ट्रेडलफोर्डः एकस्मिन् सुखासने उपविष्टः आसीत्, निद्रालुः अग्निः पुरतः, पद्यग्रन्थः हस्ते, सुखदं च ज्ञानं यत् क्लबस्य गवाक्षैः बहिः वृष्टिः सततं स्तनिति च। शीतलं, आर्द्रं अक्टोबरमासस्य अपराह्णः एकस्मिन् निराशं, आर्द्रं अक्टोबरमासस्य सायंकाले परिणमति स्म, क्लबस्य धूम्रपानकक्षः तु तुलनया उष्णतरः स्निग्धतरः च आसीत्। एषः अपराह्णः आसीत् यस्मिन् स्वस्य वातावरणात् दूरं नीयमानः भवितुं शक्यते, "सुवर्णयात्रा समरकन्दं प्रति" इति ग्रन्थः ट्रेडलफोर्डं सुखेन धैर्येण च अन्येषु देशेषु अन्येषु च आकाशेषु नेतुं प्रतिज्ञां कृतवान्। सः पहिले लंडनतः वृष्टिप्रपीडितात् बगदादं सुन्दरं प्रति प्रवासं कृतवान्, सूर्यद्वारे "पुरातने काले" उपस्थितः आसीत् यदा एकः हिमश्वासः उपद्रवस्य संकेतः पुस्तकं स्वं च मध्ये प्रविष्टः इव प्रतीतः। एम्ब्लकोपः, अस्थिरः, प्रमुखनेत्रः, संभाषणारम्भाय सज्जः मुखः च यस्य, स्वस्य समीपस्थे सुखासने स्थितवान्। एकवर्षं किञ्चित् च अधिकं समयं यावत् ट्रेडलफोर्डः स्वस्य वाचालस्य सहक्लबस्य परिचयं कर्तुं कुशलतया परिहृतवान्; सः गोल्फक्षेत्रेषु, घासक्षेत्रेषु, जुवाखेलनेषु, जलप्रपातेषु, क्षेत्रेषु, गुप्तस्थानेषु च स्वस्य नीरसानां व्यक्तिगतानां सिद्धीनां, अथवा कथितानां सिद्धीनां, अविरतं वृत्तान्तं श्रावयितुं दण्डात् अद्भुतरूपेण मुक्तः आसीत्। अधुना तस्य निरापदस्य कालः समाप्तिं प्रति गच्छति स्म। न कोऽपि मार्गः आसीत्; अन्यस्मिन् क्षणे सः एम्ब्लकोपं वक्तुं—अथवा वक्तुं सहिष्णुं भवितुं—जानन्तः तेषां मध्ये गणितः भविष्यति।
आक्रामकः देशजीवनम् इति पुस्तकेन सज्जः आसीत्, न पठनाय, किन्तु संभाषणस्य बर्फभङ्गाय साहाय्याय।
"थ्रोस्टलविंगस्य एकः अतीव सुन्दरः चित्रः," इति सः विस्फोटेन उक्तवान्, स्वस्य विशालं चुनौतीपूर्णं नेत्रं ट्रेडलफोर्डं प्रति प्रेषयन्; "कथंचित् एतत् मां येलोस्टेपं स्मारयति, यः १९०३ तमे वर्षे ग्राण्ड् प्रिक्स् इति महाप्रतियोगितायां अतीव उत्तमः इति मन्यते स्म। विचित्रा सा प्रतियोगिता आसीत्; मया ग्राण्ड् प्रिक्स् इति प्रतियोगितायाः प्रत्येकं दौडं दृष्टं भवेत् अन्तिम—"
"कृपया मम श्रवणे ग्राण्ड् प्रिक्स् इति कदापि न उच्यताम्," इति ट्रेडलफोर्डः निराशया उक्तवान्; "एतत् तीव्रं दुःखदं स्मरणं जागरयति। किमर्थं इति विना दीर्घं जटिलं च कथां वक्तुं न शक्नोमि।"
"ओह्, निश्चयेन, निश्चयेन," इति एम्ब्लकोपः शीघ्रं उक्तवान्; दीर्घाः जटिलाः च कथाः याः स्वयं न कथिताः ताः तस्य दृष्टौ घृणिताः आसन्। सः देशजीवनम् इति पुस्तकस्य पृष्ठानि पलटितवान्, मङ्गोलियन् मयूरस्य चित्रे कृत्रिमं रुचिं प्रदर्शितवान्।
"मङ्गोलियन् प्रजातेः एकः अतीव सुन्दरः चित्रणम्," इति सः उक्तवान्, तत् स्वस्य पार्श्वस्थस्य निरीक्षणाय धारयन्। "ते किञ्चित् गुप्तस्थानेषु अतीव सुखेन वसन्ति। ते उड्डयनं प्रारभ्य किञ्चित् समयं यावत् अवरोधं स्वीकुर्वन्ति। मया द्वयोः दिवसयोः कृतं महत्तमं शिकारं—"
"मम पितृव्या, या लिंकन्शायरस्य अधिकांशं स्वामिनी अस्ति," इति ट्रेडलफोर्डः नाटकीयरूपेण आकस्मिकरूपेण च उक्तवान्, "मयूरशिकारे सम्भवतः सर्वाधिकं विस्मयजनकं रिकार्डं प्राप्तवती। सा पञ्चसप्ततिवर्षीया अस्ति, किञ्चित् अपि न हन्तुं न शक्नोति, किन्तु सा सदैव बन्दुकधारिभिः सह गच्छति। यदा अहं कथयामि यत् सा किञ्चित् अपि न हन्तुं न शक्नोति, तदा अहं न इच्छामि कथयितुं यत् सा कदाचित् स्वस्य सहबन्दुकधारिणां जीवनं संकटे न स्थापयति, यतोहि तत् सत्यं न भवेत्। वस्तुतः, मुख्यः सरकारीयः व्हिप् मन्त्रिणां सांसदानां सह गमनं न अनुमन्यते; 'अहं अनावश्यकं उपचुनावं न इच्छामि,' इति सः अतीव युक्तियुक्तरूपेण उक्तवान्। तदा, अन्यस्मिन् दिने सा एकं मयूरं अङ्गं कृतवती, तं च भूमौ पतितवती यस्य किञ्चित् पक्षाः निष्कासिताः आसन्; सः धावकः आसीत्, मम पितृव्या च स्वयं संकटे दृष्टवती यत् सा वर्तमानस्य राज्यकालस्य दौरानं हतं एकमात्रं पक्षिणं हातात् नष्टं कर्तुं प्रवृत्ता आसीत्। निश्चयेन सा तत् सहितुं न इच्छति स्म; सा तं ब्रेकेन् झाडीचयं च अनुसृतवती, यदा सः खुले क्षेत्रं प्रति गतवान्, कृष्टक्षेत्रं च आरभ्य धावितवान् तदा सा शिकाराश्वं आरुह्य तं अनुसृतवती। अन्वेषणं दीर्घकालिकं आसीत्, यदा मम पितृव्या अन्ते पक्षिणं स्थिरं कृतवती तदा सा गृहात् निकटतरा आसीत् यतोहि शिकारसमूहात्; सा तत् पञ्चमीलपर्यन्तं पृष्ठतः त्यक्तवती।"
"आहतस्य मयूरस्य एकः अतीव दीर्घः धावनः," इति एम्ब्लकोपः तीक्ष्णरूपेण उक्तवान्।
"कथा मम पितृव्यायाः प्रमाणे आधारिता अस्ति," इति ट्रेडलफोर्डः शीतलरूपेण उक्तवान्, "सा च युवतीनां ख्रीष्टीयसंघस्य स्थानीयोपाध्यक्षा अस्ति। सा त्रिमीलपर्यन्तं स्वगृहं प्रति धावितवती, अपराह्णस्य मध्ये यावत् न ज्ञातं यत् सम्पूर्णस्य शिकारसमूहस्य मध्याह्नभोजनं अश्वस्य पिठरे संलग्नं आसीत्। यद्यपि, सा स्वस्य पक्षिणं प्राप्तवती।"
"किञ्चित् पक्षिणः, निश्चयेन, बहु हन्तुं कठिनाः भवन्ति," इति एम्ब्लकोपः उक्तवान्; "तथा किञ्चित् मत्स्याः। एकदा अहं एक्स् इति नद्यां मत्स्यधारणं कुर्वन् आसम्, सुन्दरः ट्राउट् प्रवाहः, बहवः मत्स्याः, यद्यपि ते महत्त्वपूर्णं आकारं न प्राप्नुवन्ति—"
"एकः तेषां महत्त्वपूर्णः आसीत्," इति ट्रेडलफोर्डः जोरदाररूपेण उक्तवान्। "मम मातुलः, दक्षिणमोल्टनस्य बिशपः, एक्स् इति नद्याः मुख्यप्रवाहात् निकटे उग्वर्थी इति स्थाने एकस्मिन् जलाशये एकं विशालं ट्राउट् दृष्टवान्; सः त्रिसप्ताहपर्यन्तं प्रत्येकं दिनं प्रत्येकं प्रकारस्य मक्षिकां कृमिं च प्रयुज्य प्रयत्नं कृतवान्, किन्तु किञ्चित् अपि सफलता न प्राप्तवान्, तदा भाग्यं तस्य पक्षे हस्तक्षेपं कृतवान्। तस्मिन् जलाशये एकः निम्नः प्रस्तरसेतुः आसीत्, तस्य मत्स्यधारणस्य अवकाशस्य अन्तिमे दिने एकः मोटरवान् हिंसात्मकरूपेण सेतोः पारापेट् इति भागे आहतवान्, पूर्णरूपेण च उल्टितवान्; कश्चन अपि आहतः न अभवत्, किन्तु पारापेट् इति भागस्य किञ्चित् भागः नष्टः अभवत्, वानस्य सम्पूर्णं भारः उल्टितः जलाशये किञ्चित् दूरे पतितवान्। द्वयोः मिनिटयोः यावत् विशालः ट्राउट् जलरहितस्य जलाशयस्य तले मृत्पृष्ठे फडफडायमानः आसीत्, मम मातुलः च तं प्रति गत्वा स्वस्य वक्षसि धारयितुं शक्तवान्। वानस्य भारः ब्लॉटिंग्-पेपर् इति पदार्थेन आसीत्, तस्य जलाशयस्य प्रत्येकं बिन्दुः विसृष्टस्य भारस्य मध्ये शोषितः अभवत्।"
धूम्रपानकक्षे सपादमिनटपर्यन्तं मौनं आसीत्, ट्रेडलफोर्डः च स्वस्य मनः समरकन्दं प्रति गच्छन्तीं सुवर्णमार्गं प्रति पुनः प्रेषयितुं प्रारभत। एम्ब्लकोपः तु पुनः संगठितः अभवत्, एकस्मिन् श्रान्ते निराशे च स्वरे उक्तवान्:
"मोटरदुर्घटनायाः विषये वदन्, मम अन्तिमः अतीव संकटपूर्णः अनुभवः अन्यस्मिन् दिने आसीत्, उत्तरवेल्स् इति स्थाने पुरातनः टॉमी यार्बी इति सह मोटरचालनं कुर्वन्। अतीव उत्तमः व्यक्तिः, पुरातनः यार्बी, पूर्णतः उत्तमः खेलाडीः, सर्वोत्तमः च—"
“उत्तरवेल्से इति स्थाने,” इति ट्रेडल्फोर्डः अवदत्, “मम भगिनी स्वस्य सनसेशनल-रथ-दुर्घटनायाः अनुभवं प्राप्तवती। सा लेडी निनेवे-इत्यस्याः उद्यान-समारोहं गन्तुं प्रस्थितवती, तत्रत्येषु प्रदेशेषु वर्षे एकमात्रं यत् उद्यान-समारोहं भवति, तस्मात् सा अत्यन्तं खिन्ना भविष्यति यदि तत् न प्राप्नुयात्। सा एकं युवाश्वं चालयन्ती आसीत्, यं सा केवलं सप्ताहद्वयात् पूर्वं क्रीतवती, यः मोटर-यानानि, सायकलानि, अन्यानि च सामान्यानि मार्गस्य वस्तूनि सह स्थिरः इति प्रमाणितः। तत् प्राणी स्वस्य प्रतिष्ठां पालयत्, अत्यन्तं विस्फोटकानि मोटर-सायकलानि अपि उपेक्षया अगच्छत्। किन्तु, अस्माकं सर्वेषां कुत्रचित् सीमा अस्ति, एतत् विशिष्टं श्वेतश्वः तां सीमां प्रवास्य-जङ्गली-प्राणि-प्रदर्शनानि इति निर्धारितवान्। नूनं मम भगिनी तत् न जानाति स्म, किन्तु सा तत् स्पष्टतया ज्ञातवती यदा सा एकं तीक्ष्णं कोणं परिवर्त्य स्वयं उष्ट्राणां, पिबल्ड-अश्वानां, कैनरी-वर्णानां वाहनानां च मिश्रितं समूहं प्राप्तवती। डॉगकार्टः एकस्मिन् खाते उल्टितः, खण्डेषु विभक्तः च, श्वेतश्वः च देशान्तरं गृहं प्रति गतवान्। न मम भगिनी न च ग्रूमः आहतौ अभवताम्, किन्तु निनेवे-उद्यान-समारोहं प्रति गन्तुं, यत् त्रयः मीलाः दूरे आसीत्, इति समस्या दुःसाध्या प्रतीयते स्म; तत्र गत्वा, नूनं मम भगिनी सहजतया कञ्चित् गृहं प्रति चालयितुं प्राप्नुयात्। ‘मम उष्ट्रयोः ऋणं स्वीकर्तुं न इच्छेः किम्?’ इति प्रदर्शनकर्ता हास्येन सहानुभूतिं प्रदर्शयन् अवदत्। ‘अहं स्वीकरोमि,’ इति मम भगिनी अवदत्, या इजिप्ते उष्ट्रपृष्ठे आरूढवती आसीत्, सा च ग्रूमस्य आक्षेपान् अतिक्रान्तवती, यः न आरूढवान् आसीत्। सा द्वौ सर्वाधिकं सुशोभनौ प्राणिनौ चित्वा तौ धूलिहीनौ यथा शक्यं तथा सज्जितौ कृत्वा निनेवे-भवनं प्रति प्रस्थितवती। भवान् कल्पयितुं शक्नोति यत् तस्याः लघुः किन्तु प्रभावशालीः कारवां यदा सा हॉल-द्वारं प्राप्तवती तदा किं सनसेशनं सृजितवती। समग्रः उद्यान-समारोहः तां द्रष्टुं सम्मिलितः अभवत्। मम भगिनी स्वस्य उष्ट्रात् अवरोहणं कृत्वा सुखी अभवत्, ग्रूमः च स्वस्य उष्ट्रात् अवरोहणं कृत्वा कृतज्ञः अभवत्। तदनन्तरं युवा बिली डोल्टन्, ड्रैगून-गार्ड्स-स्य, यः एडेन-नगरे बहुकालं निवसितवान् आसीत्, यः स्वयं उष्ट्र-भाषां पृष्ठतः जानाति इति मन्यते, सः प्रदर्शनं कर्तुं इच्छन् प्राणिनौ पारम्परिक-रीत्या नमयितुं प्रयत्नं कृतवान्। दुर्भाग्यवश उष्ट्र-आज्ञाः सर्वत्र समानाः न सन्ति; एते श्रेष्ठाः तुर्किस्तान-उष्ट्राः आसन्, ये पर्वत-मार्गाणां शिलामयानां सोपानानां उपरि चलितुं अभ्यस्ताः आसन्, यदा डोल्टन् तेषां प्रति आक्रोशत् तदा ते सहसा अग्रे गत्वा प्रवेश-हॉलं प्रति, महासोपानं च प्रति गतवन्तः। जर्मन-गवर्नेस् तेषां सङ्गमं गलियार्याः मोडे प्राप्तवती। निनेवे-परिवारः तां सप्ताहान् यावत् समर्पित-सेवया पालितवान्, यदा अहं तेषां समाचारं प्राप्तवान् तदा सा स्वस्य कर्तव्यानि पुनः कर्तुं समर्था आसीत्, किन्तु वैद्यः अवदत् यत् सा सदैव हेगेन्बेक्-हृदयेन पीडिता भविष्यति।”
अम्ब्लेकोपः स्वस्य आसनात् उत्थाय कक्षस्य अन्यं भागं प्रति गतवान्। ट्रेडल्फोर्डः स्वस्य पुस्तकं पुनः उद्घाट्य स्वयं पुनः प्रस्थितवान्
अजगर-हरितं, प्रकाशमयं, अन्धकारं, सर्प-आविष्टं सागरम्।
एकं मङ्गलं अर्ध-घण्टां यावत् सः कल्पनायां “गे अलेप्पो-गेट्” इति स्थाने क्रीडितवान्, पक्षि-स्वर-गायकस्य गीतं श्रुतवान् च। तदनन्तरं अद्यतनः जगत् तं पुनः आह्वानं कृतवान्; एकः पृष्ठः तं मित्रेण दूरभाषेण संभाषणं कर्तुं आह्वानं कृतवान्।
यदा ट्रेडल्फोर्डः कक्षात् बहिः गन्तुं प्रस्थितवान् तदा सः अम्ब्लेकोपं अपि बहिः गच्छन्तं प्राप्तवान्, बिलियर्ड्-कक्षं प्रति गच्छन्तं, यत्र कदाचित् कश्चित् दुर्भाग्यशाली जनः प्राप्तः भवेत् यः ग्राण्ड्-प्रिक्स्-स्य उपस्थितीनां संख्यां श्रोतुं, न्यूमार्केट्-स्य, कैम्ब्रिजशायर्-स्य च टिप्पणीः श्रोतुं च बद्धः भवेत्। अम्ब्लेकोपः प्रथमं बहिः गन्तुं प्रयत्नं कृतवान्, किन्तु ट्रेडल्फोर्डस्य हृदये नवीनः गर्वः उद्भूतः आसीत्, सः तं पृष्ठतः प्रेषितवान्।
“अहं प्राथम्यं गृह्णामि इति मम विश्वासः,” इति सः शीतलं अवदत्; “त्वं केवलं क्लब्-बोर् असि; अहं क्लब्-लायर् अस्मि।”