तरेसा, श्रीमती थ्रोपल्स्टान्स्, आसीत् धनिकतमा दुर्जेयतमा च वृद्धा स्त्री वोल्डशायरमण्डले। सा जगति सर्वैः सह व्यवहरन्ती रोबेषु मिष्ट्रेस् फॉक्सहाउण्ड्स् च मास्टर् इव आसीत्, तयोः शब्दावलीं च प्रयुञ्जाना। स्वगृहे सा स्वेच्छाचारिणी आसीत्, यथा अमेरिकीयः राजनैतिकः बॉस् स्वमण्डलमध्ये आचरति इति कल्प्यते, यद्यपि तस्याः किमपि औचित्यं नास्ति। स्वर्गीयः थिओडोर् थ्रोपल्स्टान्स् तां परित्यज्य गतः, प्रायः पञ्चत्रिंशद्वर्षेभ्यः पूर्वं, विपुलं धनं, विस्तृतं भूमिसम्पत्तिं, मूल्यवतां चित्राणां पूर्णां गैलरीं च। तस्मिन् अन्तराले सा स्वपुत्रं जीवित्वा अतिक्रान्तवती, स्वज्येष्ठं पौत्रं च विवादं कृतवती, यः तस्याः अनुमतिं विना विवाहं कृतवान् आसीत्। बर्टी थ्रोपल्स्टान्स्, तस्याः कनिष्ठः पौत्रः, तस्याः सम्पत्तेः उत्तराधिकारी आसीत्, तथा च सः अर्धशतं महत्त्वाकाङ्क्षिणीनां मातॄणां कन्यानां च कृते आकर्षणस्य केन्द्रम् आसीत्। बर्टी सुशीलः सरलः च युवकः आसीत्, यः कस्यापि सह विवाहं कर्तुं सिद्धः आसीत्, यः तस्याः दृष्टौ अनुकूलः भवेत्, परं सः स्वकालं व्यर्थं न करिष्यति, यः तस्याः पितामह्याः निषेधं प्राप्नुयात्। अनुकूलं सिफारिशं श्रीमती थ्रोपल्स्टान्स् एव करिष्यति।
तरेसायाः गृहसभाः सदैव प्रस्तुतयोग्याभिः युवतीभिः सतर्काभिः च मातृभिः परिपूर्णाः भवन्ति स्म, परं वृद्धा स्त्री स्पष्टतया निरुत्साहं प्रदर्शयति स्म, यदा कापि तस्याः युवती अतिथिः अन्येभ्यः अधिकं प्रभावं प्राप्नुयात्, यथा पौत्रवधूः भवितुम्। तस्याः धनस्य भूमिसम्पत्तेश्च उत्तराधिकारः प्रश्ने आसीत्, सा च स्पष्टतया स्वस्य चयननिराकरणशक्तिं परमं प्रयोक्तुं आनन्दितुं च इच्छति स्म। बर्टीस्य प्राथमिकताः बहु महत्त्वपूर्णाः न आसन्; सः तादृशः आसीत्, यः कस्यापि प्रकारस्य पत्न्या सह स्थिरः सुखी च भवितुं शक्नोति; सः सर्वजीवनं स्वपितामह्या सह प्रसन्नतया सहिष्णुतां प्रदर्शितवान्, अतः यत्किमपि तस्य उपरि आपतितुं शक्नोति, तत् सह कर्तुं सः चिन्तां न करिष्यति।
यः समूहः तरेसायाः छतस्य अधः एकोनविंशतिशतकस्य क्रिस्मससप्ताहे एकत्रितः आसीत्, सः सामान्यतः अल्पः आसीत्, श्रीमती योनेलेट्, या तस्य समूहस्य एका आसीत्, तस्मात् परिस्थितेः आशावादं निष्कर्षं निष्कर्षयितुम् इच्छति स्म। डोरा योनेलेट् बर्टी च इति उभौ एकस्य कृते निर्मितौ इति स्पष्टम् आसीत्, इति सा पाद्रिपत्नीं प्रति गोपितवती, यदि वृद्धा स्त्री तौ बहुधा एकत्र दृष्ट्वा अभ्यस्ता भवेत्, तर्हि सा तौ उचितं दम्पती इति मतं स्वीकुर्यात्।
"जनाः शीघ्रं कस्यापि विचारस्य अभ्यस्ताः भवन्ति, यदि सः तेषां नेत्रेः समक्षं सततं प्रदर्श्यते," इति श्रीमती योनेलेट् आशावादेन उक्तवती, "यथा यथा तरेसा तौ युवकौ एकत्र दृष्ट्वा, परस्परं सह प्रसन्नौ, तथा तथा सा डोरायाः प्रति स्नेहपूर्णं रुचिं प्राप्स्यति, यथा सा बर्टीस्य कृते सम्भाविता इच्छिता च पत्नी भवेत्।"
"प्रिये," इति पाद्रिपत्नी निर्वेदेन उक्तवती, "मम स्वस्य सिबिल् बर्टी सह अत्यन्तं रोमान्टिकपरिस्थितिषु एकत्रिता आसीत्—अहं त्वां कदाचित् तत् विषये कथयिष्यामि—परं तरेसायाः उपरि तस्याः किमपि प्रभावः न अभवत्; सा अत्यन्तं निर्णायकरूपेण स्वपदं स्थापितवती, सिबिल् च भारतीयनागरिकेन सह विवाहं कृतवती।"
"तस्याः अत्यन्तं सम्यक्," इति श्रीमती योनेलेट् अस्पष्टतया अनुमोदनं प्रदर्शितवती; "तत् कापि उत्साहिनी युवती कृतवती भवेत्। तथापि, तत् एकद्विवर्षेभ्यः पूर्वम् आसीत्, इति मम विश्वासः; बर्टी अधुना वृद्धः अस्ति, तरेसा च। स्वाभाविकतया सा तं स्थिरं दृष्ट्वा चिन्तिता भवितुम् इच्छति।"
पाद्रिपत्नी चिन्तितवती, यत् तरेसा एव एका आसीत्, या बर्टीस्य कृते पत्नीं प्रदातुं तात्कालिकं चिन्तां न प्रदर्शयति स्म, परं सा तां चिन्तां स्वस्य एव रक्षितवती।
श्रीमती योनेलेट् साधनसम्पन्ना उर्जावती च स्त्री आसीत्; सा गृहसभायाः अन्यान् सदस्यान्, मृतभारम् इव, विविधेषु व्यायामेषु कार्येषु च संलग्नान् कृतवती, येन ते बर्टी डोरा च इति उभौ स्वकीयैः उपायैः शेषितौ—अर्थात् डोरायाः उपायैः बर्टीस्य च अनुकूलतया सहमत्या। डोरा पारिश्चर्चस्य क्रिस्मससज्जायां साहाय्यं कृतवती, बर्टी च तस्याः साहाय्यं कर्तुं साहाय्यं कृतवान्। तौ एकत्रं हंसान् पोषितवन्तौ, यावत् पक्षिणः अजीर्णतायाः विरोधं कृतवन्तः, एकत्रं बिलियर्ड्स् क्रीडितवन्तौ, एकत्रं ग्रामस्य धर्मशालाः चित्रितवन्तौ, दूरतः च उद्याने एकाकिनः मृगस्य चित्रं कृतवन्तौ। सः "पालितः" आसीत्, यतः सः बहुकालात् पूर्वं मानवजातेः भयस्य लेशं त्यक्तवान् आसीत्; तस्य इतिहासे किमपि नासीत्, यत् तस्य मानवसन्निहितानां प्रति परस्परविश्वासं भावयितुं प्रोत्साहयेत्।
यत्किमपि क्रीडा व्यायामः वा कार्यं बर्टी डोरा च इति उभौ एकत्रं कृतवन्तौ, तत् सर्वं श्रीमती योनेलेट् अवश्यं लिखित्वा प्रचारितवती, येन बर्टीस्य पितामह्याः उचितं ज्ञानं भवेत्।
"तौ अविभाज्यौ सायकलयात्रातः अभ्यागतौ," इति सा घोषयति स्म; "तौ अत्यन्तं सुन्दरं दृश्यं निर्मितवन्तौ, तौ स्वस्य यात्रायाः अनन्तरं ताजौ उत्साहितौ च।"
"शब्दानाम् आवश्यकतायुक्तं दृश्यम्," इति तरेसायाः गुप्तं टिप्पणी भवति स्म, बर्टीस्य विषये च सा निश्चितवती, यत् ते शब्दाः अकथिताः एव स्थास्यन्ति।
क्रिस्मसदिनस्य अनन्तरं अपराह्णे श्रीमती योनेलेट् आकस्मिकतया आगत्य चित्रगृहं प्रविष्टवती, यत्र तस्याः अतिथिनी अतिथिभिः चायपात्रैः मफिनपात्रैः च परिवृता उपविष्टा आसीत्। भाग्येन साधनशीलायाः मातुः हस्ते तुरङ्गस्य पत्तिः इव किमपि प्रतीतम् आसीत्। उत्साहेन ज्वलन्ती नेत्रेः विस्मयचिह्नैः सहितं स्वरं प्रयुज्य सा नाटकीयं घोषणां कृतवती।
"बर्टी डोरां मृगात् रक्षितवान्!"
त्वरितेषु उत्साहपूर्णेषु वाक्येषु, मातृभावेन भग्नेषु, सा पूरकं सूचनां दत्तवती, यत् कपटी प्राणी डोरां अवरुद्धवान्, यदा सा विचलितं गोल्फबालं अन्विषन्ती आसीत्, बर्टी च स्थिरकीलकेन तस्याः रक्षार्थं धावितवान्, यथासमयं च प्राणिनं दूरं प्रेरितवान्।
"तत् स्पर्शगम्यम् आसीत्! सा स्वस्य निब्लिकं तस्य उपरि प्रक्षिप्तवती, परं तत् तं न अवरोधितवत्। अन्यक्षणे सा तस्य खुरैः अधः पिष्टा भविष्यति," इति श्रीमती योनेलेट् श्वासं विरुद्ध्य उक्तवती।
"प्राणी सुरक्षितः नास्ति," इति तरेसा उक्तवती, स्वस्य चिन्तितायाः अतिथ्यै चायपात्रं प्रदत्तवती। "अहं विस्मृतवती अस्मि, यदि त्वं शर्करां स्वीकरोषि। अहं अनुमानयामि, यत् एकाकी जीवनं तस्य स्वभावं कटुकं कृतवत्। ग्रेटे मफिनाः सन्ति। तत् मम दोषः नास्ति; अहं तस्य कृते सहचरं प्राप्तुं बहुकालं यत्नं कृतवती अस्मि। त्वं कस्यापि ज्ञानं प्राप्तवती असि, यः विक्रयार्थं विनिमयार्थं वा स्त्रीमृगं धारयति?" इति सा सामान्यतः सर्वान् पृष्टवती।
परं श्रीमती योनेलेट् मृगविवाहस्य कथायाः श्रवणस्य मनोभावे न आसीत्। द्वयोः मानवयोः मिलनम् एव तस्याः मनसि प्रमुखं विषयम् आसीत्, तस्याः प्रियप्रकल्पस्य प्रगतिं कर्तुं अवसरः अत्यन्तं मूल्यवान् आसीत्, यत् उपेक्षितुं न शक्यते।
"तरेसा," इति सा प्रभावपूर्णतया उक्तवती, "तौ युवकौ इति नाटकीयरूपेण एकत्रितौ, तयोः मध्ये पुनः किमपि समानं न भविष्यति। बर्टी डोरायाः जीवनं केवलं रक्षितवान् नास्ति; सः तस्याः स्नेहं अर्जितवान्। निर्विवादं भवति, यत् भाग्यं तौ एकस्य कृते समर्पितवत्।"
"तत् एव पाद्रिपत्नी उक्तवती, यदा बर्टी सिबिलं मृगात् रक्षितवान् एकद्विवर्षेभ्यः पूर्वम्," इति तरेसा शान्ततया उक्तवती; "अहं तस्यै सूचितवती, यत् सः मिराबेल् हिक्स् तस्यैव संकटात् किञ्चित् पूर्वं रक्षितवान्, प्राथमिकता च तस्य मालाकारस्य पुत्रस्य आसीत्, यः तस्य वर्षस्य जनवरिमासे रक्षितः आसीत्। ग्रामीणजीवने बहु समानता अस्ति, इति त्वं जानासि।"
"सः अत्यन्तं भयङ्करः प्राणी प्रतीयते," इति एकः अतिथिः उक्तवान्।
"तत् एव मालाकारस्य पुत्रस्य माता उक्तवती," इति तरेसा उक्तवती; "सा मां प्रार्थितवती, यत् अहं तं नाशयामि, परं अहं तस्यै सूचितवती, यत् तस्याः एकादश पुत्राः सन्ति, मम च एकः एव मृगः। अहं तस्यै कृष्णवर्णस्य रेशमस्य स्कर्टं च दत्तवती; सा उक्तवती, यत् तस्याः कुटुम्बे अन्त्येष्टिः न अभवत्, तथापि सा तादृशं अनुभवति स्म, यथा अभवत्। यद्यपि, वयं मित्राणि इव विभक्ताः। अहं त्वां रेशमस्य स्कर्टं प्रदातुं न शक्नोमि, एमिली, परं त्वं अन्यं चायपात्रं स्वीकर्तुं शक्नोषि। यथा अहं पूर्वं उक्तवती, ग्रेटे मफिनाः सन्ति।"
तरेसा चर्चां समापितवती, येन सा सूचितवती, यत् मालाकारस्य पुत्रस्य माता अन्येषां मृगप्रहारपीडितानां पितृभ्यः अधिकं युक्तिसंगतं स्वभावं प्रदर्शितवती इति।
“तेरेसा भावनाशून्या अस्ति,” इति श्रीमती योनेलेट अनन्तरं पाद्रिपत्नीं प्रति उक्तवती; “तत्र उपविश्य, मफिन्-विषये वार्तालापं कुर्वती, भीषणं दुःखं केवलं संकटात् निवारितम्—”
“नूनं त्वं जानासि यां सा वस्तुतः बर्टिं विवाहयितुम् इच्छति?” इति पाद्रिपत्नी पृष्टवती; “अहं किञ्चित् कालात् इदम् अवलोकितवती। बिकेल्बी-परिवारस्य जर्मन-शिक्षिका।”
“जर्मन-शिक्षिका! कः विचारः!” इति श्रीमती योनेलेट आश्चर्येण उक्तवती।
“सा श्रेष्ठकुलीया अस्ति इति मम विश्वासः,” इति पाद्रिपत्नी उक्तवती, “न च सामान्यतः शिक्षिकाः इति मन्यते यथा पृष्ठभूमौ मूषिका। वस्तुतः, तेरेसा-परं, सा प्रायः प्रतिस्पर्धात्मकं व्यक्तित्वं प्रदेशे अस्ति। सा मम पतिं प्रति तस्य प्रवचनेषु नानाविधाः त्रुटयः दर्शितवती, तथा सर् लॉरेन्सं प्रति सार्वजनिकं व्याख्यानं दत्तवती यथा सः श्वानान् संचालयेत्। त्वं जानासि यत् सर् लॉरेन्सः स्वस्य नायकत्वस्य कस्यापि आलोचनायां कियान् संवेदनशीलः अस्ति, तथा शिक्षिकायाः तस्य प्रति नियमान् निर्दिशन्त्याः तं प्रायः आकुलं करोति। सा सर्वेषां प्रति एवं व्यवहृतवती, नूनं तेरेसा-विना, तथा सर्वे सुरक्षात्मकं असभ्यं तस्याः प्रति प्रत्युत्तरं दत्तवन्तः। बिकेल्बी-परिवारः तस्याः भयात् तां निष्कासयितुं असमर्थः अस्ति। अधुना किं सा नारी न भवेत् यां तेरेसा स्वस्य उत्तराधिकारिणीं स्थापयितुं आनन्दं प्राप्नुयात्? कल्पयतु यदि अचानकं ज्ञातं भवेत् यत् सा भविष्यस्य हॉलस्य गृहस्वामिनी भविष्यति तर्हि प्रदेशे कियान् असुखं अशोभनं च भविष्यति। तेरेसायाः एकमात्रं खेदः भविष्यति यत् सा तत् द्रष्टुं जीवन्ती न भविष्यति।”
“किन्तु,” इति श्रीमती योनेलेट आक्षेपं कृतवती, “नूनं बर्टिः तस्यां दिशि आकर्षितः इति लेशमात्रं चिन्हं न दर्शितवान्?”
“अहो, सा किञ्चित् रूपेण सुन्दरी अस्ति, सुवेशं धारयति, तथा उत्तमं टेनिस्-क्रीडां क्रीडति। सा बिकेल्बी-भवनात् सन्देशान् आनयन्ती प्रायः उद्यानं पारं करोति, तथा एकदा बर्टिः तां एल्क्-पशोः रक्षां करिष्यति, यत् तस्य सामान्यं व्यवहारः अभवत्, तथा तेरेसा वदिष्यति यत् भाग्यं तौ एकस्य अन्यस्य प्रति समर्पितौ कृतवान्। बर्टिः भाग्यस्य समर्पणेषु बहु ध्यानं न दास्यति, किन्तु सः स्वस्य पितामहीं प्रति विरोधं कर्तुं न स्वप्स्यति।”
पाद्रिपत्नी शान्तं प्राधिकारेण उक्तवती या अन्तर्ज्ञानेन ज्ञानं प्राप्नोति, तथा श्रीमती योनेलेट स्वस्य हृदये तां विश्वसिति।
षण्मासानन्तरं एल्क्-पशुः नाशितव्यः अभवत्। असाधारणं क्रोधावेशे सः बिकेल्बी-परिवारस्य जर्मन-शिक्षिकां हतवान्। तस्य भाग्यस्य विडम्बना आसीत् यत् सः स्वस्य जीवनस्य अन्तिमक्षणेषु लोकप्रियतां प्राप्नोत्; यतोहि सः एकमात्रं जीवितं प्राणी अभवत् यः तेरेसा थ्रोपल्स्टान्सस्य योजनाः स्थायित्वेन विफलीकृतवान्।
डोरा योनेलेट भारतीय नागरिकेन सह स्वस्य सगाईं विच्छेद्य, बर्टिं तस्याः पितामह्याः मृत्योः त्रयः मासानन्तरं विवाहितवती—तेरेसा जर्मन-शिक्षिकायाः विफलतायाः अनन्तरं दीर्घं न जीवितवती। प्रतिवर्षं क्रिस्मस्-समये युवा श्रीमती थ्रोपल्स्टान्स हॉलं अलंकुर्वन्त्याः एल्क्-शृङ्गेषु अतिरिक्तं महत् सदाबहार-पुष्पमालां लम्बयति।
“सः भयानकः पशुः आसीत्,” इति सा बर्टिं प्रति उक्तवती, “किन्तु अहं सदा अनुभवामि यत् सः अस्मान् एकत्र आनेन साधनं अभवत्।”
यत्, नूनं, सत्यम् आसीत्।