॥ ॐ श्री गणपतये नमः ॥

जालकम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गृहस्य पाकशाला यत्र स्थिता तत्र कदाचित् दैवयोगेन वा यदृच्छया वा स्थिता भवेत्; तथापि तस्याः स्थितिः गृहनिर्माणकलायां प्रवीणेन योजकेन योजिता इव प्रतीयतेदुग्धशाला कुक्कुटवाटिका औषधिवाटिका सर्वाणि व्यस्तानि स्थानानि सुगमप्रवेशेन तस्याः विस्तृतायाः पाषाणखचितायाः शरणस्थानायाः दिशि प्रवर्तन्ते, यत्र सर्वस्य स्थानं विद्यते यत्र पङ्किलानि पादत्राणानि चिह्नानि सुखेन निर्मार्जितुं शक्यन्तेतथापि, मानवव्यस्ततायाः मध्ये स्थितायाः अपि, तस्याः दीर्घायाः जालकवत् वातायनस्य विस्तृतायाः वातायनासनस्य सहितायाः, विशालायाः अग्निस्थानस्य पार्श्वे निर्मितायाः, पश्यन्त्याः वनप्रदेशस्य विस्तृतं दृश्यं पश्यतिवातायनकोणः स्वयं लघुकक्षं निर्माति, यत् स्थित्या सामर्थ्येन गृहस्य सर्वाधिकं सुखदं कक्षं भवतियुवा श्रीमती लैड्ब्रुक, यस्याः पतिः गृहं वंशपरम्परया प्राप्तवान्, तस्याः लोलुपाः दृष्टयः तस्य सुखदस्य कोणस्य दिशि आसन्, तस्याः अङ्गुलयः चिन्ट्ज् पटानां पुष्पपात्राणां प्राचीनमृत्तिकापात्राणां शेल्फानां सह तं कोणं प्रकाशयितुं सुखदं कर्तुं इच्छन्ति स्मगृहस्य पुरातनं पाकशालागृहं, यत् उच्चैः शून्यैः भित्तिभिः आवृतायाः नियमितायाः निरानन्दायाः उद्यानस्य दिशि पश्यति, तत् सुखाय अलङ्करणाय अनुकूलं भवति

यदा वयं अधिकं स्थिराः भविष्यामः तदा अहं पाकशालां निवासयोग्यां कर्तुं आश्चर्याणि करिष्यामिइति युवती स्वस्य आगन्तुकानां प्रति अवदत्तस्यां वाचि एका अकथिता इच्छा आसीत्, या इच्छा अकथिता अपि आसीत्एमा लैड्ब्रुक गृहस्य स्वामिनी आसीत्; स्वस्य पतिना सह संयुक्तरूपेण सा स्वस्य वचनं स्वस्य मार्गं गृहस्य कार्येषु निर्देशयितुं शक्नोति स्मपरन्तु सा पाकशालायाः स्वामिनी आसीत्

प्राचीनस्य द्रैसरस्य एकस्याः शेल्फायाः उपरि, खण्डितसस्बोटानां प्यूटरजगानां चीजग्रेटराणां भुक्तानां बिलानां सह, एकं जीर्णं चिथडितं बाइबलं विराजते, यस्य प्रथमपृष्ठे एकस्य दीर्घकालपूर्वस्य जन्मदिनस्य लेखः म्लानस्य मस्यानेन लिखितः आसीत्। “मार्था क्रेल्इति नाम तस्य पीतपृष्ठे लिखितम् आसीत्पीता स्मृतीनां वृद्धा या पाकशालायां लङ्घयन्ती मुखरयन्ती मृतशरदपत्रस्य इव शीतवायुभिः इतस्ततः प्रेर्यमाणा दृश्यते, सा कदाचित् मार्था क्रेल् आसीत्; सप्ततिवर्षाणां अधिककालं यावत् सा मार्था माउन्ट्ज आसीत्यावत्कालं कोऽपि स्मरति तावत्कालं यावत् सा भट्ट्या प्रक्षालनगृहेन दुग्धशालया मध्ये कुक्कुटवाटिकायाः उद्यानस्य दिशि इतस्ततः धावन्ती गर्जन्ती मुखरयन्ती , परन्तु अविरतं कार्यं कुर्वन्ती आसीत्एमा लैड्ब्रुक, यस्याः आगमनं सा ग्रीष्मदिने वातायने प्रविशन्तीं मधुमक्षिकां इव अल्पं प्रति ध्यानं ददाति स्म, प्रथमं सा तां भीतकौतुकेन पश्यति स्मसा इतिवृद्धा स्थानस्य इतिभागः आसीत्, यत् तां जीवन्तं वस्तु इति चिन्तयितुं कठिनं आसीत्वृद्धः शेप्, श्वेतनासिकः कठिनाङ्गः कोल्ली, स्वस्य मृत्युकालस्य प्रतीक्षां कुर्वन्, सः सुकुमारः शुष्कः वृद्धः स्त्रीतः अधिकं मानवीयः प्रतीयते स्मसः उन्मत्तः उल्लासपूर्णः शावकः आसीत्, यदा सा पूर्वमेव लङ्घयन्ती लङ्घयन्ती वृद्धा आसीत्; इदानीं सः केवलं अन्धः श्वसनशीलः शवः आसीत्, किमपि अधिकं, सा अद्यापि दुर्बलशक्त्या कार्यं करोति स्म, अद्यापि मार्जयति पचति प्रक्षालयति , आनयति प्रेषयति यदि एतेषु बुद्धिमत्सु वृद्धेषु कुक्कुरेषु किमपि अस्ति यत् मृत्युना सह सर्वथा नश्यति, एमा स्वयं चिन्तयति स्म, तर्हि तेषु पहाडेषु कति पिशाचकुक्कुराणां पीढयः भवेयुः, यान् मार्था पोषितवती पालितवती तस्यां प्राचीनायां पाकशालायां अन्तिमं शुभवचनं उक्तवतीतस्याः मानवपीढीनां स्मृतयः काः भवेयुः याः तस्याः काले गताःकस्यापि कृते, एमा इव अज्ञातस्याः कृते अपि, तां भूतकालस्य दिनानां विषये वक्तुं प्रेरयितुं कठिनं आसीत्; तस्याः तीक्ष्णा कम्पमाना वाणी अनिबद्धद्वाराणां विलुप्तपात्राणां अतिक्रान्तभोजनकालस्य वत्सानां विविधानां लघुदोषाणां विषये आसीत् ये गृहस्य दिनचर्यां चित्रयन्तिकदाचित्, यदा निर्वाचनसमयः आगच्छति, तदा सा पुरातनानां नामानां स्मृतिं उद्घाटयति येषां विषये पूर्वं संघर्षः अभवत्पाल्मर्स्टन् इति नाम आसीत्, यत् टिवर्टन् मार्गे आसीत्; टिवर्टन् काकस्य उड्डयने दूरं आसीत्, परन्तु मार्थायाः कृते सः प्रायः विदेशः आसीत्पश्चात् र्थकोट्स् एलण्ड्स् आसन्, अन्यानि अनेकानि नूतनानि नामानि यानि सा विस्मृतवती; नामानि परिवर्तितानि, परन्तु सर्वदा लिबरल्स् टोरिज् यलोज् ब्लूज् आसन्ते सर्वदा विवदन्ते स्म यः सम्यक् यः असम्यक् इतियस्य विषये ते सर्वाधिकं विवदन्ते स्म सः एकः श्रेष्ठः वृद्धः सज्जनः आसीत् यस्य क्रुद्धं मुखम् आसीत्सा तस्य चित्रं भित्तिषु दृष्टवती आसीत्सा तत् भूमौ अपि दृष्टवती आसीत्, यत्र एकं सडितं सेवफलं तस्य उपरि पिष्टम् आसीत्, यतः गृहं कदाचित् राजनीतिं परिवर्तितवत्मार्था कदापि एकस्य पक्षस्य अपरस्य पक्षस्य वा आसीत्; तेषां मध्ये कस्यापि गृहस्य एकं अपि कल्याणं कृतम्एषः तस्याः व्यापकः निर्णयः आसीत्, यः बाह्यजगतः प्रति कृषकस्य अविश्वासेन सह दत्तः आसीत्

यदा अर्धभीतं कौतुकं किञ्चित् मन्दं जातं, तदा एमा लैड्ब्रुक वृद्धायाः प्रति अन्यं भावं अनुभवति स्मसा प्राचीनं परम्परां स्थाने शेषं विद्यते, सा गृहस्य अङ्गं भागं आसीत्, सा एकस्मिन् करुणं चित्रवत् आसीत्परन्तु सा भयङ्कररूपेण मार्गे आसीत्एमा गृहं नूतनानां विधीनां पद्धतीनां प्रशिक्षणस्य स्वस्य विचाराणां कल्पनानां परिणामरूपेण लघुसुधाराणां सुधाराणां योजनाभिः पूर्णा आगच्छति स्मपाकशालाप्रदेशे सुधाराः, यदि ताः बधिराः वृद्धाः कर्णाः तान् श्रवणं दातुं प्रेरिताः भवेयुः, तर्हि ते अल्पकालिकं तिरस्कारं प्राप्नुवन्ति स्म, पाकशालाप्रदेशः दुग्धशाला बाजारव्यवसायस्य क्षेत्रं गृहस्य अर्धकार्यस्य विस्तारं करोति स्मएमा, मृतकुक्कुटवेष्टनस्य नवीनतमविज्ञानेन सह, उपविशति स्म, एका अनादृतदर्शिका, यदा वृद्धा मार्था कुक्कुटानां बाजारस्थानाय वेष्टयति स्म यथा सा चतुरशीतिवर्षाणां यावत् वेष्टितवतीसर्वे पादाः उरःप्रभावीप्रक्षालनश्रमसौलभ्यस्य यानि पदार्थाः स्वास्थ्याय भवन्ति तेषां विषये याः शतसङ्केताः युवती प्रदातुं कार्यान्वयितुं वा सज्जा आसीत्, ताः तस्याः म्लानायाः मुखरायाः अनादृतायाः उपस्थितेः पुरतः शून्यतां प्राप्नुवन्ति स्मसर्वेषु, लोलुपः वातायनकोणः, यः दुर्बलायाः प्राचीनायाः पाकशालायाः मध्ये एकं सुकुमारं प्रफुल्लं मरुस्थलीयस्थानं भवितुं आसीत्, इदानीं विविधानां वस्तूनां समूहेन आवृतः आसीत् यानि एमा, स्वस्य नाममात्रस्य अधिकारस्य अपि, विस्थापयितुं साहसितवती चेच्छति स्म; तेषां उपरि मानवजालकस्य इव रक्षा विरचिता प्रतीयते स्मनिश्चयेन मार्था मार्गे आसीत्तस्याः शूरायाः वृद्धायाः जीवनस्य अवधिः किञ्चित् तुच्छमासैः संक्षिप्ता भवेत् इति इच्छा अयोग्यं नीचत्वं भवेत्, परन्तु यदा दिनानि गच्छन्ति तदा एमा अनुभवति स्म यत् सा इच्छा तत्र अस्ति, अस्वीकृता अपि, तस्याः मनसः पृष्ठे लीनं विद्यते

सा तस्याः इच्छायाः नीचत्वं स्वग्लान्या सह अनुभवति स्म यदा सा पाकशालां प्रविशति स्म तत्र सामान्यतः व्यस्तायाः तस्याः भागस्य एकं असामान्यं स्थितिं पश्यति स्मवृद्धा मार्था कार्यं करोति स्मतस्याः पार्श्वे भूमौ धान्यस्य एकं टोकरी आसीत्, बहिः आङ्गणे कुक्कुटाः अतिक्रान्तभोजनकालस्य प्रतिवादं कर्तुं आरभन्तेपरन्तु मार्था संकुचितसमूहरूपेण वातायनासने उपविष्टा आसीत्, स्वस्य मन्दायाः वृद्धायाः दृष्ट्या बहिः पश्यन्ती यथा सा शरद्दृश्यात् अधिकं विचित्रं किमपि पश्यति

किमपि समस्या अस्ति, मार्था?” इति युवती पृच्छति स्म

मृत्युः, मृत्युः आगच्छतिइति कम्पमाना वाणी उत्तरति स्म; “अहं जानामि यत् सः आगच्छतिअहं जानामिवृद्धः शेप् सर्वप्रातः रुदन् आसीत् रात्रौ अहं उलूकस्य मृत्युशब्दं श्रुतवती, ह्यः किमपि श्वेतं आङ्गणं धावितवत्; मार्जारः नकुलः, किमपि आसीत्कुक्कुटाः जानन्ति स्म यत् किमपि आसीत्; ते सर्वे एकस्य पार्श्वं गतवन्तःआम्, चेतावन्याः आसन्अहं जानामि यत् सः आगच्छति।”

तरुण्या नार्याः नेत्रे करुणया आवृत्तेतत्र श्वेतवर्णा संकुचिता स्थिता वृद्धा कदाचित् प्रमुदिता कोलाहलमयी बाला आसीत्, गलिमार्गेषु तृणशालासु कृषिगृहाणां उपरिभागेषु क्रीडन्ती; तत् अष्टतिंशतिवर्षाणां पूर्वम् आसीत्, इदानीं सा केवलं क्षीणा वृद्धा शरीरं मृत्योः समीपस्थस्य शीतस्य भयेन संकुचितातस्याः कृते बहु किञ्चित् कर्तुं शक्यं नासीत्, परं एम्मा साहाय्यं परामर्शं प्राप्तुं शीघ्रं गतासा ज्ञातवती यत् तस्याः पतिः किञ्चिद् दूरे वृक्षच्छेदने निमग्नः आसीत्, परं सा अन्यं बुद्धिमन्तं जनं प्राप्नुयात् यः वृद्धां नारीं स्वतः अधिकं जानाति स्मकृषिगृहं, सा शीघ्रं ज्ञातवती, यत् तत् कृषिगृहाणां सामान्यं गुणं धारयति यत् मानवजनं गिलति नष्टं करोतिकुक्कुटाः तां कौतुकेन अनुगच्छन्ति स्म, वराहाः स्वगृहाणां स्तम्भेभ्यः पृष्ठतः प्रश्नान् गर्जन्ति स्म, परं गोशाला धान्यागारं वाटिका अश्वशाला दुग्धशाला तस्याः अन्वेषणाय किमपि फलं ददति स्मततः सा स्वगृहं प्रति पुनः गच्छन्ती स्वसपत्नं युवकं श्रीमन्तं जिम् इति सर्वैः उच्यमानं सहसा प्राप्नोत्, यः स्वकालं अश्वविक्रयणं शशकवधं कृषिगृहदासीभिः सह प्रेमालापं इति विभज्य व्यतीतयति स्म

अहं भीता अस्मि यत् वृद्धा मार्था म्रियमाणा अस्ति,” इति एम्मा उक्तवतीजिमः तादृशः व्यक्तिः आसीत् यस्मै समाचारं मृदुतया कथयितव्यं स्यात्

निरर्थकम्,” इति सः उक्तवान्; “मार्था शतवर्षं यावत् जीवितुं इच्छतिसा मम एवं कथितवती, सा तत् करिष्यति।”

सा इदानीं एव म्रियमाणा भवेत्, अथवा एषः केवलं विघटनस्य आरम्भः भवेत्,” इति एम्मा दृढतया उक्तवती, युवकस्य मन्दतां मूर्खतां अवमन्यमाना

तस्य सुशीलस्य मुखे हास्यं प्रसारितम्

तत् दृश्यते,” इति सः अङ्गणं प्रति सङ्केतं कृत्वा उक्तवान्एम्मा तस्य उक्तेः अर्थं ग्रहीतुं प्रति मुखं परावर्तयत्वृद्धा मार्था कुक्कुटसमूहस्य मध्ये स्थित्वा स्वहस्ताभ्यां धान्यं विकीर्यमाणा आसीत्तुरगकुक्कुटः ताम्रवर्णस्य पक्षाणां कान्त्या पाटलरक्तवर्णस्य कण्ठचर्मणा , युद्धकुक्कुटः पूर्वदेशीयपक्षाणां दीप्तधातुकान्त्या, कुक्कुट्यः पीतवर्णहरितवर्णकपिशवर्णैः रक्तवर्णैः कलगैः , बकाः काचहरितवर्णशिरसः समृद्धवर्णानां मिश्रणं कुर्वन्ति स्म, यस्य मध्ये वृद्धा नारी विविधवर्णानां पुष्पाणां उन्मत्तवृद्धौ स्थिता शुष्ककाण्ड इव दृश्यते स्मपरं सा धान्यं चञ्चुसमूहस्य अरण्ये कुशलतया विक्षिपति स्म, तस्याः कम्पमाना वाणी तौ द्वौ जनौ यौ तां पश्यतः तावत् दूरं गच्छति स्मसा अद्यापि कृषिगृहं प्रति आगच्छन्तं मृत्युं विषये वादयन्ती आसीत्

अहं जानामि स्म यत् तत् आगच्छति स्मचिह्नानि सूचनाः आसन्।”

तर्हि कः मृतः, वृद्धे मातः?” इति युवकः आह्वानं कृतवान्

सः युवकः श्रीमान् लैड्ब्रुकः,” इति सा उच्चैः उक्तवती; “ते अधुना एव तस्य शरीरं आनीतवन्तःवृक्षस्य पतनस्य मार्गात् धावित्वा स्वयं लोहस्तम्भे धावितवान्ते उनं उत्थापयन्तः मृतम् आसीत्आम्, अहं जानामि स्म यत् तत् आगच्छति स्म।”

ततः सा विलम्बितं गिनी-कुक्कुटसमूहं प्रति यवानां मुष्टिं क्षेप्तुं परावर्तयत् यः तां प्रति धावन् आगच्छति स्म


कृषिगृहं कौटुम्बिकं सम्पत्तिः आसीत्, शशकवधं कुर्वतः सपत्नस्य अग्रजस्य अधिकारे गतम्एम्मा लैड्ब्रुकः तस्य इतिहासात् बहिर्गता यथा मधुमक्षिका उन्मुक्ते गवाक्षे प्रविश्य पुनः बहिर्गच्छेत्शीतले धूसरवर्णे प्रातःकाले सा प्रतीक्षमाणा आसीत्, तस्याः पेटिकाः कृषिगृहस्य शकटे स्थापिताः आसन्, यावत् बाजारस्य उत्पादनस्य अन्तिमं भागं सज्जं भवेत्, यतः तया ग्रहीतव्यं रेलयानं कुक्कुटानां घृतस्य अण्डानां विक्रयणात् न्यूनं महत्त्वपूर्णं आसीत्यत्र सा स्थिता आसीत् ततः सा दीर्घस्य जालकयुक्तस्य गवाक्षस्य कोणं पश्यति स्म यः पटैः सुखदः पुष्पकुम्भैः हर्षितः भवितुम् आसीत्तस्याः मनसि विचारः आगतः यत् मासानां वर्षाणां वा दीर्घकालं यावत् सा सर्वथा विस्मृता भविष्यति, तावत् तेषु जालकयुक्तेषु काचेषु श्वेतं अनवधानं मुखं दृश्येत, दुर्बला मुग्धा वाणी तेषु पाषाणमार्गेषु कम्पमाना श्रूयेतसा संकीर्णं स्तम्भयुक्तं गवाक्षं प्रति गतवती यत् कृषिगृहस्य शीतगृहं प्रति उन्मुक्तम् आसीत्वृद्धा मार्था बाजारस्य स्थानकाय युग्मं कुक्कुटानां बन्धनं कुर्वती आसीत् यथा सा चतुरशीतिवर्षाणि यावत् तान् बबन्ध


Project Gutenberg. 1914CC0/PD. No rights reserved