अहं न जानामि,” इति क्लोविस् उक्तवान्, “अहं कदापि गणितवान् न, परं भवत्याः संख्याविषये सम्यक् इति अपेक्षे; मातरः सामान्यतया एतानि जानन्ति।”
“इदानीं,” इति मल्लेट्-माता स्वकीये दुःखपूर्णे कण्ठस्वरे उक्तवती, “यदा धनिकः पतिः दृष्टिपथे सम्भाव्यते तदा टोबी तं दीनं प्राणिनं विक्रीतवान्। यदि सः तं आरोढुं प्रयत्नं करोति तर्हि सः तं हन्यात्; किञ्चित् अपि सः अस्माकं कुटुम्बस्य कस्यचित् सदस्यस्य प्रति अनुरागं हन्यात्। किं करणीयम्? वयं तं अश्वं पुनः प्रार्थयितुं न शक्नुमः; भवन्तः पश्यन्तु, यदा वयं तस्य क्रयस्य सम्भावना आसीत् तदा वयं तं अतीव प्रशंसितवन्तः, तथा उक्तवन्तः यत् सः तस्य अनुकूलः प्राणी इति।”
“भवन्तः तं तस्य स्थबकात् चोरयित्वा दूरस्थे कृषिफार्मे प्रेषयितुं न शक्नुवन्ति किम्?” इति क्लोविस् सूचितवान्; “स्थबकद्वारे ‘महिलानां मताधिकाराय’ इति लिखित्वा, इदं स्त्रीमताधिकारिणीनां आक्रमणं इति गण्यते। यः कश्चित् अश्वं जानाति सः भवन्तः तं पुनः प्राप्तुम् इच्छन्ति इति सन्देहं न करिष्यति।”
“देशस्य प्रत्येकं समाचारपत्रं घटनया गुंजिष्यति,” इति मल्लेट्-माता उक्तवती; “भवन्तः कल्पयितुं शक्नुवन्ति किम्, ‘मूल्यवान् मृगयाश्वः स्त्रीमताधिकारिणीभिः चोरितः’ इति शीर्षकम्? पुलिसः देशान्तरं अन्वेष्टुं यावत् तं प्राणिनं न प्राप्नुवन्ति।”
“एवम्, जेस्सी तं पेन्रिकार्ड्-तः पुनः प्राप्तुं प्रयत्नं कर्तव्या यत् सः पुरातनः प्रियः इति। सा वक्तुं शक्नोति यत् सः केवलं विक्रीतः यतः स्थबकः पुरातनमरम्मत्-लीज्-स्य अन्तर्गतं नष्टव्यः आसीत्, इदानीं च व्यवस्था कृता यत् स्थबकः द्विवर्षपर्यन्तं स्थातव्यः इति।”
“इदं विचित्रं प्रक्रिया प्रतिभाति यत् अश्वं पुनः प्रार्थयितुं यदा भवन्तः तं विक्रीतवन्तः,” इति मल्लेट्-माता उक्तवती, “परं किमपि करणीयं, तत् शीघ्रं करणीयं। सः अश्वानां अभ्यस्तः न अस्ति, अहं च तं कथितवती यत् सः मेषशिशुवत् शान्तः इति। अन्ततः, मेषशिशवः लातप्रहारं कुर्वन्ति वक्रीभवन्ति च यदि ते उन्मत्ताः भवेयुः, न वा?”
“मेषशिशुः शान्तेः अयोग्यः चरित्रः प्राप्तवान्,” इति क्लोविस् सहमतः अभवत्।
जेस्सी गोल्फ्-लिंक्स्-तः अग्रिमदिने मिश्रितः उल्लासः चिन्ता च अवस्थायां आगतवती।
“प्रस्तावः सम्यक् अस्ति,” इति सा घोषितवती; “सः षष्ठे छिद्रे तं प्रकटितवान्। अहं उक्तवती यत् अहं चिन्तनाय कालं याचे। सप्तमे छिद्रे अहं तं स्वीकृतवती।”
“प्रिये,” इति तस्याः माता उक्तवती, “अहं मन्ये यत् किञ्चित् अधिकं कन्यासुलभं संकोचः चिन्ता च उपयुक्तः आसीत्, यतः भवती तं अल्पकालात् जानाति। भवती नवमं छिद्रं प्रतीक्षितवती आसीत्।”
“सप्तमं छिद्रं अतीव दीर्घम् अस्ति,” इति जेस्सी उक्तवती; “अतिरिक्तं, तनावः आवयोः खेलं विचलितं करोति स्म। नवमं छिद्रं प्राप्तुं यावत् आवां बहूनि विषयान् निर्णीतवन्तौ। मधुमासः कोर्सिका-देशे व्यतीतव्यः, यदि आवां इच्छे तर्हि नेपल्स्-स्य उड्डयनभ्रमणं च, लण्डन्-स्य एकसप्ताहं च अन्तिमरूपेण। तस्य द्वे भ्रातृजाये आमन्त्रितव्ये यत् आवयोः सह सप्त भविष्यन्ति, यत् सौभाग्यसूचकं संख्या अस्ति। भवती स्वकीयं मौक्तिकधूसरं वस्त्रं धारयितव्या, यत्र बहुप्रमाणेन हॉनिटन्-लेस् संयोजितं भवेत्। मार्गे, सः अद्य सायंकाले आगमिष्यति यत् समग्रविषये भवत्याः अनुमतिं याचेतुम्। इदानीं सर्वं सम्यक् अस्ति, परं ब्रोग्-विषये भिन्नः विषयः अस्ति। अहं तं स्थबकस्य किंवदन्तीं कथितवती, तथा अश्वं पुनः क्रेतुं आवां कियत् उत्सुकाः इति, परं सः तं रक्षितुं समानरूपेण उत्सुकः प्रतिभाति। सः उक्तवान् यत् सः ग्रामे निवसन् अश्वारोहणं कर्तव्यः इति, सः श्वः आरोढुं प्रारब्धवान्। सः किञ्चित् कालं रो-मार्गे आरूढवान्, यः अश्वः अशीतिवर्षीयानां विश्रामचिकित्सागतानां च वाहकः आसीत्, तथा सः एकवारं नॉर्फोक्-देशे एकं खरं आरूढवान्, यदा सः पञ्चदशवर्षीयः आसीत् खरः च चतुर्विंशतिवर्षीयः आसीत्; श्वः सः ब्रोग्-मारोढुं प्रारब्धवान्! अहं विवाहात् पूर्वं विधवा भविष्यामि, अहं च कोर्सिका-देशः कथं प्रतिभाति इति द्रष्टुम् इच्छामि; मानचित्रे अतीव मूर्खतापूर्णं प्रतिभाति।”
क्लोविस् शीघ्रं आहूतः, तस्याः परिस्थितेः विकासः तस्य समक्षे प्रस्तुतः।
“न कश्चित् तं पशुं सुरक्षितं सवारी कर्तुं शक्नोति,” इति श्रीमती मल्लेट् उक्तवती, “तोबी विना, सः दीर्घानुभवेन जानाति यत् किं तत् भीतं भविष्यति, तथा च तस्मिन् समये वक्रं कर्तुं प्रबन्धयति।”
“अहं श्रीमते पेन्रिकार्डे—विन्सेन्ट, इति वक्तव्यम्—सूचितवती यत् ब्रोगे श्वेतद्वाराणि न रोचते,” इति जेस्सी उक्तवती।
“श्वेतद्वाराणि!” इति श्रीमती मल्लेट् उक्तवती; “किं त्वं उक्तवती यत् सूकरः तस्य किं प्रभावं करोति? सः लॉक्येरस्य कृषिगृहं प्रति गन्तव्यः, तथा च मार्गे निश्चितं सूकरः द्वौ वा गुञ्जनं करिष्यति।”
“सः इदानीं वर्तिकाः प्रति अप्रीतिं प्राप्तवान्,” इति तोबी उक्तवान्।
“स्पष्टं यत् पेन्रिकार्डः तं पशुं प्रति निर्गन्तुं न शक्यते,” इति क्लोविस् उक्तवान्, “अधिकं न यावत् जेस्सी तं परिणीतवती, तथा च तस्य क्लान्तिं प्राप्तवती। अहं वदामि यत्: तं श्वः प्रातःकाले पिकनिकाय आमन्त्रयतु; सः न तादृशः यः प्रातराशात् पूर्वं सवारीं कर्तुं निर्गच्छति। द्वितीये दिवसे अहं रेक्टरं प्रार्थयिष्यामि यत् सः तं क्रौले प्रति मध्याह्नभोजनात् पूर्वं नयेतु, तत्र नूतनं ग्राम्यचिकित्सालयं निर्माणं कुर्वन्ति इति दर्शयितुम्। ब्रोगे स्थिरे स्थित्वा तोबी तं व्यायामं कर्तुं प्रस्तावयेतु; ततः सः शिलां वा किमपि उद्धर्तुं शक्नोति तथा च सुविधाजनकं लङ्गं भवितुम्। यदि त्वं विवाहं शीघ्रं करोषि तर्हि लङ्गस्य कल्पना विवाहसमारोहात् सुरक्षितं भवितुम्।”
श्रीमती मल्लेट् भावुकजातीया आसीत्, सा क्लोविसं चुम्बितवती।
कस्यापि दोषः न आसीत् यत् परदिने प्रातः वर्षा प्रवृष्टा, पिकनिकं असम्भवं कृतवती। तथा च कस्यापि दोषः न आसीत्, किन्तु केवलं दुर्भाग्यम्, यत् अपराह्ने वातावरणं पर्याप्तं शुद्धं जातं, यत् श्रीमान् पेन्रिकार्डः ब्रोगे सह प्रथमं प्रयासं कर्तुं प्रलोभितः। ते लॉक्येरस्य कृषिगृहस्य सूकरान् प्रति न गतवन्तः; रेक्टरीद्वारं मन्दं अप्रकटं हरितं रक्तं आसीत्, किन्तु एकं वा द्वौ वर्षे पूर्वं श्वेतं आसीत्, तथा च ब्रोगे न विस्मृतवान् यत् सः तस्मिन् मार्गस्य विशिष्टे स्थाने प्रबलं नमस्कारं, पृष्ठचालनं, वक्रं च कर्तुं अभ्यस्तः आसीत्। अनन्तरं, तस्य सेवायाः आवश्यकता नास्ति इति प्रतीयमाने, सः रेक्टरी उद्यानं प्रति मार्गं भित्त्वा प्रविष्टवान्, यत्र सः एकां वर्तिकां पिञ्जरे दृष्टवान्; अनन्तरं उद्यानस्य आगन्तारः पिञ्जरं प्रायः अक्षतं दृष्टवन्तः, किन्तु वर्तिकायाः अत्यल्पं शेषं आसीत्।
श्रीमान् पेन्रिकार्डः, किञ्चित् मूर्च्छितः चलितः च, तथा च एकस्य जानुस्य आघातेन किञ्चित् क्षतं प्राप्तवान्, सः सुशीलतया तं दुर्घटनां स्वस्य अश्वानां ग्राम्यमार्गाणां च अनभिज्ञतायै आरोपितवान्, तथा च जेस्सी तं पूर्णस्वास्थ्यं गोल्फयोग्यतां च प्रति एकस्य सप्ताहस्य अल्पं समयं प्राप्तुं अनुमतवती।
स्थानीयसमाचारपत्रे प्रकाशिते विवाहप्रदानानां सूच्यां द्विसप्ताहानन्तरं निम्नलिखितं पदं दृष्टम्:
“कृष्णः सवार्यश्वः, ‘द ब्रोगे,’ वरस्य वध्वै प्रदानम्।”
“यत् दर्शयति,” इति तोबी मल्लेट् उक्तवान्, “यत् सः किमपि न जानाति स्म।”
“अथवा,” इति क्लोविस् उक्तवान्, “यत् सः अतीव मनोहरं विनोदं करोति।”