बालाः विशेषप्रीत्या जग्बोरोः वालुकास्थले नेतव्याः आसन्। निकोलसः तस्याः मण्डल्याः भागः न आसीत्; सः अपकीर्तौ आसीत्। तस्मिन् एव प्रातः सः स्वस्य पौष्टिकं रोटिका-क्षीरं खादितुं निराकृतवान्, यतः तस्मिन् मण्डूकः अस्ति इति तुच्छं कारणं प्रदर्श्य। ज्येष्ठाः बुद्धिमन्तः श्रेष्ठाः च जनाः तं अकथयन् यत् तस्य रोटिका-क्षीरे मण्डूकः न भवितुं शक्यते इति, तथा च सः निरर्थकं वचनं न वदेत् इति; तथापि सः निरर्थकं वचनं वदति स्म, तथा च तस्य मण्डूकस्य वर्णः चिह्नानि च विस्तरेण वर्णितवान्। तस्य घटनायाः नाटकीयः भागः आसीत् यत् निकोलसस्य रोटिका-क्षीरस्य पात्रे वस्तुतः मण्डूकः आसीत्; सः स्वयम् एव तं तत्र स्थापितवान्, अतः सः तस्य विषये किमपि ज्ञातुं अधिकारी आसीत्। उद्यानात् मण्डूकं गृहीत्वा पौष्टिकं रोटिका-क्षीरस्य पात्रे स्थापयितुं पापं विस्तरेण वर्णितम्, किन्तु निकोलसस्य मनसि यत् स्पष्टतया प्रकटितम् आसीत् तत् यत् ज्येष्ठाः बुद्धिमन्तः श्रेष्ठाः च जनाः येषु विषयेषु अत्यन्तं निश्चिताः आसन् तेषु विषयेषु गम्भीरतया भ्रान्ताः इति सिद्धम् अभवत्।
“त्वं अकथयः यत् मम रोटिका-क्षीरे मण्डूकः न भवितुं शक्यते इति; मम रोटिका-क्षीरे मण्डूकः आसीत्,” इति सः पुनः पुनः अवदत्, यथा कुशलः युक्तिकारः यः अनुकूलस्थानात् न चलितुं इच्छति।
अतः तस्य बालसखा बालसख्या च तथा च अत्यन्तं नीरसः कनिष्ठः भ्राता जग्बोरोः वालुकास्थले तस्य दिवसस्य अपराह्णे नेतव्याः आसन्, सः च गृहे एव स्थातव्यः आसीत्। तस्य सख्याः मातुली, या स्वकल्पनायाः अनुचितं विस्तारं कृत्वा स्वयम् अपि तस्य मातुली इति आत्मानं प्रस्तुतुं आग्रहं कृतवती, निकोलसस्य प्रातःभोजनस्य मेजे यत् अनुचितं व्यवहारं कृतवान् तेन यत् सः योग्यतया वंचितः इति प्रदर्शयितुं जग्बोरोः यात्रां शीघ्रं कल्पितवती। तस्याः अभ्यासः आसीत् यत् यदा कदापि बालकाः पापात् पतन्ति तदा तेषां अपराधिनः कठोरतया वर्जिताः इति उत्सवसदृशं किमपि आशु रचयेत्; यदि सर्वे बालकाः सामूहिकरूपेण पापं कुर्वन्ति तदा ते सहसा निकटस्थे नगरे एकस्य अद्वितीयस्य गुणस्य अगणितानां गजानां च सर्कसस्य विषये सूचिताः भवन्ति, यत्र तेषां दुराचारं विना ते तस्यैव दिवसे नीताः भवेयुः इति।
निकोलसस्य पक्षे यात्रायाः प्रस्थानस्य समये कतिपयाः उचिताः अश्रुः अपेक्षिताः आसन्। वस्तुतः तु सर्वं रोदनं तस्य बालसख्या कृतवती, या रथस्य सोपाने स्वस्य जानुं दुःखदायकरूपेण घर्षितवती यदा सा आरोहणं करोति स्म।
“सा कथं रुरोद,” इति निकोलसः प्रसन्नतया अवदत्, यदा मण्डली उच्चोत्साहस्य आनन्दं विना प्रस्थितवती यः तस्याः विशेषता भवितव्यः आसीत्।
“सा शीघ्रं तत् अतिक्रमिष्यति,” इति स्वयंप्रकाशिता मातुली अवदत्; “तत् सुन्दराणां वालुकानां उपरि धावितुं एकः गौरवमयः अपराह्णः भविष्यति। ते कथं आनन्दं प्राप्स्यन्ति!”
“बॉबी अधिकं आनन्दं न प्राप्स्यति, सः अधिकं धाविष्यति अपि न,” इति निकोलसः कठोरं हसित्वा अवदत्; “तस्य पादत्राणे तं पीडयतः। ते अत्यन्तं घनाः सन्ति।”
“सः किमर्थं मां न अवदत् यत् ते तं पीडयन्ति इति?” इति मातुली किञ्चित् कठोरतया अपृच्छत्।
“सः त्वां द्विवारम् अवदत्, किन्तु त्वं न श्रुतवती। त्वं सामान्यतया न शृणोसि यदा वयं त्वां महत्त्वपूर्णाणि वचनानि वदामः।”
“त्वं आमलकवाटिकायां प्रवेष्टुं न अर्हसि,” इति मातुली विषयं परिवर्त्य अवदत्।
“किमर्थं न?” इति निकोलसः निर्भयतया अपृच्छत्।
“यतः त्वं अपकीर्तौ असि,” इति मातुली गर्वेण अवदत्।
निकोलसः तर्कस्य निर्दोषतां न स्वीकृतवान्; सः अपकीर्तौ सन् अपि आमलकवाटिकायां स्थातुं पूर्णतः सक्षमः इति अनुभूतवान्। तस्य मुखे अत्यन्तं दृढतायाः भावः अभवत्। तस्य मातुल्याः कृते स्पष्टम् आसीत् यत् सः आमलकवाटिकायां प्रवेष्टुं निश्चितवान्, “केवलं,” इति सा स्वयं प्रति अवदत्, “यतः अहं तं अवदम् यत् सः न प्रवेष्टुं अर्हति इति।”
इदानीं आमलकवाटिकायाः द्वे द्वारे आस्ताम्, याभ्यां प्रवेशः भवितुं शक्यते, तथा च एकः लघुः व्यक्तिः यथा निकोलसः तत्र प्रविश्य कर्कटकस्य वृद्धिं रासभेरीलतानां फलवृक्षाणां च मध्ये दृष्टेः अगोचरः भवितुं शक्नोति। मातुल्याः तस्य अपराह्णे अन्यानि अनेकानि कार्याणि आसन्, किन्तु सा पुष्पवाटिकायां झाडीषु च तुच्छानि उद्यानकार्याणि कृत्वा एकं द्वौ वा घण्टौ व्यतीतवती, यतः सा निषिद्धस्य स्वर्गस्य द्वारे द्वे द्वारे सावधानं दृष्टिं स्थापयितुं शक्नोति स्म। सा अल्पविचाराणां स्त्री आसीत्, परन्तु अत्यन्तं एकाग्रतायाः शक्त्या युक्ता।
निकोलसः एकं द्वौ वा आक्रमणौ अग्रिमायां वाटिकायां कृतवान्, स्पष्टतया गूढप्रयोजनाय एकस्य द्वारस्य द्वितीयस्य वा दिशि स्वस्य मार्गं कुटिलीकुर्वन्, किन्तु क्षणमात्रं अपि मातुल्याः सावधानदृष्टेः अतिक्रमितुं असमर्थः। वस्तुतः तु सः आमलकवाटिकायां प्रवेष्टुं प्रयत्नं कर्तुं न इच्छति स्म, किन्तु तस्य कृते अत्यन्तं सुविधाजनकम् आसीत् यत् तस्य मातुली तं तत्र प्रवेष्टुं इच्छति इति विश्वसितुं; एषः विश्वासः तां स्वयंप्रेरितस्य प्रहरीकर्तव्यस्य उपरि तस्य अपराह्णस्य अधिकांशं समयं स्थापयितुं शक्नोति स्म। मातुल्याः संशयान् पूर्णतया दृढीकृतवान् निकोलसः गृहं प्रति सर्पितवान् तथा च शीघ्रं कार्ययोजनां क्रियान्वितवान् या तस्य मस्तिष्के दीर्घकालं यावत् अङ्कुरिता आसीत्। पुस्तकालये एकस्य आसनस्य उपरि स्थित्वा एकः स्थूलः महत्त्वपूर्णदर्शनः कुञ्चिका प्राप्तुं शक्यते। कुञ्चिका यथा दृश्यते तथा महत्त्वपूर्णा आसीत्; सा एव साधनम् आसीत् यत् काष्ठकोष्ठस्य रहस्यानि अनधिकृतप्रवेशात् सुरक्षितानि करोति, यत् केवलं मातुलीप्रभृतिभिः विशेषाधिकारप्राप्तैः जनैः एव मार्गं प्रदर्शयति। निकोलसः कुञ्चिकां कुञ्चिकारन्ध्रे स्थापयित्वा तालं चालयितुं कलायाः विषये अधिकं अनुभवं न प्राप्तवान्, किन्तु कतिपयान् दिवसान् यावत् सः पाठशालायाः द्वारस्य कुञ्चिकया अभ्यासं कृतवान्; सः अत्यधिकं भाग्यं दुर्घटनां च विश्वसितुं न इच्छति स्म। कुञ्चिका ताले कठिनतया चालिता, किन्तु सा चालिता। द्वारं उद्घाटितम्, निकोलसः च अज्ञाते देशे प्रविष्टः, यस्य तुलनायां आमलकवाटिका नीरसः आनन्दः, केवलं भौतिकः सुखः आसीत्।
निकोलसः बहुवारं स्वयं प्रति काष्ठकोष्ठः कथं भवितुं शक्यते इति चित्रितवान्, यः प्रदेशः युवानां दृष्टेः सावधानतया सीलितः आसीत् तथा च यस्य विषये कदापि प्रश्नाः उत्तरिताः न आसन्। सः तस्य अपेक्षाः पूर्णीकृतवान्। प्रथमतः सः विशालः मन्दप्रकाशयुक्तः च आसीत्, एकः उच्चः गवाक्षः यः निषिद्धायां वाटिकायां उद्घाटितः आसीत् सः एव तस्य प्रकाशस्य एकमात्रं स्रोतः आसीत्। द्वितीयतः सः अकल्पितानां रत्नानां भण्डारः आसीत्। स्वयंप्रकाशिता मातुली तेषां जनानां एका आसीत् ये मन्यन्ते यत् वस्तूनि उपयोगेन नष्टानि भवन्ति तथा च तानि धूलिं आर्द्रतां च संरक्षणस्य उपायेन समर्पयन्ति। गृहस्य ये भागाः निकोलसः अत्यन्तं जानाति स्म ते निर्जनाः नीरसाः च आसन्, किन्तु अत्र अद्भुतानि वस्तूनि आसन् यानि नेत्राणां पुष्टिं कर्तुं शक्नुवन्ति। प्रथमतः प्रमुखतः च एकः चित्रितः तन्तुवस्त्रखण्डः आसीत् यः स्पष्टतया अग्निपरिरक्षकः इति अभिप्रेतः आसीत्। निकोलसस्य कृते सः जीवन्तः श्वसन् च कथाः आसीत्; सः भारतीयांशुकानां एकस्य गोलकस्य उपरि उपविष्टवान्, यः धूलिस्तरस्य अधः अद्भुतवर्णेषु दीप्यमानः आसीत्, तथा च तन्तुवस्त्रचित्रस्य सर्वाणि विवरणानि गृहीतवान्। एकः पुरुषः, कस्यचित् दूरस्थस्य कालस्य मृगयावेषं धृतवान्, एकं मृगं बाणेन विद्धवान्; सः कठिनः प्रहारः न आसीत् यतः मृगः तस्मात् केवलं एकः द्वौ वा पदौ दूरे आसीत्; घने वनस्पतौ यत् चित्रं सूचयति स्म तत्र भोजनं कुर्वन्तं मृगं प्रति सर्पितुं कठिनं न आसीत्, तथा च द्वौ चित्रितौ श्वानौ यौ मृगयायां सम्मिलितुं अग्रे प्रसरतः स्म तौ स्पष्टतया बाणः प्रक्षिप्तः यावत् पार्श्वे स्थातुं प्रशिक्षितौ आस्ताम्। तस्य चित्रस्य सः भागः सरलः आसीत्, यदि रोचकः, किन्तु मृगयकः किम् पश्यति स्म यत् निकोलसः पश्यति स्म यत् चत्वारः धावन्तः वृकाः वनेन तस्य दिशि आगच्छन्ति इति? तेषां वृक्षाणां पृष्ठे चत्वारः अधिकाः अपि सन्ति इति, तथा च किम् सः पुरुषः तस्य श्वानौ च चत्वारः वृकाः यदि ते आक्रमणं कुर्वन्ति तर्हि तेषां सामना कर्तुं शक्ष्यन्ति इति? तस्य पुरुषस्य तूणीरे केवलं द्वौ बाणौ शेषौ आस्ताम्, तथा च सः एकं द्वौ वा चुकुटयितुं शक्नोति स्म; तस्य बाणप्रहारकौशलस्य विषये सर्वं यत् ज्ञातम् आसीत् तत् यत् सः एकं विशालं मृगं अत्यन्तं लघु दूरत्वे प्रहर्तुं शक्नोति स्म। निकोलसः बहून् सुवर्णमयान् मिनटान् तस्य दृश्यस्य सम्भावनाः चिन्तयन् उपविष्टवान्; सः मन्यते स्म यत् चत्वारः अधिकाः वृकाः सन्ति तथा च सः पुरुषः तस्य श्वानौ च कठिनस्थितौ सन्ति इति।
किन्तु तस्य तत्कालं ध्यानं आकर्षयितुं अन्याः आनन्दस्य वस्तवः आसन्। सर्पाकाराः विचित्राः वक्राः दीपाधाराः, चीनदेशीय-हंसाकारं चायपात्रं यस्य उद्घाटित-चञ्चुतः चायः निर्गच्छति इति मन्यते। नर्सरी-चायपात्रं किं नीरसं निराकारं च प्रतीयते! चन्दनकाष्ठनिर्मितं सुगन्धित-कर्पासेन परिपूर्णं पेटिकं, तस्य कर्पासस्य स्तरेषु लघवः कांस्यमूर्तयः, कुब्जग्रीवाः वृषभाः, मयूराः, भूतानि च, द्रष्टुं स्प्रष्टुं च रमणीयाः। अधिकं प्रतीक्षितुं न शक्यमानं रूपं महत् चतुरस्रं पुस्तकं साधारणकृष्णावरणेन सह; निकोलसः तत्र झटिति दृष्टवान्, तत् पक्षिणां वर्णचित्रैः परिपूर्णम्। तादृशाः पक्षिणः! उद्याने, मार्गेषु च यदा सः भ्रमणं करोति, निकोलसः कतिचन पक्षिणः दृष्टवान्, येषु महत्तमाः कदाचित् नीलकण्ठः वा कपोतः भवति; अत्र बकाः, तित्तिराः, चिलाः, टुकनाः, व्याघ्रबकाः, ब्रशटर्की, करकाः, सुवर्णमयूराः, अकल्पितानां प्राणिनां चित्रशाला। सः मण्डारिन-हंसस्य वर्णं प्रशंसन् तस्य जीवनचरितं च चिन्तयन् आसीत्, तदा तस्य पितृव्यायाः कर्कशं स्वरं आम्रातकवाटिकातः तस्य नामोच्चारणं श्रुतवान्। सः तस्य दीर्घनिर्गमनं प्रति सन्दिग्धा भूत्वा, यत् सः लीलाकुंजानां आवरणस्य पृष्ठतः प्राचीरं आरूढवान् इति निश्चितवती; सा अधुना आर्टिचोकेषु रास्पबेरीलतासु च तस्य अन्वेषणे प्रयत्नशीला किन्तु निराशापूर्णा आसीत्।
“निकोलस, निकोलस!” इति सा चीत्कृतवती, “त्वं तत्क्षणमेव निर्गच्छ। तत्र गूढं स्थातुं निष्फलम्; अहं त्वां सर्वदा पश्यामि।”
अष्टाविंशतिवर्षेभ्यः प्रथमवारं कदाचित् कोऽपि तस्मिन् लम्बर-कक्षे स्मितवान्।
तत्क्षणं निकोलसस्य नाम्नः क्रोधपूर्णाः पुनरावृत्तयः चीत्कारेण स्थानं दत्तवत्यः, कश्चित् शीघ्रं आगच्छतु इति आह्वानं च। निकोलसः पुस्तकं संवृतवान्, सावधानेन तस्य स्थाने कोणे स्थापितवान्, समीपस्थं वृत्तपत्रस्तूपं तस्मात् धूलिं च कम्पितवान्। ततः सः कक्षात् सञ्चरितवान्, द्वारं तालाबद्धवान्, कुञ्चिकां यथास्थाने स्थापितवान्। तस्य पितृव्या तस्य नाम आह्वयन्ती आसीत् यदा सः अग्रिमोद्यानं प्रति विचरितवान्।
“कः आह्वयति?” इति सः पृष्टवान्।
“अहम्,” इति प्राचीरस्य अन्यतः उत्तरम् आगतम्; “त्वं मां न श्रुतवान् किम्? अहं त्वां आम्रातकवाटिकायां अन्विष्यन् आसम्, वर्षाजलाधारे च स्खलितवती। भाग्येन तत्र जलं नास्ति, किन्तु पार्श्वाः स्खलनशीलाः सन्ति, अहं च निर्गन्तुं न शक्नोमि। चेरीवृक्षस्य अधः लघुसोपानं आनय—”
“मया आम्रातकवाटिकायां गन्तुं निषिद्धम् इति उक्तम्,” इति निकोलसः तत्क्षणं उक्तवान्।
“अहं त्वां निषिद्धवती, इदानीं च त्वं गच्छ इति कथयामि,” इति वर्षाजलाधारात् स्वरः आगतः, किञ्चित् अधीरतया।
“त्वं पितृव्यायाः स्वरं न प्रतीयसे,” इति निकोलसः आक्षेपं कृतवान्; “त्वं पापः असि, मां अवज्ञाकरणाय प्रलोभयन्। पितृव्या सर्वदा कथयति यत् पापः मां प्रलोभयति, अहं च सर्वदा तस्य वशीभवामि। इदानीं अहं तस्य वशीभविष्यामि न।”
“मूर्खं मा वद,” इति वर्षाजलाधारस्य बन्दी उक्तवान्; “गच्छ, सोपानं आनय।”
“चायकाले स्ट्रॉबेरीजामं भविष्यति किम्?” इति निकोलसः निर्दोषं पृष्टवान्।
“निश्चयेन भविष्यति,” इति पितृव्या उक्तवती, मनसि निश्चयं कृतवती यत् निकोलसः तस्य किञ्चित् न प्राप्स्यति।
“इदानीं अहं जानामि यत् त्वं पापः असि, पितृव्या न,” इति निकोलसः हर्षेण चीत्कृतवान्; “ह्यः वयं पितृव्यां स्ट्रॉबेरीजामं याचितवन्तः, सा उक्तवती यत् तत् नास्ति। अहं जानामि यत् भण्डारकोष्ठे तस्य चत्वारः पात्राः सन्ति, यतः अहं दृष्टवान्, त्वं च निश्चयेन जानासि यत् तत् तत्र अस्ति, किन्तु सा न जानाति, यतः सा उक्तवती यत् तत् नास्ति। हे पाप, त्वं स्वयं विक्रीतवान् असि!”
पितृव्यां प्रति पापेन सह वदनस्य असामान्यं विलासभावः आसीत्, किन्तु निकोलसः बालकस्य विवेकेन जानाति स्म यत् तादृशाः विलासाः अतिशयेन न कर्तव्याः। सः कोलाहलेन गतवान्, अन्ततः पार्स्ले-अन्वेषणे किञ्चित् रसोइया पितृव्यां वर्षाजलाधारात् मोचितवती।
सायंकाले चायः भयङ्करं मौनं सह भुक्तः। बालकाः जगबरो-कोवं प्राप्तवन्तः यदा जलोच्छ्वासः अत्युच्चः आसीत्, अतः क्रीडितुं वालुकाः न आसन्—एतत् परिस्थितिं पितृव्या तस्य दण्डात्मक-प्रयाणस्य आवेशे उपेक्षितवती। बॉबी-याः पादुकायाः तनुता तस्य मनोभावे सार्वदिनं विनाशकारी प्रभावं कृतवती, सर्वथा बालकाः स्वयं आनन्दिताः इति न वक्तुं शक्यम्। पितृव्या वर्षाजलाधारे पञ्चत्रिंशत् मिनिटानि अनुचितं अयोग्यं च बन्धनं प्राप्तवती इति हिमशीतं मौनं धृतवती। निकोलसः अपि मौनं धृतवान्, बहु चिन्तयितुं योग्यं ध्यानं कुर्वन्; सः चिन्तितवान् यत् शृगालाः आहतं मृगं भक्षयन्तः सन्ति इति समये व्याधः स्वकुक्कुरैः सह पलायेत इति सम्भावना अस्ति।