॥ ॐ श्री गणपतये नमः ॥

लौराकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

त्वं वास्तविकं मरणं प्राप्स्यसि, किम्?” इति अमाण्डया पृष्टम्

मम चिकित्सकस्य अनुमतिः अस्ति यावत् मङ्गलवासरं जीवितुम्,” इति लौरा उक्तवती

किन्तु अद्य शनिवासरः; इदं गम्भीरम्!” इति अमाण्डा आश्चर्यचकिता अभवत्

अहं जानामि यत् इदं गम्भीरं भवेत्; निश्चयेन अद्य शनिवासरः,” इति लौरा उक्तवती

मरणं सदैव गम्भीरम्,” इति अमाण्डा उक्तवती

अहं उक्तवती यत् अहं मरणं प्राप्स्यामिअहं सम्भवतः लौरा इति भावं त्यक्ष्यामि, किन्तु अहं किमपि भविष्यामिकस्यचित् प्राणिनः रूपे, अहं मन्येपश्य, यदा कोऽपि जीवने साधुः भवति, तदा सः निम्नतरे जीवे पुनर्जन्मं प्राप्नोतिचिन्तयतः मया साधुः भवम्अहं क्षुद्रा, नीचा, प्रतिशोधपरायणा अभवम्, यदा परिस्थितयः तादृशं कार्यं समर्थयन्ति स्म।”

परिस्थितयः कदापि तादृशं कार्यं समर्थयन्ति,” इति अमाण्डा शीघ्रं उक्तवती

यदि त्वं मन्यसे,” इति लौरा उक्तवती, “एग्बर्टः परिस्थितिः अस्ति या तादृशं कार्यं समर्थयेत्त्वं तस्य पत्नी असितत् भिन्नम्; त्वं तं प्रेम, सम्मानं, सहनं कर्तुं प्रतिज्ञां कृतवती असि: अहं कृतवती।”

अहं पश्यामि यत् एग्बर्टे दोषः अस्ति,” इति अमाण्डा प्रतिवादं कृतवती

अहं मन्ये यत् दोषः मम भागे अस्ति,” इति लौरा निर्विकारं स्वीकृतवती; “सः केवलं क्षमाकारणं अभवत्सः एकदा क्षुद्रं, क्रुद्धं कोलाहलं कृतवान्, यदा अहं गोष्ठात् कोल्ली-शावकान् क्रीडार्थं नीतवती।”

ते तस्य बिन्दुयुक्त-ससेक्स-कुक्कुटानाम् शावकान् अनुधावितवन्तः, द्वौ कुक्कुट्यौ नीडात् अपसारितवन्तः, पुष्पवाटिकां सम्पूर्णं धावितवन्तःत्वं जानासि यत् सः स्वकीय-कुक्कुट-उद्यानयोः कियत् निष्ठावान् अस्ति।”

यद्यपि, सः सम्पूर्णं सायंकालं तस्य विषये वक्तुं आवश्यकवान्, तदनन्तरं उक्तवान्, ‘अधुना अधिकं वदामःइति यदा अहं वादस्य आनन्दं प्राप्तुम् आरब्धवतीतत्र मम क्षुद्रा प्रतिशोधपरायणा प्रतिक्रिया आगता,” इति लौरा अनुतापरहितं हसन्ती उक्तवती; “अहं शावक-घटनायाः अनन्तरदिने बिन्दुयुक्त-ससेक्स-कुक्कुटानां सम्पूर्णं कुटुम्बं तस्य अङ्कुर-शालायां प्रवेशितवती।”

कथं त्वं तत् कर्तुं शक्तवती?” इति अमाण्डा आश्चर्यचकिता अभवत्

तत् अतीव सरलम् आसीत्,” इति लौरा उक्तवती; “द्वे कुक्कुट्यौ अण्डानि दातुं प्रतिमां कृतवत्यौ, किन्तु अहं दृढा आसम्।”

वयं मन्यामहे यत् तत् दुर्घटना आसीत्!”

पश्य,” इति लौरा पुनः उक्तवती, “अहं वास्तविकं कारणानि प्राप्नोमि यत् मम अग्रिमः जन्मः निम्नतरे जीवे भविष्यतिअहं कस्यचित् प्राणिनः रूपे भविष्यामिअन्यथा, अहं स्वकीये मार्गे दुष्टा आसम्, अतः अहं मन्ये यत् अहं सुन्दरं प्राणिनः रूपे भविष्यामि, किमपि सुन्दरं सजीवं, क्रीडाप्रियं उदाहरणार्थं, जलमार्जारः।”

अहं त्वां जलमार्जाररूपे कल्पयितुं शक्नोमि,” इति अमाण्डा उक्तवती

अहं मन्ये यत् त्वं मां देवदूतरूपे कल्पयितुं शक्नोषि, यदि तत् आगच्छति,” इति लौरा उक्तवती

अमाण्डा मौनं अवलम्बतसा शक्तवती

व्यक्तिगतरूपेण अहं मन्ये यत् जलमार्जारजीवनं सुखदं भवेत्,” इति लौरा पुनः उक्तवती; “सम्पूर्णं वर्षं सल्मन्-मांसं भोक्तुं, मत्स्यानां स्वगृहेषु गृहीत्वा आनन्दं प्राप्तुं, यावत् ते त्वया प्रदर्शितं मत्स्यं ग्रहीतुं उद्युक्ताः भवन्ति; सुन्दरं सुगठितं शरीरम्—”

जलमार्जार-श्वानानां चिन्तां कुरु,” इति अमाण्डा अन्तरायं कृतवती; “कियत् भयङ्करं भवेत् यदि त्वं अन्वेषितः, उत्पीडितः अन्ततः मरणं प्राप्नुयाः!”

अर्ध-परिवेशस्य दर्शकैः सह क्रीडा सुखदं भवेत्, तथा इदं शनिवासरात् मङ्गलवासरपर्यन्तं मरणं अपेक्षया गर्हितं भवेत्; तदनन्तरं अहं अन्यत् किमपि भविष्यामियदि अहं मध्यमसाधुः जलमार्जारः अभविष्यम्, तर्हि अहं मनुष्यरूपे पुनः आगमिष्यम्; सम्भवतः किमपि प्राचीनम्एकः लघुः ब्राउनः, अनावृतः नूबियन-बालकः, अहं मन्ये।”

त्वं गम्भीरा भवेः इति अहं इच्छामि,” इति अमाण्डा निःश्वस्य उक्तवती; “त्वं वास्तविकं गम्भीरा भवितुं आवश्यकं यदि त्वं केवलं मङ्गलवासरपर्यन्तं जीवितुं प्राप्स्यसि।”

वास्तविकतः लौरा सोमवासरे मृता अभवत्

अतीव विचलितं,” इति अमाण्डा स्वकीय-मामा-श्रीमन्तं लुल्वर्थ-क्वेन्-महोदयं प्रति शोचितवती। “अहं बहून् जनान् गोल्फ-मत्स्यग्रहणार्थं आमन्त्रितवती, रोडोडेन्ड्रान् अतीव सुन्दराः सन्ति।”

लौरा सदैव अविचारिता आसीत्,” इति सर् लुल्वर्थः उक्तवान्; “सा गुडवुड-सप्ताहे जाता, गृहे राजदूतः आसीत् यः शिशून् द्वेष्टि स्म।”

सा अतीव उन्मत्ताः विचाराः आसीत्,” इति अमाण्डा उक्तवती; “त्वं जानासि किम् तस्याः कुटुम्बे कस्यचित् उन्मादः आसीत्?”

उन्मादः? , अहं श्रुतवान्तस्याः पिता पश्चिम-केन्सिङ्टन्-नगरे निवसति, किन्तु अहं मन्ये यत् सः अन्यविषयेषु सम्यक् अस्ति।”

तस्याः विचारः आसीत् यत् सा जलमार्जाररूपे पुनर्जन्मं प्राप्स्यति,” इति अमाण्डा उक्तवती

पुनर्जन्मस्य तादृशाः विचाराः पश्चिमेऽपि सामान्याः सन्ति,” इति सर् लुल्वर्थः उक्तवान्, “यत् तान् उन्मादस्य रूपेण निरूपयितुं शक्यतेलौरा अस्मिन् जीवने अतीव अज्ञेया आसीत्, अतः अहं इच्छामि यत् अहं नियमान् निरूपयामि यत् सा परलोके किं करिष्यति।”

त्वं मन्यसे यत् सा वास्तविकं कस्यचित् प्राणिनः रूपे परिवर्तिता अभवत्?” इति अमाण्डा पृष्टवतीसा तेषां जनानाम् मध्ये ये स्वमतानि सहजं रूपयन्ति तेषां मध्ये आसीत्

तदा एग्बर्टः नाश्तकक्षं प्रविष्टवान्, शोकस्य भावं धारयन् यत् लौरायाः मरणं स्वयमेव तस्य कारणं आसीत्

मम चत्वारः बिन्दुयुक्त-ससेक्स-कुक्कुटाः हताः,” इति सः उक्तवान्; “ते चत्वारः ये शुक्रवासरे प्रदर्शनाय गन्तुम् आसन्एकः तेषां नूतन-कार्नेशन-वाटिकायाः मध्ये आकृष्टः, भक्षितः मम श्रेष्ठा पुष्पवाटिका, मम श्रेष्ठाः कुक्कुटाः विनाशाय चिताः; एतत् प्रायः एवं प्रतीयते यत् तत् प्राणी यत् तत् कृतवान् सः अल्पसमये यथासम्भवं विनाशकारी भवितुं विशेषज्ञानं धारयति स्म।”

किम् तत् शृगालः आसीत्?” इति अमाण्डा पृष्टवती

अधिकं नकुलः इव प्रतीयते,” इति सर् लुल्वर्थः उक्तवान्

,” इति एग्बर्टः उक्तवान्, “सर्वत्र जालयुक्त-पादचिह्नानि आसन्, वयं तानि अनुसृत्य उद्यानस्य अधः स्थितं प्रवाहं प्रति गतवन्तः; स्पष्टतया जलमार्जारः।”

अमाण्डा शीघ्रं गुप्तं सर् लुल्वर्थं प्रति दृष्टिपातं कृतवती

एग्बर्टः इतस्ततः चलितुं असमर्थः आसीत्, सः कुक्कुटवाटिकायाः सुरक्षां दृढीकर्तुं बहिः गतवान्

अहं मन्ये यत् सा अन्त्येष्टिक्रियायाः समाप्तेः प्रतीक्षां कृतवती,” इति अमाण्डा आक्रोशपूर्णं स्वरे उक्तवती

तत् तस्याः स्वकीया अन्त्येष्टिक्रिया अस्ति,” इति सर् लुल्वर्थः उक्तवान्; “एतत् शिष्टाचारस्य सुन्दरं बिन्दुः अस्ति यत् कियत् परिमाणं स्वकीय-मृतशरीरस्य सम्मानं कर्तव्यम्।”

मृतक-संस्कार-प्रथा-अवहेलना अग्रिमदिने अधिकं प्रवृद्धा अभवत्; परिवारस्य अन्त्येष्टिक्रियायाः अनुपस्थितौ बिन्दुयुक्त-ससेक्स-कुक्कुटानां शेषाः हताःआक्रमणकारिणः पलायनमार्गः उद्यानस्य अधिकांशं पुष्पवाटिकां समाविष्टवान्, किन्तु निम्न-उद्यानस्य स्ट्रबेरी-वाटिका अपि पीडिता अभवत्

अहं जलमार्जार-श्वानान् शीघ्रातिशीघ्रम् आगन्तुं प्रेरयिष्यामि,” इति एग्बर्टः क्रुद्धः उक्तवान्

कदापि ! त्वं तादृशं किमपि चिन्तयितुं शक्नोषि!” इति अमाण्डा आक्रोशपूर्णं उक्तवती। “अहं इच्छामि यत् तत् कर्तव्यम्, गृहे अन्त्येष्टिक्रियायाः अनन्तरम्।”

तत् आवश्यकता अस्ति,” इति एग्बर्टः उक्तवान्; “एकदा जलमार्जारः तादृशं कार्यं करोति, तर्हि सः विरमति।”

सम्भवतः सः अन्यत्र गमिष्यति यतः अधिकाः कुक्कुटाः सन्ति,” इति अमाण्डा सूचितवती

त्वं तत् प्राणिनं रक्षितुं इच्छसि इति प्रतीयते,” इति एग्बर्टः उक्तवान्

अधुना प्रवाहे अल्पं जलम् अस्ति,” इति अमाण्डा आक्षेपं कृतवती; “तत् अतीव अयुक्तं प्रतीयते यत् प्राणिनः अन्वेषणं कर्तव्यं यदा तस्य शरणं ग्रहीतुं अल्पा सम्भावना अस्ति।”

हे देव!” इति एग्बर्टः क्रुद्धः उक्तवान्, “अहं क्रीडायाः विषये चिन्तयामिअहं इच्छामि यत् तत् प्राणी शीघ्रं हतं भवेत्।”

अमाण्डायाः विरोधः अपि दुर्बलः अभवत् यदा, अग्रिमे रविवासरे गिर्जाघर-समये, जलमार्जारः गृहं प्रविष्टवान्, भण्डारात् अर्धं सल्मन्-मांसं हृतवान्, एग्बर्टस्य चित्रशालायां पर्शियन-कम्बले तत् खण्डशः कृतवान्

शीघ्रं वयं तं स्वकीय-शय्यायाः अधः गुप्तं स्थापयिष्यामः, अस्माकं पादेषु दंशनं करिष्यति,” इति एग्बर्टः उक्तवान्, यत् अमाण्डा जानाति स्म यत् एतत् जलमार्जारः तादृशं कर्तुं शक्नोति

मृगयायाः निर्दिष्टदिनस्य पूर्वसायंकाले अमाण्डा एकाकिनी घटिकां प्रवाहतीरे विचरन्ती आसीत्, यत् सा श्वानध्वनिं करोति इति कल्पयति स्मये तस्याः प्रदर्शनं श्रुतवन्तः ते कृपया मन्यन्ते स्म यत् सा ग्राम्यमनोरञ्जनाय पशुध्वन्यनुकरणं अभ्यसति स्म

तस्याः सखी पार्श्ववासिनी अरोरा बुर्रेट् आसीत्, या तस्यै दिनस्य क्रीडायाः वार्तां आनीतवती

दुःखं यत् त्वं निर्गता नासीः; अस्माकं दिनं बहु सुन्दरम् आसीत्अस्माभिः तत्क्षणम् एव तव उद्यानस्य अधः सरोवरे प्राप्तम्।”

किं यूयंहतवन्तः?” इति अमाण्डा अपृच्छत्

अवश्यम्एका सुन्दरी उद्रिकातव पतिः तांपुच्छं गृहीत्वाप्रयत्ने बहु दष्टःदीनः प्राणी, अहं तस्याः प्रति बहु दुःखिता अभवम्, यदा सा हता तदा तस्याः नेत्रयोः मानवीयः भावः आसीत्त्वं मां मूर्खां वदिष्यसि, किं त्वं जानासि यत् सः भावः कं स्मारयति स्म? प्रिये, किं घटितम्?”

यदा अमाण्डा तस्याः स्नायुशैथिल्यस्य आक्रमणात् किञ्चित् प्रतिसंजाता तदा एग्बर्टः तां नीलनद्याः घाटीं स्वास्थ्यलाभाय नीतवान्दृश्यपरिवर्तनं शीघ्रम् एव इच्छितं स्वास्थ्यं मानसिकं संतुलनं प्राप्तवत्आहारविविधतायाः अन्वेषणे साहसिकायाः उद्रिकायाः उपद्रवाः यथार्थप्रकाशे दृष्टाःअमाण्डायाः सामान्यतः शान्तः स्वभावः पुनः प्रकटितःयदा सा कैरोनगरे एकस्मिन् होटेले सायंकाले विश्रान्तिं कुर्वती आसीत्, तदा तस्याः पत्युः वस्त्रगृहात् आगताः पत्युः स्वरेण, किन्तु तस्य सामान्यशब्दावल्या , उच्चैः शापानां प्रचण्डः वायुः अपि तस्याः शान्तिं अव्याकुरोत्

किं घटितम्? किं प्राप्तम्?” इति सा हास्येन कौतूहलेन अपृच्छत्

अयं लघुः प्राणी मम सर्वाणि शुचीनि वस्त्राणि स्नानकुण्डे क्षिप्तवान्! प्रतीक्षां कुरु यावत् अहं त्वां गृह्णामि, हे लघु—”

कः लघुः प्राणी?” इति अमाण्डा हास्यस्य इच्छां दमयन्ती अपृच्छत्; एग्बर्टस्य भाषा तस्य क्रुद्धभावान् व्यक्तुं अत्यन्तं असमर्था आसीत्

एकः लघुः नग्नः कृष्णवर्णः नूबियनबालकःइति एग्बर्टः क्रोधेन स्फुटितवान्

अधुना अमाण्डा गम्भीररूपेण अस्वस्था अस्ति


Project Gutenberg. 1914CC0/PD. No rights reserved