“रोनि मम महान् परीक्षा अस्ति,” इति श्रीमती अट्रे दीनया उक्तवती। “अष्टादशवर्षीयः एव फेब्रुअरीमासे अभवत्, एवं सः नित्यं जूआक्रीडनं करोति। न जानामि कुतः एतत् प्राप्नोति; तस्य पिता कदापि तासः स्पृशति न, यथा च अहं लघुप्रमाणेन क्रीडामि—शिशिरे बुधवासरे अपराह्णे त्रिपेन्सप्रतिशतं ब्रिजक्रीडां क्रीडामि, एतत् अपि न कुर्याम् यदि एडिथा चतुर्थं न याचेत तथा च जेन्किन्हमनामिकां न प्रार्थयेत। अहं कथां कथयितुं बहु प्रियं मन्ये, न तु ब्रिजक्रीडाम्; तासः कालव्ययः एव। किन्तु रोनि तु ब्रिजं बक्काराटं पोकरपेशन्सं च एव चिन्तयति। निश्चयेन अहं तस्य निवारणार्थं यत्नं कृतवती; नोरिद्रमेभ्यः अनुरोधं कृतवती यत् सः तत्र क्रीडन् न भवेत्, किन्तु समुद्रं शान्तं कर्तुं याचनं इव एतत् अस्ति यत् मातुः चिन्तां प्रति ते ध्यानं दद्युः।”
“किमर्थं त्वं तं तत्र गन्तुं ददासि?” इति एलिनोर साक्सेल्बी पृष्टवती।
“प्रिये,” इति श्रीमती अट्रे उक्तवती, “अहं तान् न खेदयितुम् इच्छामि। ते मम भूस्वामिनः सन्ति, यदि किमपि कर्तव्यं तर्हि तेषां अनुग्रहः आवश्यकः; ते ओर्किडगृहस्य नूतनं छादनं प्रति बहु सहायकाः आसन्। तथा च मम यानं दोषयुक्तं सति ते मम यानं ददति; त्वं जानासि यत् मम यानं कियत् बहु दोषयुक्तं भवति।”
“न जानामि कियत् बहु,” इति एलिनोर उक्तवती, “किन्तु अवश्यं बहु बारं भवति। यदा अहं त्वां मम सह गन्तुं याचे, तदा सर्वदा किमपि दोषः भवति, अथवा चालकः न्यूराल्जियायुक्तः भवति तथा च त्वं तं बहिः गन्तुं न प्रार्थयसि।”
“सः न्यूराल्जियया बहु पीडितः भवति,” इति श्रीमती अट्रे शीघ्रं उक्तवती। “यद्यपि,” इति सा अवदत्, “त्वं जानासि यत् अहं नोरिद्रमान् न खेदयितुम् इच्छामि। तेषां गृहं प्रदेशे सर्वाधिकं अव्यवस्थितं अस्ति, तथा च कदापि न ज्ञायते यत् भोजनं कदा भविष्यति अथवा किं भविष्यति।”
एलिनोर साक्सेल्बी कम्पितवती। सा नियमितसमये निश्चितप्रमाणेन भोजनं प्रियं मन्यते।
“तथापि,” इति श्रीमती अट्रे अवदत्, “यद्यपि तेषां गृहजीवनं कथं भवेत्, तथापि भूस्वामिनः पडोसिनः च रूपेण ते विचारशीलाः सहायकाः च सन्ति, अतः अहं तैः सह विवादं न कर्तुम् इच्छामि। तथा च यदि रोनि तत्र तासः न क्रीडेत्, अन्यत्र क्रीडेत्।”
“यदि त्वं दृढा भवेः,” इति एलिनोर उक्तवती, “अहं दृढतायां विश्वसिमि।”
“दृढा? अहं दृढा अस्मि,” इति श्रीमती अट्रे उक्तवती; “अहं दृढात् अपि अधिका अस्मि—अहं दूरदर्शिनी अस्मि। अहं यत् शक्नोमि तत् सर्वं कृतवती यत् रोनि धनेन क्रीडन् न भवेत्। अहं तस्य वर्षस्य शेषं भत्तं निरुद्धवती, अतः सः ऋणेन अपि न क्रीडितुं शक्नोति, तथा च अहं तस्य नाम्नि चर्चायां एकमुच्चं धनं दत्तवती, न तु तस्मै लघुधनं ददामि यत् सः रविवासरे दद्यात्। अहं तस्मै शिकारसेवकानां दक्षिणां दातुं धनं न दत्तवती, किन्तु डाकादानेन प्रेषितवती। सः अतीव क्रुद्धः अभवत्, किन्तु अहं तस्मै स्मारितवती यत् युवकप्रयत्नसंघस्य ‘आत्मत्यागसप्ताहस्य’ दशशिलिंगानां किं जातम्।”
“तस्य किं जातम्?” इति एलिनोर पृष्टवती।
“रोनि तेन धनेन स्वकीयेन प्रयत्नं कृतवान्, ग्राण्ड् नॅशनल् सम्बद्धम्। यदि सः जितवान् स्यात्, यथा सः उक्तवान्, तर्हि सः संघाय पञ्चविंशतिशिलिंगान् दत्तवान् स्यात् तथा च स्वकीयं सुखं प्राप्तवान् स्यात्; किन्तु तदा सः दशशिलिंगाः संघस्य त्याज्याः अभवन्। तदारभ्य अहं सावधाना अस्मि यत् तस्मै एकः पैसः अपि न ददामि।”
“सः कथंचित् एतत् परिहरिष्यति,” इति एलिनोर शान्तया विश्वासेन उक्तवती; “सः वस्तूनि विक्रीष्यति।”
“प्रिये, सः यत् कर्तुं शक्यते तत् सर्वं कृतवान्। सः स्वकीयं कलाईघडीयं शिकारफ्लास्कं च धूम्रपानपात्रद्वयं च विक्रीतवान्, तथा च अहं न आश्चर्यं मन्ये यत् सः स्वर्णस्य आभासं करण्डकं धारयति, न तु तान् यान् तस्य मातुली रोडा तस्य सप्तदशवर्षस्य जन्मदिने दत्तवती। सः स्वकीयं वस्त्रं विक्रीतुं न शक्नोति, शीतकालीनं कोटं विना, तं च अहं कीटेभ्यः रक्षितुं कर्पूरकोष्ठके निरुद्धवती। अहं न पश्यामि यत् सः अन्यत् किमपि धनं प्राप्तुं शक्नोति। अहं दृढा दूरदर्शिनी च अस्मि इति मन्ये।”
“सः नोरिद्रमेषु अद्यतनं गतवान् वा?” इति एलिनोर पृष्टवती।
“सः ह्यः अपराह्णे तत्र आसीत् तथा च भोजनं कृतवान्,” इति श्रीमती अट्रे उक्तवती। “न जानामि यदा सः गृहं आगतवान्, किन्तु मन्ये यत् विलम्बेन आगतवान्।”
“तर्हि निश्चयेन सः जूआक्रीडनं कृतवान्,” इति एलिनोर निश्चयेन उक्तवती, या अल्पविचारान् बहु प्रयोजयति। “ग्रामे विलम्बितसमयाः सर्वदा जूआक्रीडनं सूचयन्ति।”
“सः जूआक्रीडनं न कर्तुं शक्नोति यदि तस्य धनं नास्ति तथा च धनप्राप्तेः आशा नास्ति,” इति श्रीमती अट्रे तर्कितवती; “यदि कोऽपि लघुदां परिक्रीडति तर्हि तस्य हानिं दातुं सम्भावना आवश्यकी।”
“सः एम्हर्स्टमयूरशावकान् विक्रीतवान् स्यात्,” इति एलिनोर सूचितवती; “ते दशद्वादशशिलिंगप्रतिचतुष्कं प्राप्नुयुः, इति मन्ये।”
“रोनि तादृशं न करिष्यति,” इति श्रीमती अट्रे उक्तवती; “तथा च अहं प्रातः गत्वा तान् गणितवती ते सर्वे सन्ति। नहि,” इति सा शान्तया सन्तोषेण उक्तवती, यः परिश्रमेण योग्यफलप्राप्तेः भावनायाः आगच्छति, “मन्ये यत् रोनि ह्यः रात्रौ तासःक्रीडायां दर्शकस्य भूमिकां स्वीकृतवान्।”
“किं सा घटिका सम्यक् अस्ति?” इति एलिनोर पृष्टवती, यस्याः नेत्राणि किञ्चित्कालं मण्टेलपीठं प्रति चञ्चलानि आसन्; “त्वयि भोजनं सर्वदा समये भवति।”
“अर्धघटिकायाः त्रयः मिनटाः अतिक्रान्ताः,” इति श्रीमती अट्रे उक्तवती; “पाचिका त्वत्सत्कारार्थं किमपि विशिष्टं पचति। अहं न जानामि; अहं प्रातः बहिः आसम्, इति त्वं जानासि।”
एलिनोर क्षमाशीलया स्मितेन उक्तवती। श्रीमती अट्रेस्य पाचिकायाः विशेषप्रयासः किञ्चित्कालं प्रतीक्षितुं योग्यः आसीत्।
वस्तुतः, मध्याह्नभोजनं यदा विलम्बेन आगतवत्, तदा सा पाचिका यां प्रसिद्धिं प्राप्तवती तस्याः प्रतिष्ठायाः अनर्हं आसीत्। सूपः एव यत् किमपि भोजनं आरभते तस्योपरि नैराश्यं न्यस्यति, तथा च अन्यत् किमपि तस्य प्रतिकारं न करोति। एलिनोर अल्पं उक्तवती, किन्तु यदा सा उक्तवती तदा तस्याः वाचि अश्रूणां संकेतः आसीत्, यः प्रकटनात् अधिकं स्पष्टं आसीत्, तथा च उदासीनः रोनल्ड् अपि रोग्नोन्स् साल्टिकोफ् आस्वादयित्वा नैराश्यस्य चिह्नानि दर्शितवान्।
“त्वयि गृहे यत् मध्याह्नभोजनं आस्वादितवती तस्य सर्वोत्तमं नास्ति,” इति एलिनोर अन्ते उक्तवती, यदा तस्याः अन्तिमा आशा सावोरीसह नष्टवती।
“प्रिये, अनेकवर्षेभ्यः यत् भोजनं कृतवती तस्य सर्वाधिकं निकृष्टम् अस्ति,” इति तस्याः अतिथेः उक्तवती; “अन्तिमं पक्वान्नं लालमरिचस्य आर्द्रतोषस्य च स्वादं ददाति। अहं बहु खिन्ना अस्मि। पाकगृहे किमपि समस्या अस्ति वा, पेलिन्?” इति सा सेविकां पृष्टवती।
“महोदये, नूतना पाचिका वस्तूनि सम्यक् पचितुं न शक्तवती, यतः सा अकस्मात् आगतवती—” इति पेलिन् व्याख्यातुं आरब्धवती।
“नूतना पाचिका!” इति श्रीमती अट्रे चीत्कृतवती।
“कर्नल् नोरिद्रमस्य पाचिका, महोदये,” इति पेलिन् उक्तवती।
“किमर्थं? कर्नल् नोरिद्रमस्य पाचिका मम पाकगृहे किं करोति—मम पाचिका कुत्र अस्ति?”
“अहं पेलिनात् अधिकं स्पष्टं व्याख्यातुं शक्नोमि,” इति रोनल्ड् शीघ्रं उक्तवान्; “वस्तुतः, अहं ह्यः नोरिद्रमेषु भोजनं कृतवान्, ते इच्छन्ति स्म यत् तेषां पाचिका त्वत्पाचिकायाः समाना भवेत्, अद्य श्वः च, यावत् तेषां सह गौरमेट् अतिथिः अस्ति: तेषां पाचिका निष्फला अस्ति—त्वं पश्यसि यत् सा किं पचति यदा सा व्याकुला भवति। अतः अहं चिन्तितवान् यत् तैः सह बक्काराटक्रीडायां अस्माकं पाचिकायाः ऋणं धनदां च विरुद्धं क्रीडितुं साहसिकं भविष्यति, तथा च अहं पराजितवान्, इत एव। अहं बक्काराटक्रीडायां सर्ववर्षे दुर्भाग्यवान् अस्मि।”
तस्य व्याख्यानस्य शेषं, यत् सः पाचिकाभ्यां आश्वासितवान् यत् अस्थायी परिवर्तनं तस्य मातुः अनुमत्या अस्ति, तथा च मातुः अनुपस्थितौ एकां बहिः अन्यां च प्रवेशितवान्, इति सर्वं आक्रोशेण उपालम्भेन च आवृत्तम्।
“यदि अहं स्त्रियं दास्ये विक्रीतवान्, तर्हि तस्मिन् विषये अधिकः कोलाहलः न भवेत्,” इति सः पश्चात् बर्टी नोरिड्रमं प्रति अवदत्, “एलीनोर सैक्सेल्बी च द्वयोः मध्ये अधिकं कोपं प्रदर्शितवती। अहं त्वां कथयामि, अहं त्वां पञ्चशिलिङ्गानां पञ्चशिलिङ्गानां द्वयोः एम्हर्स्ट-मयूराणां द्वयोः पणं करोमि यत् सा क्रोकेट-प्रतियोगितायां मां सहभागिनं स्वीकर्तुं नेच्छति। अस्माकं युग्मं निर्धारितम्, त्वं जानासि।”
अस्य वारे सः स्वस्य पणं जितवान्।