“त्वं चिन्तिता इव दृश्यसे, प्रिये,” इति एलीनोरा उक्तवती।
“अहं चिन्तिता अस्मि,” इति सुजाना स्वीकृतवती; “न तु निश्चितं चिन्तिता, किन्तु उद्विग्ना। पश्य, मम जन्मदिनं अग्रिमसप्ताहे भविष्यति—”
“त्वं भाग्यशालिनी,” इति एलीनोरा अवरोधितवती; “मम जन्मदिनं मार्चमासस्य अन्ते एव भवति।”
“अस्तु, वृद्धः बर्ट्राम् नेट् इदानीं अर्जेण्टिनातः इङ्ग्लेण्डं प्राप्तवान्। सः मम मातुः दूरस्थः बन्धुः, एवं अतिशयधनवान् यत् वयं कदापि सम्बन्धं दृष्टेः बहिष्कृतं न कृतवन्तः। यदि वयं तं वर्षेभ्यः न पश्यामः वा तस्य वार्तां न शृणुमः, तथापि सः सदैव बन्धुः बर्ट्राम् एव भवति यदा सः प्रकटते। अहं न वदामि यत् सः कदापि अस्माकं कृते बहु उपयोगी अभवत्, किन्तु ह्यः मम जन्मदिनस्य विषयः उत्थितः, सः च मां पृष्टवान् यत् अहं तस्मै सूचयेयं यत् अहं उपहाराय किं इच्छामि।”
“अधुना अहं उद्वेगं अवगच्छामि,” इति एलीनोरा अवलोकितवती।
“सामान्यतः यदा कश्चित् एतादृशस्य समस्यायाः सम्मुखं भवति,” इति सुजाना उक्तवती, “सर्वे विचाराः अदृश्याः भवन्ति; जगति किमपि इच्छा न दृश्यते। अधुना एतत् घटते यत् अहं केन्सिङ्ग्टनस्य कुत्रचित् दृष्टं एकं लघु ड्रेस्डेन-मूर्तिं प्रति अतीव उत्सुका अस्मि; षट्त्रिंशत् शिलिङ्गाः, मम सामर्थ्यात् अतीव दूरम्। अहं प्रायः मूर्तिं वर्णयन्ती, दुकानस्य च पत्तां बर्ट्रामाय दत्तवती। ततः अकस्मात् मया अवगतं यत् षट्त्रिंशत् शिलिङ्गाः तस्य अतुल्यधनस्य पुरुषस्य कृते जन्मदिनोपहाराय एतावत् निरर्थकं मूल्यं आसीत्। सः षट्त्रिंशत् पौण्डान् सहजतया दातुं शक्नोति यथा त्वं वा अहं वा वायलेटपुष्पाणां गुच्छं क्रीणीमः। अहं लोभिनी भवितुं न इच्छामि, किन्तु अहं अपव्ययं कर्तुं न इच्छामि।”
“प्रश्नः एषः,” इति एलीनोरा उक्तवती, “तस्य उपहारदानविषये किं मतम्? केचन धनवन्ताः जनाः एतस्मिन् विषये विचित्रं संकुचितं दृष्टिं धारयन्ति। यदा जनाः क्रमेण धनवन्ताः भवन्ति, तदा तेषां आवश्यकताः जीवनस्तरश्च अनुपातेन विस्तारं प्राप्नुवन्ति, यदा तु तेषां उपहारदानस्य प्रवृत्तिः तेषां पूर्वकालीनावस्थायाम् एव अविकसिता तिष्ठति। दुकाने किमपि दर्शनीयं न अतिमहार्घं च तेषां आदर्शोपहारस्य एकमात्रं धारणं भवति। एतत् एव कारणं यत् अतीव उत्तमाः दुकानाः अपि तेषां काउण्टरेषु किञ्चित् चतुःशिलिङ्गमूल्यं यत् सप्तशिलिङ्गसार्धमूल्यं इव दृश्यते, तथा दशशिलिङ्गमूल्यं च अङ्कितं ‘ऋतुयोग्योपहारम्’ इति च लेबलितं भवति।”
“अहं जानामि,” इति सुजाना उक्तवती; “एतत् एव कारणं यत् स्वस्य इच्छानां संकेतं दातुं अस्पष्टं भवितुं अतीव जोखिमपूर्णं भवति। अधुना यदि अहं तं वदामि: ‘अहं इदं शीतकालं डावोस्-गच्छामि, अतः यात्राविषयकं किमपि स्वीकार्यं भवेत्,’ सः मम कृते स्वर्णमयसंयोजनयुक्तं वस्त्रकोशं दातुं शक्नोति, किन्तु अन्यथा सः मम कृते ‘बैडेकर्स् स्विट्जरलैण्ड्,’ वा ‘स्कीइङ्ग् विदाउट् टीअर्स्,’ वा तादृशं किमपि दातुं शक्नोति।”
“सः अधिकं सम्भाव्यं वदेत्: ‘सा बहून् नृत्यान् गमिष्यति, व्यजनं निश्चितं उपयोगी भविष्यति।’”
“आम्, मम व्यजनानां प्रचुरता अस्ति, अतः त्वं पश्य यत्र जोखिमं चिन्ता च स्तः। अधुना यदि किमपि एकं वस्तु अस्ति यत् अहं वास्तविकतया आवश्यकं इच्छामि, तत् फरः अस्ति। मम किमपि नास्ति। मया श्रुतं यत् डावोस् रूसीजनैः परिपूर्णं अस्ति, ते च निश्चितं सुन्दरतमान् सेबल्-फरान् धारयन्ति। फरैः आच्छादितानां जनानां मध्ये स्थातुं यदा स्वस्य किमपि नास्ति, तदा बहूनां आज्ञानां भङ्गं कर्तुं इच्छा जायते।”
“यदि फरः त्वया इच्छ्यते,” इति एलीनोरा उक्तवती, “त्वं तेषां चयनं स्वयं पर्यवेक्षितुं अवश्यं कर्तव्या। त्वं निश्चितं न जानासि यत् तव बन्धुः रजतलोमशस्य सामान्यगिलहर्याः च भेदं जानाति वा न।”
“गोलियथ्-मास्टोडन्-दुकाने कानिचन दिव्यानि रजतलोमशस्य स्टोलानि सन्ति,” इति सुजाना निःश्वस्य उक्तवती; “यदि अहं बर्ट्रामं तस्य भवने प्रवेशयित्वा फर-विभागे सह भ्रमणं कर्तुं शक्नुयाम्!”
“सः तत्र समीपे एव कुत्रचित् निवसति, न वा?” इति एलीनोरा उक्तवती। “त्वं तस्य आचारान् जानासि वा? सः कस्यांचित् विशिष्टे समये भ्रमणं करोति वा?”
“सः सामान्यतः त्रिवादनसमये स्वस्य क्लब्-गच्छति, यदि दिनं सुन्दरं भवति। तेन मार्गेण सः गोलियथ्-मास्टोडन्-दुकानस्य समीपं गच्छति।”
“आगामिदिने वयं द्वे तं मार्गचतुष्कोणे आकस्मिकं मिलामः,” इति एलीनोरा उक्तवती; “वयं तेन सह किञ्चित् दूरं गच्छामः, तथा भाग्येन वयं तं दुकाने प्रवेशयितुं शक्नुमः। त्वं वदितुं शक्नोषि यत् त्वं केशजालं वा किमपि प्राप्तुं इच्छसि। यदा वयं सुरक्षितं तत्र स्थास्यामः, तदा अहं वदामि: ‘त्वं मम कृते किं इच्छसि इति वक्तुं इच्छामि।’ ततः तव सर्वं सज्जं भविष्यति—धनवान् बन्धुः, फर-विभागः, जन्मदिनोपहारस्य च विषयः।”
“एषः महान् विचारः,” इति सुजाना उक्तवती; “त्वं वास्तविकतया उत्तमा असि। आगामिदिने त्रिवादनात् विंशतिमिनटपूर्वं आगच्छ; विलम्बं मा कुरु, वयं स्वस्य घातं निश्चितसमये कर्तुं अवश्यं प्रयत्नामः।”
अग्रिमदिनस्य अपराह्ने त्रिवादनात् किञ्चित् मिनटपूर्वं फर-शिकारिण्यौ सावधानतया निर्दिष्टं चतुष्कोणं प्रति अगच्छताम्। समीपे एव गोलियथ्-मास्टोडन्-दुकानस्य प्रसिद्धस्य प्रतिष्ठानस्य विशालः समूहः उदितः आसीत्। अपराह्नः अतीव सुन्दरः आसीत्, एतादृशः वातावरणः यः वृद्धः पुरुषः सावधानतया मन्दगत्या भ्रमणाय प्रलोभयति।
“अहं वदामि, प्रिये, अहं इच्छामि यत् त्वं मम कृते किमपि करोषि,” इति एलीनोरा स्वस्य सहचर्यै उक्तवती; “भोजनानन्तरं कस्याश्चित् बहानाय प्रविश्य, एडेला-मातुलीभिः सह ब्रिज्-क्रीडायां चतुर्थः भव। अन्यथा अहं क्रीडितुं बाध्यः भविष्यामि, तथा हैरी स्कैरिस्ब्रूकः नववादनपञ्चदशमिनटे आकस्मिकं प्रवेष्टुं गच्छति, अहं च विशेषतया स्वतन्त्रः भवितुं इच्छामि यत् अन्येषां क्रीडाकाले तेन सह वार्तालापं करोमि।”
“क्षम्यताम्, प्रिये, न शक्यते,” इति सुजाना उक्तवती; “त्रिपेन्स-प्रतिशतं सामान्यब्रिज्, तव मातुलीभिः सह अतीव मन्दगतिभिः क्रीडकैः, मां अश्रुभिः पूरयति। अहं तस्योपरि निद्रां गच्छामि।”
“किन्तु अहं विशेषतया हैरी-सह वार्तालापस्य अवसरं इच्छामि,” इति एलीनोरा आग्रहं कृतवती, तस्याः नेत्रेषु क्रोधस्य किञ्चित् दीप्तिः आगतवती।
“क्षम्यताम्, किमपि कर्तुं सिद्धा अस्मि, किन्तु न एतत्,” इति सुजाना प्रसन्नतया उक्तवती; मित्रत्वस्य त्यागाः तस्याः दृष्टौ सुन्दराः आसन् यावत् तया तेषां कर्तुं न आहूताः।
एलीनोरा विषये किमपि अधिकं न उक्तवती, किन्तु तस्याः मुखस्य कोणाः पुनः व्यवस्थिताः अभवन्।
“अस्माकं पुरुषः!” इति सुजाना अकस्मात् उक्तवती; “शीघ्रं गच्छामः!”
श्रीमान् बर्ट्राम् नेट् स्वस्य बन्धुं सहचरीं च सहृदयतया अभिवादितवान्, तथा तेषां आमन्त्रणं स्वीकृतवान् यत् ते समीपे एव आकर्षकं मार्गं अन्वेष्टुं गच्छेयुः। काचद्वाराणि उद्घाटितानि, त्रयः च क्रेतृणां भीडायां निर्भयतया प्रविष्टाः।
“किम् एतत् सदैव एवं पूर्णं भवति?” इति बर्ट्रामः एलीनोरां पृष्टवान्।
“अधिकं वा न्यूनं वा, तथा शरत्कालीनाः विक्रयाः अधुना चलन्ति,” इति सा उत्तरितवती।
सुजाना, स्वस्य बन्धुं फर-विभागं प्रति नेतुं उद्विग्ना सती, सामान्यतः अन्याभ्यां किञ्चित् अग्रे अगच्छत्, यदा ते कस्यचित् आकर्षककाउण्टरस्य समीपे किञ्चित् कालं विलम्बन्ते स्म, तदा पुनः तेषां समीपं आगच्छत्, यथा बालकाणां प्रथम-उड्डयन-प्रयासे प्रोत्साहयन्ती माता।
“सुजानायाः जन्मदिनं आगामिबुधवासरे भविष्यति,” इति एलीनोरा बर्ट्राम् नेट्-सह गोपनीयं उक्तवती यदा सुजाना तौ अतीव दूरे त्यक्तवती आसीत्; “मम जन्मदिनं तस्य एकदिनपूर्वं भवति, अतः वयं उभौ अन्योन्यं किमपि दातुं प्रतीक्षे।”
“आम्,” इति बर्ट्रामः उक्तवान्। “अधुना, त्वं मां एतस्मिन् विषये सल्लाहं दातुं शक्नोषि। अहं सुजानायै किमपि दातुं इच्छामि, किन्तु मम किमपि विचारः नास्ति यत् सा किं इच्छति।”
“सा अत्यन्तं समस्या अस्ति,” इति एलीनोरा उक्तवती। “सा सर्वं प्राप्नोति यत् कश्चित् चिन्तयितुं शक्यते, भाग्यशालिनी कन्या। व्यजनं सर्वदा उपयोगी भवति; सा डावोस्-नगरे शीतकाले बहून् नृत्यान् गमिष्यति। आम्, अहं मन्ये यत् व्यजनं तस्याः सर्वेभ्यः अधिकं प्रीतिं जनयेत्। अस्माकं जन्मदिनानां समाप्तेः अनन्तरं वयं परस्परस्य उपहाराणां संग्रहं परीक्षामहे, अहं सर्वदा अत्यन्तं नम्रं अनुभवामि। सा एतादृशानि सुन्दराणि वस्तूनि प्राप्नोति, अहं कदापि किमपि प्रदर्शयितुं योग्यं न प्राप्नोमि। पश्य, मम सम्बन्धिनः वा मम उपहारं दातुं ये जनाः तेषां कस्यापि समृद्धिः नास्ति, अतः अहं तेषां दिनं स्मरन्तु इति केवलं किञ्चित् तुच्छं वस्तु दातुं अपेक्षां कर्तुं न शक्नोमि। द्विवर्षेभ्यः पूर्वं मम मातुः पक्षस्य एकः मातुलः, यः किञ्चित् धनं प्राप्तवान्, मम जन्मदिने रजत-शृगालस्य चर्मवस्त्रं दातुं प्रतिज्ञां कृतवान्। अहं तव कथयितुं न शक्नोमि यत् अहं तस्मिन् विषये कियत् उत्साहिता आसम्, यत् अहं स्वस्य सर्वेषां मित्राणां शत्रूणां च समक्षं तत् प्रदर्शयन्ती स्वयं चिन्तयामि। तदा तस्मिन् एव काले तस्य पत्नी मृता, निश्चयेन, दीनः पुरुषः, तादृशे काले जन्मदिनोपहारानां चिन्तनं कर्तुं न अपेक्षितव्यः। सः ततः परं विदेशे निवसति, अहं मम चर्मवस्त्रं न प्राप्तवती। जानासि किम्, अद्यापि अहं कस्यापि दुकानस्य वातायने वा कस्यापि ग्रीवायां रजत-शृगालस्य चर्म दृष्ट्वा अश्रूणि प्रवर्तयितुं सज्जा न भवामि। अहं मन्ये यदि अहं तत् प्राप्तुं आशां न कृतवती तर्हि अहं तादृशं न अनुभवेयम्। पश्य, अत्र व्यजनानां गणनायाः स्थानं, तव वामे; त्वं सहजेन जनेषु अपसर्पितुं शक्नोषि। तस्याः यथाशक्ति सुन्दरं व्यजनं प्रापय—सा एतादृशी प्रिया, प्रिया कन्या।”
“हलो, अहं मन्ये यत् अहं त्वां हृतवती,” इति सुजाना उक्तवती, क्रयणकर्तृणां अवरोधकग्रन्थिं तिरस्कृत्य गच्छन्ती। “बर्ट्रामः कुत्र अस्ति?”
“अहं तस्मात् बहुकालात् पूर्वं विभक्ता अभवम्। अहं मन्ये यत् सः त्वया सह अग्रे गतः,” इति एलीनोरा उक्तवती। “अस्मिन् जनसमूहे वयं तं कदापि न प्राप्नुमः।”
यत् सत्यं भविष्यवचनं अभवत्।
“अस्माकं सर्वः परिश्रमः पूर्वचिन्ता च व्यर्था अभवत्,” इति सुजाना रुष्टा उक्तवती, यदा ते अर्धदर्जनं विभागान् निष्फलं प्रविश्य गतवत्यः।
“अहं न जानामि यत् त्वं तस्य बाहुं गृहीत्वा किमर्थं न अकरोः,” इति एलीनोरा उक्तवती; “अहं यदि तं दीर्घकालं जानामि तर्हि अकरवम्, किन्तु अहं तस्य परिचयम् एव प्राप्तवती। अधुना सायंकालः चतुः वादनं समीपे अस्ति, वयं चायं पिबामः।”
कतिपयदिनानां अनन्तरं सुजाना एलीनोरां दूरभाषेण सम्बोधितवती।
“चित्रफलकस्य उपहारस्य अत्यन्तं धन्यवादः। तत् एव मम इच्छितं आसीत्। तव अत्यन्तं सदयता। अहं वदामि, त्वं जानासि किम् यत् सः क्नेघ्त्-नामकः जनः मम किम् दत्तवान्? यत् त्वं उक्तवती तत् एव—एकं दीनं व्यजनम्। किम्? आम्, तस्य स्वरूपे अत्यन्तं सुन्दरं व्यजनम्, किन्तु तथापि . . .”
“त्वं आगच्छ यत् सः मम किम् दत्तवान् इति पश्य,” इति एलीनोरायाः वाणी दूरभाषेण आगता।
“त्वम्! किमर्थं सः तुभ्यं किमपि दद्यात्?”
“तव चचेरी एकः तेषां दुर्लभानां धनिकानां मध्ये अस्ति ये उत्तमानि उपहाराणि दातुं प्रीतिं अनुभवन्ति,” इति उत्तरम् आगतम्।
“अहं चिन्तितवती यत् किमर्थं सः तस्याः निवासस्थानं ज्ञातुं इतोऽपि उत्सुकः आसीत्,” इति सुजाना स्वयं कथयन्ती दूरभाषं न्यवर्तयत्।
युवत्योः मैत्र्योः मध्ये एकः मेघः उत्पन्नः अस्ति; एलीनोरायाः दृष्ट्या मेघस्य रजत-शृगालस्य अस्तरं अस्ति।