॥ ॐ श्री गणपतये नमः ॥

क्लोविसः पितृदायित्वेषुकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मेरियन् एगेल्बी क्लोविसेन सह एकमेव विषयं प्रति वदन्ती आसीत् यत् सा सदैव सहर्षं वदतितस्याः सन्ततिः तेषां विविधाः परिपूर्णताः क्लोविसः तादृशे मनोभावे आसीत् यः ग्राहकः इति कथ्यते स्यात्; एगेल्बी-कुटुम्बस्य युवा पीढी, पितृ-प्रभावस्य दीप्तिमत् असंभाव्यवर्णैः चित्रिता, तस्मिन् कस्यचित् उत्साहं जनयति स्मएगेल्बी-महोदया तु द्वयोः अपेक्षया अधिकेन उत्साहेन सहिता आसीत्

त्वं एरिकं प्रति रोचिष्यसे,” सा तर्कपूर्णं तु आशापूर्णं वदति स्मक्लोविसः स्पष्टतया सूचितवान् यत् सः एमी-विलीयोः प्रति अत्यधिकं प्रेमं करिष्यति। “आम्, अहं निश्चितं मन्ये यत् त्वं एरिकं प्रति रोचिष्यसेसर्वे तं तत्क्षणं प्रति आकर्षिताः भवन्तित्वं जानासि, सः सदैव मां तस्य प्रसिद्धस्य युवा-दाविद्-चित्रस्य स्मारयतिअहं विस्मृतवती यत् तत् कस्य कृतिः, परं तत् अतीव प्रसिद्धम् अस्ति।”

तत् मां तस्य प्रति विरोधं कर्तुं पर्याप्तं स्यात्, यदि अहं तस्य सह अधिकं समयम् अपश्यम्,” क्लोविसः अवदत्। “केवलं कल्पयतु यत् नीलाम-सेतु-क्रीडायाम्, उदाहरणार्थम्, यदा अहं मम सहभागिनः मूल-घोषणां प्रति मनः संकेन्द्रितं कर्तुं प्रयत्नं करोमि, तथा मम प्रतिद्वन्द्विनः मूलतः त्यक्तानि वस्त्राणि स्मर्तुं प्रयत्नं करोमि, तदा किं भवेत् यदि कोऽपि सततं मां युवा-दाविद्-चित्रस्य स्मारयतितत् अतीव उन्मादकं स्यात्यदि एरिकः तत् करिष्यति तर्हि अहं तं द्वेष्टुं प्रारभे।”

एरिकः सेतुं क्रीडति,” एगेल्बी-महोदया गर्वेण अवदत्

सः क्रीडति वा?” क्लोविसः अपृच्छत्; “किमर्थं ?”

मम कस्यापि बालकस्य कार्ड-क्रीडाः शिक्षिताः,” एगेल्बी-महोदया अवदत्; “द्राफ्ट्स्-हाल्मा-तादृशाः क्रीडाः अहं प्रोत्साहयामिएरिकः अतीव अद्भुतः द्राफ्ट्स्-क्रीडकः इति मन्यते।”

त्वं तव कुटुम्बस्य मार्गे भयानकानि जोखिमानि स्तृणोषि,” क्लोविसः अवदत्; “मम मित्रं यः कारागृह-पुरोहितः आसीत् सः मां अवदत् यत् तस्य दृष्टिपथे आगतानां सर्वेषां दुष्टतमानां अपराधिनां मध्ये, मृत्युदण्डं दीर्घकालीनं कारावासं वा प्राप्तवन्तः, तेषु एकः अपि सेतु-क्रीडकः आसीत्अन्यतः, सः तेषु द्वौ निपुणौ द्राफ्ट्स्-क्रीडकौ जानाति स्म।”

अहं पश्यामि यत् मम पुत्राः अपराधिनां वर्गेण किं सम्बन्धं धरन्ति,” एगेल्बी-महोदया क्रोधेन अवदत्। “ते अतीव सावधानतया पालिताः सन्ति, अहं त्वां विश्वासयामि यत्।”

तत् दर्शयति यत् त्वं चिन्तिता आसीः यत् ते कथं परिणमिष्यन्ति इति,” क्लोविसः अवदत्। “अधुना, मम माता मां पालयितुं कदापि चिन्तिता आसीत्सा केवलं तत् पश्यति स्म यत् अहं उचित-अन्तरालेषु प्रहारं प्राप्नोमि तथा सही-असही-योः अन्तरं शिक्षितवान् अस्मि; किञ्चित् अन्तरं अस्ति, त्वं जानासि, परं अहं तत् विस्मृतवान् अस्मि।”

सही-असही-योः अन्तरं विस्मृतवान्!” एगेल्बी-महोदया आश्चर्येण अवदत्

भवतः, अहं प्राकृतिक-इतिहासं अन्यानि विषयान् एकस्मिन् समये गृहीतवान्, तथा एकः सर्वं स्मर्तुं शक्नोति, वा? अहं सार्दिनियन्-डोर्माउस्-सामान्य-प्रकारयोः अन्तरं जानाति स्म, तथा व्राय्-नेक्-कुक्कुटयोः मध्ये कः अस्माकं तीरं प्रथमं प्राप्नोति, अथवा विपरीतं, तथा वाल्रस्-परिपक्वतां प्राप्तुं कियत् समयं गृह्णाति इति जानाति स्म; अहं विश्वसिमि यत् त्वं तादृशानि विषयान् कदाचित् जानाति स्म, परं अहं शपथं करोमि यत् त्वं तानि विस्मृतवती।”

तानि विषयाः महत्त्वपूर्णाः सन्ति,” एगेल्बी-महोदया अवदत्, “परं—”

तत् यत् अहं त्वं तानि विस्मृतवन्तौ स्मः तत् सिद्धयति यत् ते महत्त्वपूर्णाः सन्ति,” क्लोविसः अवदत्; “त्वं अवश्यं अवलोकितवती यत् सदैव महत्त्वपूर्णाः विषयाः विस्मृताः भवन्ति, यदा तु जीवनस्य तुच्छाः अनावश्यकाः तथ्याः स्मृतौ स्थिराः भवन्तितत्र मम सहोदरा एडिथा क्लब्बर्ले, उदाहरणार्थम्; अहं कदापि विस्मरामि यत् तस्याः जन्मदिनं अक्टोबर-मासस्य द्वादशे दिनाङ्के भवतितस्याः जन्मदिनस्य दिनाङ्कः मम प्रति अतीव उदासीनः अस्ति, अथवा सा जाता वा इति; उभौ तथ्यौ मम प्रति अतीव तुच्छौ, अनावश्यकौ वामम अन्याः बहवः सहोदराः सन्ति येषां सह गन्तुं शक्यतेअन्यतः, यदा अहं हिल्डेगार्ड् श्रब्ले-सह निवसामि तदा अहं कदापि स्मरामि यत् तस्याः प्रथमः पतिः तस्याः अप्रशस्तं यशः टर्फ्-स्टक्-एक्स्चेञ्ज्-योः कुत्र प्राप्तवान् इति, तथा सा अनिश्चितता क्रीडा-वित्तं संभाषणात् तत्क्षणं बहिष्करोतियात्रां अपि कदापि उल्लेखितुं शक्यते, यतः तस्याः द्वितीयः पतिः स्थायित्वेन विदेशे निवसितवान्।”

श्रब्ले-महोदया अहं अतीव भिन्नेषु वृत्तेषु चलावः,” एगेल्बी-महोदया कठोरतया अवदत्

हिल्डेगार्डं जानाति यः कोऽपि तां वृत्ते चलन्तीं इति कदापि आक्षिपेत्,” क्लोविसः अवदत्; “तस्याः जीवनस्य दृष्टिः अनवरत-धावनं अक्षय-पेट्रोल-सामग्रीसहितं प्रतीयतेयदि सा अन्यं कञ्चित् पेट्रोलस्य मूल्यं दातुं प्राप्नोति तर्हि तत् अधिकं श्रेयस्करम्अहं त्वां प्रति स्वीकर्तुं लज्जे यत् सा मां अन्याः याः काश्चित् महिलाः चिन्तयितुं शक्नोमि तासां अपेक्षया अधिकं शिक्षितवती।”

किं प्रकारस्य ज्ञानम्?” एगेल्बी-महोदया न्यायाधीशस्य वातावरणेन अवदत्, यः निर्णयं कर्तुं प्रयत्नं करोति स्म बिना निर्णय-पेटिकां त्यक्त्वा

भवतः, अन्येषु विषयेषु, सा मां लब्स्टरस्य पाकस्य चतुर्भिः विभिन्नैः उपायैः परिचितं कृतवती,” क्लोविसः कृतज्ञतया अवदत्। “तत्, निश्चयेन, त्वां प्रति आकर्षितं करिष्यति; ये जनाः कार्ड्-टेबलस्य सुखानां त्यागं कुर्वन्ति ते नितरां भोजन-टेबलस्य सूक्ष्माः सम्भावनाः प्रशंसितुं शक्नुवन्तिअहं मन्ये यत् तेषां प्रबुद्ध-आनन्दस्य शक्तयः अप्रयोगात् शुष्काः भवन्ति।”

मम पितृव्या लब्स्टरं भक्षयित्वा अतीव अस्वस्था अभवत्,” एगेल्बी-महोदया अवदत्

अहं विश्वसिमि, यदि अहं तस्याः इतिहासं अधिकं जानीयाम् तर्हि अहं जानीयाम् यत् सा लब्स्टरं भक्षयित्वा पूर्वं बहुवारं अस्वस्था अभवत्किं त्वं तत् तथ्यं गोपयसि यत् सा मसूरिका-इन्फ्लुएन्जा-स्नायु-शिरःशूल-हिस्टीरिया-तादृशानि रोगानि प्राप्तवती आसीत्, लब्स्टरं भक्षयित्वा पूर्वम्? याः पितृव्याः कदापि अस्वस्थाः अभवन् ताः अतीव दुर्लभाः; वस्तुतः, अहं व्यक्तिगततया कस्याश्चित् जानामिनिश्चयेन यदि सा द्विसप्ताहस्य शिशुः भूत्वा तत् भक्षितवती तर्हि तत् तस्याः प्रथमं रोगःतस्याः अन्तिमं अभविष्यत्परं यदि तत् तथ्यम् आसीत् तर्हि अहं मन्ये यत् त्वं तत् कथितवती।”

अहं गन्तव्यः अस्मि,” एगेल्बी-महोदया तादृशे स्वरे अवदत् यः पूर्णतया निर्जीवः आसीत् यत् किञ्चित् अपि खेदं आसीत्

क्लोविसः सुन्दरतया अनिच्छया उत्थितवान्

अहं एरिकस्य विषये अस्माकं लघु-संभाषणं अतीव आनन्दितवान् अस्मि,” सः अवदत्; “अहं कदाचित् तं मिलितुं प्रतीक्षां करोमि।”

सुप्रभातम्,” एगेल्बी-महोदया शीतलतया अवदत्; सा यत् अतिरिक्तं वचनं तस्याः कण्ठस्य पृष्ठे अवदत् तत् आसीत्

अहं सावधानं भविष्यामि यत् त्वं कदापि मिलिष्यसि!”


Project Gutenberg. 1914CC0/PD. No rights reserved