॥ ॐ श्री गणपतये नमः ॥

कथावाचकःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तत् एकं उष्णं अपराह्णकालः आसीत्, रेलयानस्य यानं तदनुगुणं उष्णं आसीत्, अग्रिमं स्थानकं टेम्पल्कम्बे इति आसीत्, प्रायः एकं घण्टां पूर्वम्यानस्य अधिवासिनः एका लघुः बालिका, एका लघुतरा बालिका, एकः लघुः बालकः आसन्बालकानां एका मातुली एकं कोणस्थानं अधितिष्ठति स्म, विपरीतपार्श्वस्य दूरस्थं कोणस्थानं एकः ब्रह्मचारी अधितिष्ठति स्म, यः तेषां समूहाय अपरिचितः आसीत्, किन्तु लघुबालिकाः लघुबालकः यानं प्रबलतया अधितिष्ठन्ति स्ममातुली बालकाः संवादिनः आसन् एकस्य सीमितस्य, निरन्तरस्य प्रकारेण, यत् गृहमक्षिकायाः आकर्षणं स्मारयति या निराशा कर्तुं निवृत्तामातुल्याः अधिकांशाः उक्तयः "मा" इति आरभन्ते स्म, बालकानां अधिकांशाः उक्तयः "किमर्थम्" इति आरभन्ते स्मब्रह्मचारी मुखेन किमपि उक्तवान्। "मा, सिरिल, मा," इति मातुली उक्तवती, यदा लघुबालकः आसनस्य तल्पान् प्रहर्तुं आरब्धवान्, प्रत्येकं प्रहारेण धूलिस्तम्भं उत्पादयन्

आगच्छ, गवाक्षात् बहिः पश्य,” इति सा अयच्छत्

बालकः अनिच्छया गवाक्षं प्रति अगच्छत्। “किमर्थं ते मेषाः तस्मात् क्षेत्रात् निष्कास्यन्ते?” इति सः अपृच्छत्

अहं आशंसे यत् ते अन्यं क्षेत्रं प्रति निष्कास्यन्ते यत्र अधिकं तृणं अस्ति,” इति मातुली दुर्बलतया उक्तवती

किन्तु तस्मिन् क्षेत्रे बहु तृणं अस्ति,” इति बालकः प्रतिवादं कृतवान्; “तत्र तृणं विना अन्यत् किमपि अस्तिमातुलि, तस्मिन् क्षेत्रे बहु तृणं अस्ति।”

सम्भवतः अन्यस्य क्षेत्रस्य तृणं श्रेष्ठतरं अस्ति,” इति मातुली मूर्खतया सूचितवती

किमर्थं तत् श्रेष्ठतरं अस्ति?” इति त्वरितः, अनिवार्यः प्रश्नः आगतः

अहो, तान् गाः पश्य!” इति मातुली उक्तवतीरेलमार्गस्य प्रत्येकं क्षेत्रं गाः वृषभान् वा धारयति स्म, किन्तु सा यथा दुर्लभतायाः आकर्षणं करोति स्म तथा उक्तवती

किमर्थं अन्यस्य क्षेत्रस्य तृणं श्रेष्ठतरं अस्ति?” इति सिरिलः निरन्तरं अपृच्छत्

ब्रह्मचारिणः मुखे भ्रूकुटिः गभीरतरं क्रोधं प्रति परिवर्तिता आसीत्सः कठिनः, अनुकम्पारहितः पुरुषः आसीत्, इति मातुली स्वमनसि निश्चितवतीसा अन्यस्य क्षेत्रस्य तृणे सन्तोषजनकं निर्णयं कर्तुं असमर्था आसीत्

लघुतरा बालिका "मण्डले मार्गे" इति पठितुं आरभमाणा विचलनं सृष्टवतीसा केवलं प्रथमं पङ्क्तिं जानाति स्म, किन्तु स्वस्य सीमितं ज्ञानं पूर्णतया उपयुक्तं करोति स्मसा पङ्क्तिं पुनः पुनः स्वप्निलं किन्तु दृढं अत्यन्तं श्राव्यं स्वरेण पुनरावर्तयति स्म; ब्रह्मचारिणः प्रति एतत् प्रतीयते स्म यत् कश्चित् तया सह शर्तं कृतवान् यत् सा पङ्क्तिं द्विसहस्रवारं निरन्तरं उच्चैः पठितुं शक्नोतियः कश्चित् शर्तं कृतवान् सः स्वस्य शर्तं हातुं सम्भावितः आसीत्

अत्र आगच्छ, कथां शृणु,” इति मातुली उक्तवती, यदा ब्रह्मचारी द्विवारं तां एकवारं संचाररज्जुं प्रति अपश्यत्

बालकाः अनिच्छया मातुल्याः यानस्य अन्तं प्रति अगच्छन्स्पष्टतया तस्याः कथावाचकत्वस्य प्रतिष्ठा तेषां मतौ उच्चा आसीत्

निम्ने, गोपनीये स्वरे, श्रोतृभिः बहुवारं उच्चैः क्रुद्धाः प्रश्नाः विच्छेदिताः, सा एकां निरुत्साहां दुःखदायिनीं निरसां कथां आरभत, या एकां लघुबालिकां वर्णयति स्म या शोभना आसीत्, स्वस्य शोभनतायाः कारणेन सर्वैः सह मित्रतां कृतवती, अन्ते एकेन उन्मत्तवृषभात् बहुभिः उद्धारकैः रक्षिता आसीत् ये तस्याः नैतिकचरित्रं प्रशंसन्ति स्म

किं ते तां रक्षिष्यन्ति यदि सा शोभना आसीत्?” इति लघुबालिकानां महत्तरा अपृच्छत्एषः एव प्रश्नः आसीत् यं ब्रह्मचारी पृच्छितुं इच्छति स्म

भव्यं, आम्,” इति मातुली दुर्बलतया स्वीकृतवती, “किन्तु अहं मन्ये यत् ते तस्याः साहाय्याय तावत् शीघ्रं धाविष्यन्ति यदि ते तां तावत् प्रीयन्ते स्म।”

एषा मया श्रुतानां कथानां मूर्खतमा कथा अस्ति,” इति लघुबालिकानां महत्तरा अत्यन्तं निश्चयेन उक्तवती

अहं प्रथमां भागं श्रुत्वा श्रुतवान्, एषा अतीव मूर्खा आसीत्,” इति सिरिलः उक्तवान्

लघुतरा बालिका कथायाः विषये वास्तविकं टिप्पणीं कृतवती, किन्तु सा बहुकालात् स्वस्य प्रियां पङ्क्तिं मुखरितां पुनरावृत्तिं आरभत

त्वं कथावाचकत्वे सफलः प्रतीयसे,” इति ब्रह्मचारी स्वस्य कोणात् अकस्मात् उक्तवान्

मातुली एतस्मिन् अप्रत्याशिते आक्रमणे तत्क्षणं रक्षायां प्रवृत्ता

एषा अतीव कठिना वस्तु अस्ति यत् कथाः वक्तुं याः बालकाः अवगन्तुं प्रशंसितुं शक्नुवन्ति,” इति सा कठोरतया उक्तवती

अहं त्वया सह सहमतः अस्मि,” इति ब्रह्मचारी उक्तवान्

सम्भवतः त्वं तेभ्यः कथां वक्तुं इच्छसि,” इति मातुल्याः प्रत्युत्तरं आसीत्

अस्मभ्यं कथां वद,” इति लघुबालिकानां महत्तरा आदिष्टवती

कदाचित्,” इति ब्रह्मचारी आरभत, “एका लघुबालिका आसीत् या बर्था इति नाम्ना आसीत्, या अत्यन्तं शोभना आसीत्।”

बालकानां क्षणिकं जागृतं रुचिः तत्क्षणं मन्दीभवति स्म; सर्वाः कथाः अतीव समानाः प्रतीयन्ते स्म, यः कश्चित् वदति स्म तत् निरपेक्षम्

सा यत् आदिष्टं तत् सर्वं करोति स्म, सा सर्वदा सत्यवादिनी आसीत्, स्वस्य वस्त्राणि स्वच्छानि रक्षति स्म, क्षीरपायसं यथा जामटार्ट्स् भक्षयति स्म, स्वस्य पाठान् पूर्णतया अधीते स्म, स्वस्य आचारेषु विनीता आसीत्।”

किं सा सुन्दरी आसीत्?” इति लघुबालिकानां महत्तरा अपृच्छत्

युष्माकं कस्याश्चित् इव सुन्दरी आसीत्,” इति ब्रह्मचारी उक्तवान्, “किन्तु सा अत्यन्तं शोभना आसीत्।”

कथायाः पक्षे प्रतिक्रियायाः तरङ्गः आसीत्; शोभनतायाः सह भयङ्करः इति शब्दः नूतनता आसीत् या स्वयं प्रशंसितवतीएतत् सत्यस्य वलयं प्रवेशयति स्म यत् मातुल्याः शिशुजीवनस्य कथासु अभावः आसीत्

सा अतीव शोभना आसीत्,” इति ब्रह्मचारी निरन्तरं उक्तवान्, “यत् सा शोभनतायाः कृते बहून् पदकानि प्राप्तवती, यानि सा सर्वदा धारयति स्म, स्वस्य वस्त्रे संलग्नानिएकं पदकं आज्ञापालनाय, अन्यं पदकं समयपालनाय, तृतीयं पदकं शोभनाचरणाय आसीत्तानि महान्ति धातूनि पदकानि आसन् यानि सा चलति स्म तदा परस्परं टक्करं कुर्वन्ति स्मतस्यां नगर्यां यां सा निवसति स्म अन्यः कोऽपि बालकः त्रयाणां पदकानां अधिकारी आसीत्, अतः सर्वे जानन्ति स्म यत् सा अत्यन्तं शोभना बालिका आसीत्।”

भयङ्करं शोभना,” इति सिरिलः उद्धृतवान्

सर्वे तस्याः शोभनतायाः विषये वदन्ति स्म, देशस्य राजकुमारः तस्याः विषये श्रुतवान्, सः उक्तवान् यत् यतः सा अतीव शोभना आसीत् तस्मात् सा सप्ताहे एकवारं स्वस्य उद्याने भ्रमितुं अनुमतिं प्राप्नोत्, यत् नगरस्य बहिः आसीत्तत् एकं सुन्दरं उद्यानं आसीत्, कस्यां चित् बालकाः अनुमताः आसन्, अतः बर्थायाः तत्र गन्तुं अनुमतिः महान् गौरवः आसीत्।”

किं उद्याने मेषाः आसन्?” इति सिरिलः अपृच्छत्

नहि;” इति ब्रह्मचारी उक्तवान्, “मेषाः आसन्।”

किमर्थं मेषाः आसन्?” इति तस्य उत्तरात् उत्पन्नः अनिवार्यः प्रश्नः आगतः

मातुली स्वयं एकं स्मितं अनुमतवती, यत् प्रायः एकं हास्यं इति वर्णितुं शक्यते

उद्याने मेषाः आसन्,” इति ब्रह्मचारी उक्तवान्, “यतः राजकुमारस्य माता एकदा स्वप्नं दृष्टवती यत् तस्याः पुत्रः मेषेण वा घटिकायाः पतनेन वा मारितः भविष्यतितस्मात् कारणात् राजकुमारः स्वस्य उद्याने मेषं स्वस्य प्रासादे घटिकां रक्षति स्म।”

मातुली प्रशंसायाः एकं निःश्वासं निगृहीतवती

किं राजकुमारः मेषेण वा घटिकायाः पतनेन वा मारितः?” इति सिरिलः अपृच्छत्

सः अद्यापि जीवति, अतः वयं जानीमः यत् स्वप्नः सत्यः भविष्यति वा,” इति ब्रह्मचारी उदासीनतया उक्तवान्; “किमपि, उद्याने मेषाः आसन्, किन्तु तत्र बहवः लघुसूकराः सर्वत्र धावन्ति स्म।”

ते केन वर्णेन आसन्?”

कृष्णाः श्वेतमुखैः, श्वेताः कृष्णबिन्दुभिः, कृष्णाः सर्वत्र, धूसराः श्वेतपट्टिकाभिः, केचन श्वेताः सर्वत्र आसन्।”

कथावाचकः उद्यानस्य सम्पत्तेः पूर्णं भावं बालकानां कल्पनासु निमज्जयितुं विरामं दत्तवान्; ततः सः पुनः आरभत:

बर्था उद्याने पुष्पाणि सन्ति इति ज्ञात्वा किञ्चित् खिन्ना आसीत्सा स्वस्य मातुलीभिः सह अश्रुभिः वचनं दत्तवती यत् सा दयालोः राजकुमारस्य पुष्पाणि चोरेति, सा स्वस्य वचनं पालयितुं इच्छति स्म, अतः निश्चयेन तस्याः मूर्खतायाः भावः उत्पन्नः यत् चोरयितुं पुष्पाणि सन्ति।”

किमर्थं पुष्पाणि आसन्?”

यतः सूकराः तानि सर्वाणि खादितवन्तः,” इति ब्रह्मचारी त्वरितं उक्तवान्। “उद्यानपालकाः राजकुमारं उक्तवन्तः यत् सूकराः पुष्पाणि शक्येते, अतः सः सूकरान् पुष्पाणि इति निश्चितवान्।”

राजकुमारस्य निर्णयस्य उत्कृष्टतायाः प्रशंसायाः एकं मर्मरः आसीत्; बहवः जनाः अन्यथा निश्चितवन्तः स्युः

उद्याने बहवः अन्ये मनोहराः वस्तवः आसन्तत्र सरोवराः आसन् येषु स्वर्णनीलहरिताः मत्स्याः आसन्, वृक्षाः येषु सुन्दराः शुकाः आसन् ये क्षणे एव बुद्धिमत् वचनानि वदन्ति स्म, मधुमक्षिकाः याः सर्वे लोकप्रियाः गीतानि गायन्ति स्मबेर्था उपरि अधः चलित्वा अत्यन्तं सुखं प्राप्तवती, चिन्तितवती : ‘यदि अहम् एतावती असाधारणा शोभना भवेयम्, तर्हि अहम् एतस्मिन् सुन्दरे उद्याने प्रवेशं कर्तुं शक्नुयाम् एतत् सर्वं द्रष्टुं शक्नुयाम् इति,’ तस्याः त्रीणि पदकानि चलन्ति स्म यदा सा चलति स्म तदा तानि तस्याः स्मारयन्ति स्म यत् सा कियत् शोभना आसीत्तदैव एकः विशालः वृकः उद्यानं प्रविश्य पश्यति स्म यदि सः एकं स्थूलं लघुं वराहं स्वस्य रात्रिभोजनाय ग्रहीतुं शक्नुयात्।”

कः वर्णः आसीत्?” बालाः पृष्टवन्तः, तत्क्षणे एव उत्सुकतायाः वेगेन

सर्वत्र मृत्तिकावर्णः, कृष्णजिह्वः, पाण्डुरधूसरनेत्रः ये अवर्णनीयक्रूरतया दीप्यमाने आस्ताम्उद्याने प्रथमं यत् दृष्टवान् सः बेर्था आसीत्; तस्याः पिनाफोरः अत्यन्तं शुक्लः स्वच्छः आसीत् यत् दूरतः अपि दृश्यते स्मबेर्था वृकं दृष्टवती, चिन्तितवती यत् सः तस्याः दिशि चोरयित्वा गच्छति, सा चिन्तितवती यत् सा कदापि उद्याने प्रवेशं कर्तुं अनुमतवतीसा यथा शक्ति धावितवती, वृकः महत् उत्प्लुत्य उत्प्लुत्य तस्याः पश्चात् गतवान्सा एकं मर्टलवृक्षाणां गुल्मं प्राप्तवती, एकस्मिन् सघने गुल्मे स्वयं गोपितवतीवृकः शाखासु घ्राणं कुर्वन् आगतवान्, तस्य कृष्णजिह्वः मुखात् निर्गच्छन्, पाण्डुरधूसरनेत्रः क्रोधेन दीप्यमानेबेर्था अत्यन्तं भीता आसीत्, चिन्तितवती : ‘यदि अहम् एतावती असाधारणा शोभना भवेयम्, तर्हि अहम् इदानीं नगरे सुरक्षिता भवेयम्।’ तथापि, मर्टलस्य गन्धः अत्यन्तं प्रबलः आसीत् यत् वृकः बेर्थायाः गोपनस्थानं ज्ञातुं शक्तवान्, गुल्माः सघनाः आसन् यत् सः बहुकालं यावत् अन्विष्य अपि तां द्रष्टुं शक्तवान्, अतः सः चिन्तितवान् यत् सः एकं लघुं वराहं ग्रहीतुं गच्छेत्बेर्था अत्यन्तं कम्पितवती यत् वृकः तस्याः समीपे घ्राणं कुर्वन् आसीत्, यदा सा कम्पितवती तदा आज्ञापालनस्य पदकं शोभनाचरणस्य पदकेन सह टिण्टिणायितवत्वृकः यदा गच्छन् आसीत् तदा सः पदकानां टिण्टिणायितं श्रुतवान्, स्थित्वा श्रुतवान्; तानि पुनः एकस्मिन् गुल्मे टिण्टिणायितानि यत् तस्य समीपे आसीत्सः गुल्मं प्रविश्य, तस्य पाण्डुरधूसरनेत्रः क्रूरतया विजयेन दीप्यमाने, बेर्थां बहिः आकृष्य तां अन्तिमं कणं यावत् भक्षितवान्तस्याः यत् अवशिष्टम् आसीत् तत् तस्याः पादत्राणानि, वस्त्राणां खण्डाः, त्रीणि शोभनायाः पदकानि ।”

किम् कश्चित् लघुः वराहः हतः?”

, ते सर्वे पलायिताः।”

कथा दुष्टरूपेण आरब्धा,” लघुकन्यकयोः लघुतमा उक्तवती, “किन्तु तस्याः सुन्दरः अन्तः आसीत्।”

एषा एव सर्वेषु सुन्दरतमा कथा यां अहं श्रुतवती अस्मि,” लघुकन्यकयोः महत्तरा अत्यन्तं निश्चयेन उक्तवती

एषा एव एकमात्रा सुन्दरा कथा यां अहं श्रुतवान् अस्मि,” सिरिलः उक्तवान्

मातुल्याः विरोधी मतम् आगतम्

बालकानां कथयितुं अत्यन्तं अनुचिता कथा! भवती वर्षाणां सावधानशिक्षायाः प्रभावं नष्टवती।”

यदि किमपि,” ब्रह्मचारी उक्तवान्, स्वस्य सामग्रीं संगृह्य रथात् निर्गच्छन्, “अहं तान् दश मिनिष्टानि यावत् शान्तान् कृतवान्, यत् भवती कर्तुं शक्तवती।”

दुःखिता नारी!” सः स्वयं चिन्तितवान् यदा सः टेम्पल्कोम्बस्थानस्य प्लेट्फार्मं गच्छन् आसीत्; “अग्रे षण्मासान् यावत् ते बालकाः तां सार्वजनिके अनुचितायाः कथायाः मागं कुर्वन्तः आसिष्यन्ति!”


Project Gutenberg. 1914CC0/PD. No rights reserved