जोकान्था बेस्बरी सुखस्य शान्तं कृपालुं च भावं प्राप्तवती। तस्याः जगत् सुखदं स्थानम् आसीत्, तस्य च सुखदतमं रूपं धारयति स्म। ग्रेगरी गृहं प्रति शीघ्रं मध्याह्नभोजनं धूम्रपानं च कर्तुं प्राप्तवान्; मध्याह्नभोजनं श्रेष्ठम् आसीत्, काफीधूम्रपानयोः न्यायं कर्तुं समयः अपि आसीत्। उभे अपि स्वकीये मार्गे उत्तमे आस्ताम्, ग्रेगरी च स्वकीये मार्गे उत्तमः पतिः आसीत्। जोकान्था स्वयं तं प्रति मनोहरां पत्नीं कर्तुं संशयिता आसीत्, प्रथमश्रेण्याः वस्त्रनिर्मात्रीं च स्वीकर्तुं अधिकं संशयिता आसीत्।
“अहं न मन्ये यत् चेल्सी-नगरे अधिकं सन्तुष्टं व्यक्तित्वं लभ्यते,” इति जोकान्था स्वस्य उल्लेखं कृत्वा उक्तवती; “किन्तु अट्टब् विना,” इति सा दीवानस्य कोणे सुखेन शयानं बृहत् टैबी-चिह्नितं मार्जारं प्रति दृष्टिं कृत्वा अवदत्। “सः तत्र शयित्वा मुर्छन् स्वप्नं च पश्यति, कदाचित् सुखासनस्य आनन्दे अङ्गानि चालयति। सः सर्वं मृदुं रेशमं चमकदारं च अवतारः इव प्रतीयते, यस्य संरचनायां तीक्ष्णः कोणः नास्ति, स्वप्नद्रष्टा यस्य तत्त्वज्ञानं निद्रा च निद्रां ददातु; ततः सायंकाले सः उद्यानं गच्छति रक्तं दीप्तिं च नेत्रयोः धारयन् निद्रालुं चटकं हन्ति।”
“यतः प्रत्येकं चटकयोः युग्मं वर्षे दशाधिकान् बालकान् उत्पादयति, यदा तेषां आहारस्य पूर्तिः स्थिरा भवति, तदा समुदायस्य अट्टब्-सदृशाः तादृशं विचारं धारयेयुः यत् मनोरञ्जकः अपराह्णः कथं व्यतीतः भवेत्,” इति ग्रेगरी उक्तवान्। एतं मुनिवचनं उक्त्वा सः अन्यं धूम्रपानं प्रज्वालितवान्, जोकान्थायै प्रेमपूर्णं विदायं दत्त्वा बाह्यं जगत् प्रति प्रस्थितवान्।
“स्मर, अद्य रात्रिभोजनं किञ्चित् पूर्वं भविष्यति, यतः वयं हेमार्केट्-प्रति गच्छामः,” इति सा तं प्रति आहूतवती।
एकाकिनी भूत्वा जोकान्था स्वजीवनं प्रति शान्तं आत्मनिरीक्षणं कर्तुं प्रचलितवती। यदि सा इह लोके सर्वं यत् इच्छति तत् न प्राप्तवती, तथापि सा यत् प्राप्तवती तेन अतीव सन्तुष्टा आसीत्। सा अतीव सन्तुष्टा आसीत्, उदाहरणार्थं, स्नग्गेरी-प्रति, यत् कथञ्चित् सुखदं सुन्दरं च महार्घं च एकस्मिन् समये भवति स्म। चीनीमृत्तिका दुर्लभा सुन्दरी च आसीत्, चीनी-एनामेल्स् अग्निदीप्तौ अद्भुतान् वर्णान् धारयन्ति स्म, आस्तरणानि आवरणानि च नेत्रं वैभवपूर्णैः वर्णसामञ्जस्यैः नयन्ति स्म। एषः कक्षः आसीत् यत्र कोऽपि राजदूतं धर्माध्यक्षं च उचितरूपेण आतिथ्यं कर्तुं शक्नुयात्, किन्तु एषः कक्षः आसीत् यत्र कोऽपि चित्रपुस्तिकायै चित्राणि छेदयितुं शक्नुयात् न तु स्थानस्य देवताः स्वकीयेन कचरेण आक्रान्ताः इति अनुभवेत्। यथा स्नग्गेरी, तथा गृहस्य शेषः, यथा गृहं, तथा जोकान्थायाः जीवनस्य अन्याः विभागाः; सा वस्तुतः चेल्सी-नगरे सर्वाधिकं सन्तुष्टानां स्त्रीणां एका भवितुं योग्यं कारणं प्राप्तवती।
स्वस्य भाग्येन सन्तोषस्य मनोभावं प्राप्य सा तेषां सहस्राणां प्रति उदारतया सहानुभूतिं कर्तुं प्रचलितवती येषां जीवनं परिस्थितयः च नीरसाः सस्ताः सुखरहिताः शून्याः च आसन्। कार्यकराः, विक्रेताः इत्यादयः, ये निर्धनानां स्वच्छन्दतां धनिकानां च विश्रान्तिस्वच्छन्दतां च न प्राप्नुवन्ति, ते विशेषतः तस्याः सहानुभूतेः परिसीमायां आसन्। एतत् दुःखदं आसीत् यत् तरुणाः ये दीर्घदिनस्य कार्यानन्तरं शीतलाः नीरसाः च शयनकक्षेषु एकाकिनः उपविशन्ति यतः ते भोजनालये काफी-सैण्ड्विच्-मूल्यं न शक्नुवन्ति, न तु थियेटर-गैलरी-प्रति शिलिङ्गं दातुं।
जोकान्थायाः मनः एतस्मिन् विषये चिन्तयति स्म यदा सा अपराह्णे अनियमितं क्रयणं कर्तुं प्रस्थितवती; एतत् सान्त्वनादायकं भवेत्, इति सा स्वयं अवदत्, यदि सा किमपि कर्तुं शक्नुयात्, तात्कालिकरूपेण, एकस्य द्वयोः वा इच्छापूर्णहृदयानां खालीपॉकेट्-कर्मिणीनां जीवने सुखस्य आनन्दस्य च किञ्चित् दीप्तिं आनेतुं; एतत् तस्याः रात्रौ थियेटरे आनन्दस्य भावं बहुधा वर्धयेत्। सा लोकप्रियस्य नाटकस्य द्वे उपरिसर्कल्-टिकटे प्राप्स्यति, कस्यचित् सस्तस्य चायालयस्य अन्तः प्रविश्य ते टिकटे प्रथमाय द्वयोः रोचककर्मिणीभ्यां दास्यति याभ्यां सा सह सहजरूपेण संभाषणं कर्तुं शक्नुयात्। सा विषयान् व्याख्यातुं शक्नुयात् यत् सा स्वयं टिकटानि उपयोक्तुं असमर्था आसीत् न च तानि व्यर्थं कर्तुम् इच्छति स्म, अन्यतः च तानि प्रतिप्रेषयितुं कष्टं न इच्छति स्म। अधिकं चिन्तनानन्तरं सा निर्णयं कृतवती यत् एकं टिकटं प्राप्तुं श्रेयस्करं भवेत् तत् च कस्यचित् एकाकिन्याः तरुण्यै दातुं या स्वल्पं भोजनं कर्तुं उपविष्टा आसीत्; सा तरुणी थियेटरे स्वस्य समीपस्थेन सह परिचयं कर्तुं शक्नुयात् चिरस्थायिनः मैत्र्यस्य आधारं च स्थापयितुं शक्नुयात्।
फेरी गॉडमदर्-प्रेरणया प्रबलायां जोकान्था टिकट-एजेन्सी-प्रति प्रस्थितवती येलो पीकॉक्-नाटकस्य उपरिसर्कल्-आसनं सावधानतया चितवती, यत् विवादं समीक्षां च आकर्षयति स्म। ततः सा चायालयं दानवीर-साहसं च अन्वेष्टुं प्रस्थितवती, यदा अट्टब् उद्यानं प्रति स्पैरो-अनुसरणस्य मनोभावेन प्रस्थितवान्। ए.बी.सी. चायालयस्य कोणे सा एकं रिक्तं मेजं प्राप्तवती, यत्र सा शीघ्रं स्थापितवती, यतः समीपस्थे मेजे एका तरुणी उपविष्टा आसीत्, या रूपेण साधारणा आसीत्, श्रान्ताः निरुत्साहाः च नेत्राः धारयति स्म, सामान्यतः अप्रतिकूलं दुःखं च धारयति स्म। तस्याः वस्त्रं निकृष्टसामग्रीयुक्तं आसीत्, किन्तु फैशन-अनुसारं आसीत्, तस्याः केशाः सुन्दराः आसन्, तस्याः वर्णः च निकृष्टः आसीत्; सा चाय-स्कोन्-युक्तं मिताहारं समापयति स्म, सा च लण्डन-चायालयेषु तस्मिन् निश्चिते क्षणे स्वकीये मार्गे अन्यासां सहस्राणां तरुणीनां भिन्ना न आसीत् याः स्वकीयं चायं समापयन्ति, आरभन्ते, चालयन्ति वा। सम्भावना अत्यधिका आसीत् यत् सा येलो पीकॉक्-नाटकं न दृष्टवती; स्पष्टतया सा जोकान्थायाः प्रथमस्य यादृच्छिक-दानस्य उत्तमं सामग्रीं प्रदत्तवती।
जोकान्था चायं मफिनं च आदिदेश, ततः स्निग्धं परीक्षणं स्वस्या सहचर्या सह नेत्रसंग्रहणाय कृतवती। तस्मिन् क्षणे एव तस्या युवत्या मुखं सहसा प्रसन्नतया दीप्तं, नेत्रे उज्ज्वले, गण्डौ रक्तिमौ च अभवताम्, सा च सुन्दरीव दृश्यते स्म। युवकः, यं सा स्नेहपूर्णं "हलो, बर्टी" इति सम्बोध्य, तस्याः मेजं प्रति आगत्य तस्या अभिमुखं आसनं स्वीकृतवान्। जोकान्था नवागतं सूक्ष्मं दृष्ट्वा; सः स्वस्या अपेक्षया किञ्चित् युवा, ग्रेगरीतः अतीव सुन्दरः, वस्तुतः स्वस्याः समूहस्य युवकेषु अतीव सुन्दरः आसीत्। सा तं कस्यचित् विक्रयभाण्डारस्य सुशीलं युवकं कर्मचारिणं मत्वा, अल्पवेतनेन यथाशक्ति जीवन्तं मनोरञ्जयन्तं, वर्षे द्विसप्ताहिकं विरामं च आदिशन्तं चिन्तितवती। सः स्वस्य सौन्दर्यस्य ज्ञानवान् आसीत्, किन्तु आङ्ग्लसाक्षिणः लज्जाशीलस्वाभिमानेन, न तु लैटिन् सेमिट् वा अत्यधिकसन्तोषेण। सः तया युवत्या सह मैत्रीपूर्णं सम्बन्धं बिभ्रत्, सम्भवतः तौ विवाहाय प्रवृत्तौ आस्ताम्। जोकान्था तस्य युवकस्य गृहं चिन्तितवती, संकीर्णे परिवारे, क्लेशकारिण्या मात्रा सह, या सर्वदा जिज्ञासुः आसीत् यत् कथं कुत्र च सः स्वस्य सायंकालान् व्यतीतवान् इति। सः तं नीरसं बन्धनं स्वस्य गृहे परिवर्तयिष्यति, यत्र पाउण्ड्-शिलिङ्ग्-पेन्स्-दुर्लभता, जीवनस्य आकर्षकं सुखदं च यत् किमपि तस्य अभावः च भविष्यति। जोकान्था तस्य कृते अतीव दुःखिता अभवत्। सा चिन्तितवती यत् किम् सः "पीतमयूरः" इति नाटकं दृष्टवान् इति; तस्य अदर्शनस्य सम्भावना अतीव अधिका आसीत्। युवती स्वस्य चायं समाप्य स्वस्य कार्यं प्रति गन्तुं प्रस्तुता आसीत्; यदा युवकः एकाकी भविष्यति तदा जोकान्था सुकरं वक्तुं शक्नोति स्म: "मम पतिः मम कृते अन्यान् व्यवस्थाः कृतवान्; किम् त्वं एतस्य टिकटस्य उपयोगं कर्तुम् इच्छसि, यत् अन्यथा व्यर्थं भविष्यति?" ततः सा पुनः कस्यचित् अपराह्ने चायं पातुं तत्र आगच्छेत्, यदि सा तं द्रक्ष्यति तदा तं पृच्छेत् यत् तस्य नाटकं कथं रोचते इति। यदि सः सुशीलः युवकः आसीत् च परिचयेन उन्नतिं प्राप्नोति तर्हि तस्मै अधिकाः नाटकटिकटाः दातुं शक्याः, सम्भवतः एकस्मिन् रविवासरे चेल्सी-स्थाने चायं पातुं आमन्त्रयितुं शक्याः। जोकान्था निश्चितवती यत् सः परिचयेन उन्नतिं प्राप्स्यति, ग्रेगरीः तं प्रीयेत, फेयरी गॉडमदर व्यवसायः च स्वस्य प्रारम्भिकान् अपेक्षान् अतीव मनोरञ्जकः भविष्यति इति। युवकः निश्चितं प्रस्तुतयोग्यः आसीत्; सः स्वस्य केशान् संवारितुं जानाति स्म, यत् सम्भवतः अनुकरणशक्तिः आसीत्; सः जानाति स्म यत् कस्य वर्णस्य टायः तस्य अनुकूलः आसीत्, यत् सम्भवतः अन्तःप्रज्ञा आसीत्; सः निश्चितं जोकान्थायाः प्रशंसितः प्रकारः आसीत्, यत् निश्चितं दैवयोगः आसीत्। सर्वथा सा प्रसन्ना अभवत् यदा युवती घटिकां दृष्ट्वा स्वस्य सहचरं प्रति स्निग्धं किन्तु शीघ्रं विदायं दत्तवती। बर्टी "विदाय" इति शिरःकम्पनं कृत्वा, चायस्य एकं घूञ्चं पीत्वा, ततः स्वस्य ओवरकोटस्य पाकेटतः "सिपाही च साहिबः, महान् विद्रोहस्य कथा" इति शीर्षकं धारयन्तं पुस्तकं निर्गतवान्।
चायशालायाः शिष्टाचारस्य नियमाः निषेधन्ति यत् त्वं अनज्ञातं व्यक्तिं नाटकटिकटं प्रदातुं शक्नोषि यदि तस्य नेत्रसंग्रहणं न कृतवान्। यदि त्वं शर्करापात्रं स्वीकर्तुं प्रार्थयसि, पूर्वं स्वस्य मेजे विद्यमानं महत् शर्करापात्रं गोपितवान् तर्हि अतीव उत्तमम्; एतत् कर्तुं कठिनं नास्ति, यतः मुद्रितं मेनू सामान्यतः मेजस्य समानं महत् भवति, तत् च उभयतः स्थापयितुं शक्यते। जोकान्था आशावती भूत्वा कार्यं प्रारभत; सा वेट्रेसा सह दीर्घं किञ्चित् उच्चस्वरं च वादं कृतवती यत् मफिने दोषाः सन्ति इति, सा अतीव दूरस्थं उपनगरं प्रति ट्यूबसेवायाः विषये उच्चस्वरं करुणं च पृच्छां कृतवती, सा चायशालायाः मार्जारेण सह उज्ज्वलं कपटं च संभाषणं कृतवती, अन्तिमोपायत्वेन च सा क्षीरघटं पातयित्वा तस्य कृते मधुरं शपथं कृतवती। सर्वथा सा बहु ध्यानं आकर्षितवती, किन्तु सुन्दरं संवारितकेशं युवकस्य ध्यानं कदापि न आकर्षितवती, यः हिन्दुस्थानस्य तप्तमैदानेषु, परित्यक्तबंगलेषु, उत्तेजितबाजारेषु, उद्धतसैनिकचतुष्केषु च स्थित्वा, तुम्बुरुणां ध्वनिं दूरस्थं बन्दुकध्वनिं च शृण्वन् आसीत्।
जोकान्था स्वस्य चेल्सीस्थाने गृहं प्रत्यागच्छत्, यत् प्रथमवारं नीरसं अतिसज्जितं च दृष्टवती। सा क्रुद्धा अभवत् यत् ग्रेगरीः भोजने नीरसः भविष्यति, भोजनानन्तरं च नाटकं मूर्खतापूर्णं भविष्यति इति। सर्वथा तस्याः मनोदशा अट्टाबस्य पुर्रायमाणसन्तोषात् स्पष्टं भिन्ना आसीत्, यः पुनः दीवानस्य कोणे स्वस्य शरीरस्य प्रत्येकं वक्रात् महान् शान्तिं प्रसारयन् सुप्तवान् आसीत्।
किन्तु ततः सः स्वस्य चटकं हतवान् आसीत्।