“दोरा बिट्थोल्ज् गुरुवासरे आगच्छति” इति श्रीमती सङ्ग्रेल् अवदत्।
“अयं गुरुवासरः?” इति क्लोविस् अपृच्छत्।
तस्य माता शिरः अचालयत्।
“त्वं तु तत् कृतवती, न वा?” इति सः हसन् अवदत्; “जेन मार्ट्लेट् अत्र पञ्चदिनानि एव अस्ति, सा च कदापि द्विसप्ताहात् न्यूनं न तिष्ठति, यद्यपि सा निश्चितं सप्ताहं याचिता। त्वं तां गुरुवासरात् पूर्वं गृहात् निष्कासयितुं न शक्ष्यसि।”
“किमर्थं करवाणि?” इति श्रीमती सङ्ग्रेल् अपृच्छत्; “सा च दोरा मित्रे, न वा? यथा मम स्मरणं ते पूर्वं मित्रे आस्ताम्।”
“पूर्वं आस्ताम्; एतत् एव ते अधिकं कटुकाः सन्ति। प्रत्येका अनुभवति यत् सा स्वक्रोडे सर्पं पालितवती। मानवस्य क्रोधस्य ज्वालां प्रज्वालयितुं न किमपि तावत् यावत् स्वक्रोडं सर्पाणां आरोग्यालयत्वेन उपयुक्तं इति ज्ञानं।”
“किन्तु किम् घटितम्? किमपि कश्चित् कलहं करोति वा?”
“न तथा” इति क्लोविस् अवदत्; “कुक्कुटः तयोः मध्ये आगतः।”
“कुक्कुटः? कः कुक्कुटः?”
“सः कांस्यलेघोर्न् इति वा कश्चित् विदेशी प्रजातिः आसीत्, दोरा च तं जेनाय अतिविदेशी मूल्येन विक्रीतवती। ते उभे पुरस्कारकुक्कुटानां प्रेमिण्यौ, त्वं जानासि, जेना चिन्तयति यत् सा स्वधनं वंशजकुक्कुटानां महाकुटुम्बे प्रतिलप्स्यते। सः पक्षी अण्डानां व्यसनात् विरतः इति प्रकटितः, च तयोः स्त्रीणां मध्ये याः पत्रिकाः प्रेषिताः ताः कथं निन्दापूर्णवाक्यानि पत्रे लिखितुं शक्यन्ते इति प्रकटनं आसीत्।”
“कियत् हास्यास्पदम्!” इति श्रीमती सङ्ग्रेल् अवदत्। “किमपि तयोः मित्रं कलहं शमयितुं न शक्नोति वा?”
“जनाः प्रयत्नं कृतवन्तः” इति क्लोविस् अवदत्, “किन्तु तत् ‘फ्लिजेन्डे होल्लान्डर्’ इति वात्यायाः संगीतं शमयितुम् इव आसीत्। जेना स्वकानि अतिनिन्दापूर्णवाक्यानि प्रतिग्रहीतुं इच्छति यदि दोरा कुक्कुटं प्रतिग्रहीष्यति, किन्तु दोरा अवदत् यत् एतत् स्वकृतं दोषं स्वीकर्तुम् इव स्यात्, त्वं जानासि यत् सा व्हाइट्चैपल् इति स्थाने दरिद्रभूमिं स्वीकर्तुं इव तत् कर्तुं चिन्तयेत्।”
“एतत् अतिकष्टकरं स्थितिः” इति श्रीमती सङ्ग्रेल् अवदत्। “त्वं मन्यसे यत् ते परस्परं न वदिष्यन्ति वा?”
“विपरीतं, तेषां वार्तालापं विरमयितुं एव कष्टं भविष्यति। तयोः परस्परं आचरणस्य चरित्रस्य विषये याः टिप्पण्यः ताः अद्यावधि एतावता नियन्त्रिताः यत् केवलं चतुःपलं सरलवाक्यं पेन्न्यर्थं डाकद्वारा प्रेषितुं शक्यते।”
“अहं दोरां निवारयितुं न शक्नोमि” इति श्रीमती सङ्ग्रेल् अवदत्। “अहं तस्याः आगमनं एकवारं स्थगितवती, च जेना स्वनिर्धारितद्विसप्ताहात् पूर्वं निर्गच्छेत् इति चमत्कारं विना न किमपि।”
“चमत्काराः मम क्षेत्रे सन्ति” इति क्लोविस् अवदत्। “अहं अत्र अतिप्रत्याशावान् न अस्मि किन्तु मम श्रेष्ठं करिष्यामि।”
“यावत् त्वं मां न प्रवेशयसि—” इति तस्य माता निर्दिष्टवती।
“सेवकाः किञ्चित् कष्टकराः सन्ति” इति क्लोविस् मर्मरितवान्, यदा सः भोजनानन्तरं धूम्रपानगृहे उपविष्टः आसीत्, जेन मार्ट्लेट् सह असम्बद्धं वार्तालापं कुर्वन्, कोक्टेल् इति पदार्थस्य सामग्रीं संयोजयन्, यत् सः एला व्हीलर् विल्कोक्स् इति नाम्ना अश्रद्धया पेटेन्ट् कृतवान् आसीत्। सः अंशतः पुरातनब्राण्डी अंशतः क्युराकोआ इति संयुक्तः आसीत्; अन्याः सामग्र्यः अपि आसन्, किन्तु ताः कदापि अनियन्त्रितरूपेण प्रकटिताः न आसन्।
“सेवकाः कष्टकराः!” इति जेना उत्कण्ठया उक्तवती, यथा शिकारी पशुः उच्चमार्गं त्यक्त्वा तृणं स्वपादतले अनुभवति तथा विषये प्रविष्टवती; “अहं मन्ये यत् ते कष्टकराः सन्ति! अस्य वर्षस्य सेवकान् प्राप्तुं यत् कष्टं अहं अनुभूतवती तत् त्वं न विश्वसेः। किन्तु अहं न पश्यामि यत् त्वं किमर्थं शिकायतं करोषि—त्वयाः माता स्वसेवकेषु अतिभाग्यवती। स्टरिज्, उदाहरणार्थम्—सः त्वया सह वर्षेभ्यः अस्ति, अहं निश्चितं मन्ये यत् सः बट्लर् इति गच्छन् उत्तमः अस्ति।”
“एतत् एव कष्टम्” इति क्लोविस् अवदत्। “यदा सेवकाः त्वया सह वर्षेभ्यः सन्ति तदा ते वास्तविकं कष्टकराः भवन्ति। ‘अद्य अत्र, श्वः गतः’ इति प्रकारस्य सेवकाः महत्त्वं न ददति—त्वं केवलं तान् प्रतिस्थापयितुं अर्हसि; स्थायिनः उत्तमाश्च सेवकाः एव वास्तविकं चिन्ता सन्ति।”
“किन्तु यदि ते सन्तोषं ददति—”
“तत् तेषां कष्टं दातुं न निवारयति। अधुना, त्वं स्टरिज् इति उक्तवती—सः एव स्टरिज् आसीत् यं चिन्तयन् अहं सेवकाः कष्टकराः इति उक्तवान्।”
“उत्तमः स्टरिज् कष्टकरः! अहं न विश्वसिमि।”
“अहं जानामि यत् सः उत्तमः अस्ति, च वयं तं विना न शक्नुमः; सः एषः विश्वसनीयः तत्त्वः अस्य अव्यवस्थितगृहे। किन्तु तस्य अत्यन्तं व्यवस्थितत्वं तस्य प्रभावं कृतवत्। त्वं कदापि चिन्तितवती वा यत् कियत् भवेत् यदि जीवनस्य अधिकांशं समयं समाने परिवेशे सम्यक् प्रकारेण सम्यक् कार्यं निरन्तरं कर्तुं? यत् रजतं काचं च मेजलिनं च कस्मिन् अवसरे उपयोक्तव्यं स्थापयितव्यं च इति ज्ञातुं आदेष्टुं च, यत् तलघरं पान्थ्री प्लेटकपाटं च सूक्ष्मरूपेण निर्मितेन अविचलितेन प्रशासनेन नियन्त्रितं कर्तुं, निर्घोषं अग्राह्यं सर्वत्रवर्तिनं च, स्वविभागस्य विषये सर्वज्ञं च भवितुं?”
“अहं उन्मादं प्राप्नुयाम्” इति जेना दृढतया अवदत्।
“तथैव” इति क्लोविस् चिन्तनपूर्वकं स्वकृतं एला व्हीलर् विल्कोक्स् इति पीत्वा अवदत्।
“किन्तु स्टरिज् उन्मादं न प्राप्तवान्” इति जेना जिज्ञासया अवदत्।
“अधिकांशविषयेषु सः अत्यन्तं स्थिरः विश्वसनीयः च” इति क्लोविस् अवदत्, “किन्तु कदाचित् सः अत्यन्तं हठीभूतभ्रमेण ग्रस्तः भवति, च तस्मिन् समये सः केवलं कष्टकरः एव न भवति किन्तु निश्चितं लज्जाकरः अपि।”
“कः प्रकारः भ्रमस्य?”
“दुर्भाग्यवशात् ते सामान्यतः गृहपार्ट्याः अतिथिं केन्द्रीकुर्वन्ति, च तत्र एव कष्टं भवति। उदाहरणार्थम्, सः मतिल्डा शेरिंघमं प्रोफेट् एलियाह् इति मन्यते स्म, च यत् सः एलियाह् इति इतिहासे स्मरति तत् केवलं वन्यप्रदेशे काकानां प्रकरणम् आसीत्, सः मतिल्डायाः स्वकीयान् भोजनव्यवस्थानां हस्तक्षेपं कर्तुं निर्णीतवान्, प्रातःकाले तस्यै चायं प्रेषयितुं न अनुमतवान्, च यदि सः मेजे सेवां कुर्वन् आसीत् तदा सः तां पूर्णतया उपेक्षितवान् पात्राणि परिवर्तयन्।”
“कियत् अप्रियम्। त्वं तत् विषये किम् अकरोः?”
“ओह्, मतिल्डा किञ्चित् प्रकारेण भोजिता जाता, किन्तु तस्याः आगमनं संक्षिप्तं कर्तुं एव उत्तमं इति निर्णीतम्। एतत् एव कर्तव्यम् आसीत्” इति क्लोविस् किञ्चित् जोरेन अवदत्।
“अहं तत् न कृतवती” इति जेना अवदत्, “अहं तं किञ्चित् प्रकारेण सन्तोषयितवती। अहं निश्चितं न गतवती।”
क्लोविस् भ्रूं कुटिलीकृतवान्।
“यदा जनाः एताः विचाराः स्वमस्तिष्के प्राप्नुवन्ति तदा तान् सन्तोषयितुं सदैव उचितं न भवति। यदि त्वं तान् प्रोत्साहयसि तर्हि ते कियत् दूरं गच्छेयुः इति ज्ञातुं न शक्यते।”
“त्वं न कथयसि यत् सः भयङ्करः भवेत् वा?” इति जेना किञ्चित् चिन्तया अपृच्छत्।
“कदापि निश्चितं न भवति” इति क्लोविस् अवदत्; “कदाचित् सः अतिथिं विषये किञ्चित् विचारं प्राप्नोति यत् दुर्भाग्यपूर्णं परिणामं प्राप्नुयात्। एतत् एव अधुना मां चिन्तयति।”
“किम्, सः अत्र कस्यचित् विषये किञ्चित् मनोरञ्जनं प्राप्तवान् वा?” इति जेना उत्साहेन अपृच्छत्; “कियत् रोमाञ्चकरम्! कृपया मां कथय कः अस्ति।”
“त्वम्” इति क्लोविस् संक्षिप्तं अवदत्।
“अहम्?”
क्लोविस् शिरः अचालयत्।
“सः मां किं मन्यते?”
“राज्ञी ऐन्” इति अप्रत्युत्तरम् आसीत्।
“राज्ञी ऐन्! कः विचारः। किन्तु, किमपि, तस्याः विषये किमपि भयङ्करं न अस्ति; सा अत्यन्तं नीरसा व्यक्तित्वं अस्ति।”
“परम्परा राज्ञ्याः ऐन् इति विषये किं कथयति?” इति क्लोविस् किञ्चित् कठोरतया अपृच्छत्।
“अहं यत् स्मरामि तत् केवलं ‘राज्ञी ऐन् मृता’ इति उक्तिः।”
“तथैव” इति क्लोविस्, एला व्हीलर् विल्कोक्स् इति पात्रं निरीक्ष्य, “मृता।”
“त्वं कथयसि यत् सः मां राज्ञ्याः ऐन् इति प्रेतं मन्यते वा?” इति जेना अपृच्छत्।
“प्रेतः? प्रिये न। न कश्चित् प्रेतः इति श्रुतवान् यः प्रातःकाले अवतरति च वृक्कान् टोस्टं च मधु च स्वस्थेन अभिलाषेण खादति। न, त्वं अत्यन्तं जीविता समृद्धा च इति तथ्यं तं विस्मययति क्रुद्धयति च। तस्य जीवनं यावत् सः राज्ञीं ऐन् इति सर्वं मृतं समाप्तं च इति मन्यते, ‘राज्ञी ऐन् इव मृतः’ इति त्वं जानासि; च अधुना सः तव पात्रं मध्याह्नभोजने सायंभोजने च पूरयितुं तव डब्लिन् अश्वप्रदर्शनस्य आनन्दस्य वर्णनं श्रोतुं च अर्हति, च स्वाभाविकरूपेण सः अनुभवति यत् त्वयि किमपि अत्यन्तं दोषः अस्ति।”
“किन्तु सः मम विषये निश्चितं शत्रुतापूर्णः न भवेत् वा?” इति जेना चिन्तया अपृच्छत्।
“अहं न तावत् तत्र अत्यन्तं भीतः अभवम् यावत् अद्य मध्याह्नभोजनसमयः” इति क्लोविसः उक्तवान्; “अहं तं त्वां प्रति अत्यन्तं भयङ्करं दृष्ट्वा मुखं विकृतं कुर्वन्तं श्रुतवान् यत् ‘सा बहुकालात् मृता भवितुम् अर्हति, कश्चित् तत् कर्तुम् अर्हति।’ इति। तस्मात् कारणात् अहं त्वां प्रति एतत् विषयं उक्तवान्।”
“इदं अत्यन्तं भयङ्करम्” इति जेन उक्तवती; “त्वां माता एतत् विषयं तत्क्षणम् एव श्रोतुम् अर्हति।”
“मम माता एतस्य विषयस्य एकं अपि शब्दं न श्रोतुम् अर्हति” इति क्लोविसः उत्साहेन उक्तवान्; “तस्याः अत्यन्तं मनः खिन्नं भविष्यति। सा सर्वत्र स्टर्जं प्रति आश्रिता अस्ति।”
“किन्तु सः कदापि मां हन्तुम् शक्नोति” इति जेन प्रतिवादं कृतवती।
“न कदापि; सः सर्वं अपराह्नं रजतपात्रैः व्यस्तः अस्ति।”
“त्वं सर्वदा सावधानं भवितुम् अर्हसि तथा कस्यापि हिंसात्मकप्रहारं निवारयितुम्” इति जेन उक्तवती, दुर्बलस्य जिद्दस्य स्वरेण यत् “इदं अत्यन्तं भयङ्करं स्थितिः अस्ति, यत्र उन्मत्तः भृत्यः त्वां प्रति कस्यापि तरवारस्य इव लम्बमानः अस्ति, किन्तु अहं निश्चितं मम आगमनं संक्षिप्तं कर्तुं न इच्छामि।”
क्लोविसः स्वगले अत्यन्तं शपथं कृतवान्; चमत्कारः स्पष्टं असफलः आसीत्।
अग्रिमे प्रातः विलम्बितं प्रातराशं कृत्वा सभागृहे क्लोविसः स्वस्य अन्तिमं प्रेरणां प्राप्तवान् यदा सः जीर्णं पुट्टरं मार्जयन् आसीत्।
“कुत्र मिस् मार्टलेट्?” इति सः भृत्यं पृष्टवान्, यः तदा सभागृहं तिर्यक् गच्छन् आसीत्।
“प्रातःकाले पत्राणि लिखन्ती, महोदय” इति स्टर्ज उक्तवान्, यत् तस्य प्रश्नकर्ता पूर्वम् एव जानाति स्म।
“सा तस्याः प्राचीनस्य टोकरीहतकस्य खड्गस्य लेखं अनुकर्तुम् इच्छति” इति क्लोविसः उक्तवान्, भित्तौ लम्बमानं प्राचीनं शस्त्रं दर्शयन्। “त्वं तां प्रति तत् नेतुम् इच्छामि; मम हस्तौ तैलेन परिपूर्णौ स्तः। कोशं विना तत् नेतुम्, तत् कम्पनं भविष्यति।”
भृत्यः खड्गं निष्कासितवान्, यः स्वस्य सुसंरक्षितं वृद्धावस्थायां अपि तीक्ष्णः उज्ज्वलः च आसीत्, तं प्रातःकक्षं प्रति नीतवान्। लेखनमेजस्य समीपे एकं द्वारं आसीत् यत् पृष्ठस्य सोपानं प्रति गच्छति; जेन तेन द्वारेण विद्युत् वेगेन अदृश्यं जाता यत् भृत्यः संशयं प्राप्तवान् यत् सा तं प्रविष्टं दृष्टवती किम्। अर्धघण्टापरं क्लोविसः तां तस्याः शीघ्रं संगृहीतं सामानं च स्टेशनं प्रति नीतवान्।
“मम माता अत्यन्तं क्रुद्धा भविष्यति यदा सा स्वस्य अश्वारोहणात् आगत्य त्वां गतां द्रक्ष्यति” इति सः गच्छन्तीं अतिथिं उक्तवान्, “किन्तु अहं कांश्चित् कथाः निर्मास्यामि यत् त्वां प्रति आपत्कालीनं तारं आगतम्। स्टर्ज विषये अनावश्यकं भयं तस्याः न कर्तुम् अर्हति।”
जेन क्लोविसस्य अनावश्यकभयस्य विचारं प्रति सूक्ष्मं नासिकां कृतवती, तथा युवकं प्रति अत्यन्तं असभ्यं भवितुम् इच्छति स्म यः मध्याह्नभोजनपेटिकां प्रति चिन्तापूर्णं पृष्टवान्।
चमत्कारः स्वस्य उपयोगितायाः कांश्चित् हानिं प्राप्तवान् यत् डोरा तस्याः आगमनस्य तिथिं विलम्बयितुं तदैव पत्रं लिखितवती, किन्तु किमपि सति, क्लोविसः एकः एव मानवः अस्ति यः जेन मार्टलेट् तस्याः प्रवासस्य समयसारण्याः बहिः नीतवान्।