प्रवृत्तिः, लोकोक्तेः अनुसारं, साहसिकेभ्यः एव भवति। परं बहुधा अप्रवृत्तेभ्यः, निवृत्तेभ्यः, स्वभावतः भीरुभ्यः अपि भवति। जॉन् जेम्स् आब्लेवे मह्यं प्रकृत्या एवं स्वभावः प्रदत्तः यः कार्लिस्ट् षड्यन्त्राणां, नगरस्य क्रूरकर्मणां, घायलानां वन्यपशूनां अनुसरणस्य, राजनीतिकसभासु शत्रुतापूर्णसंशोधनानां च स्वाभाविकरूपेण परिहारं करोति। यदि उन्मत्तः श्वा वा उन्मत्तः मुल्ला तस्य मार्गे आगच्छेत्, सः सहजतया मार्गं त्यक्त्वा दद्यात्। विद्यालये सः अनिच्छया जर्मनभाषायाः सम्यक् ज्ञानं प्राप्तवान्, विदेशीयभाषाशिक्षकस्य स्पष्टतया व्यक्तानाम् इच्छानाम् अनुसारं, यः आधुनिकविषयान् अपि पुरातनप्रकारेण पाठान् गृहे प्रेषयति स्म। एतत् बलात् प्राप्तं महत्त्वपूर्णवाणिज्यभाषायाः परिचयं कारणतः आब्लेवे अनन्तरवर्षेषु विचित्रदेशेषु प्रेषितः, यत्र साहसानि इङ्ग्लिश् देशीयनगरस्य व्यवस्थितवातावरणात् अधिकं सुरक्षितं कर्तुं दुर्लभम् आसीत्। यत् सः कार्यं करोति स्म तत् संस्थानं तं एकदा सामान्यव्यापारकार्येण दूरस्थं वियेन्नानगरं प्रेषितवत्, तत्र प्रेष्य तं तत्रैव स्थापितवत्, नीरसव्यापारव्यवहारेषु एव नियोजितवत्, परं रोमान्ससाहसयोः, वा दुर्घटनायाः अपि सम्भावनाः तस्य पार्श्वे संघटिताः आसन्। द्विवर्षार्धस्य निर्वासनानन्तरं तु, जॉन् जेम्स् आब्लेवे एकमात्रं जोखिमपूर्णं कार्यं आरब्धवान्, तत् च एतादृशं यत् निश्चितरूपेण तं दोर्किङ्ग् वा हण्टिङ्ग्डन् इति सुरक्षिते, गृहस्थजीवने अपि शीघ्रं वा चिरेण वा आगच्छेत् स्म। सः शान्तं प्रेमं शान्तया प्रेमयोग्यया इङ्ग्लिश् युवत्या सह आचरितवान्, तस्य व्यापारसहकर्मिणः भगिन्या सह, या स्वस्य मनः उन्नतं कर्तुं विदेशेषु अल्पकालिकयात्रां करोति स्म, तथा च समयानुसारं सः तस्याः प्रेमपात्रः इति औपचारिकरूपेण स्वीकृतः। तया श्रीमती जॉन् आब्लेवे इति भवितुं यः अग्रिमः पदविन्यासः तत् इङ्ग्लिश् मध्यदेशस्य नगरे एकवर्षानन्तरं भविष्यति, यावता जॉन् जेम्स् इति संस्थानं तस्य आवश्यकतां ऑस्ट्रियाराजधान्यां न करिष्यति।
अप्रैलमासस्य आरम्भे, आब्लेवे मिस् पेनिङ्ग् इति युवत्या प्रेमपात्रः इति स्थापितस्य द्विमासानन्तरं, सः तस्याः पत्रं प्राप्तवान्, यत् वेनिस् इति स्थानात् लिखितम् आसीत्। सा तस्य भ्रातुः संरक्षणे अद्यापि पर्यटनं करोति स्म, तथा च तस्य व्यापारव्यवस्थाः तं फियुमे इति स्थानं प्रति एकद्विदिनं प्रेषयिष्यन्ति इति, सा एतां कल्पनां कृतवती यत् यदि जॉन् अवकाशं प्राप्नुयात् तर्हि एड्रियाटिक् समुद्रतटं प्रति धावित्वा तान् मिलितुं शक्नुयात् इति। सा मार्गं मानचित्रे अन्विष्टवती, तथा च यात्रा महङ्गी न प्रतीयते स्म। तस्याः पत्रस्य पङ्क्तिषु एतत् संकेतः आसीत् यत् यदि सः तां प्रति सत्यं प्रेम करोति—
आब्लेवे अवकाशं प्राप्तवान् तथा च स्वस्य जीवनस्य साहसानां सूच्यां फियुमे इति यात्रां योजितवान्। सः वियेन्नातः शीतलं, नीरसं दिनं प्रस्थितवान्। पुष्पविक्रेतृणां दुकानेषु वसन्तपुष्पानि पूर्णानि आसन्, तथा च साप्ताहिकहास्यचित्रपत्रिकाः वसन्तविषयैः पूर्णाः आसन्, परं आकाशः मेघैः गुरुः आसीत्, ये दुकानस्य काचपट्टिकायां अतिकालं स्थितस्य कार्पासस्य समानाः आसन्।
“हिमपातः आगच्छति,” इति रेलयानाधिकारी स्थानकाधिकारिणां प्रति अवदत्; ते च हिमपातः समीपे एव इति सहमताः अभवन्। तथा च सः आगच्छत्, शीघ्रं, प्रचुररूपेण। रेलयानः यात्रां प्रारभ्य एकघण्टातः अधिकं न व्यतीतवान् यावत् कार्पासमेघाः तीव्रहिमपातेन विलीनाः अभवन्। मार्गस्य उभयतः वनवृक्षाः शीघ्रं गुरुणा श्वेतेन आवरणेन आच्छादिताः अभवन्, ताराः स्थूलाः दीप्तिमन्तः रज्जवः अभवन्, मार्गः च हिमस्य आस्तरणेन अधिकाधिकं पूर्णरूपेण आच्छादितः अभवत्, यस्मिन् न अतीव शक्तिशाली इञ्जिन् वर्धमानकठिनतया स्वस्य मार्गं करोति स्म। वियेन्ना-फियुमे मार्गः ऑस्ट्रियाराज्यस्य रेलमार्गेषु सर्वोत्तमसज्जितः नासीत्, तथा च आब्लेवे रेलयानस्य भङ्गस्य विषये गम्भीराः भयाः अनुभूतवान्। रेलयानः वेदनापूर्णं, अनिश्चितं च गतिं कृत्वा मन्दं अभवत्, तथा च शीघ्रं एकस्मिन् स्थाने स्थगितः अभवत् यत्र प्रवाहितहिमः भयङ्करं अवरोधं निर्मितवान् आसीत्। इञ्जिन् विशेषप्रयत्नं कृत्वा अवरोधं भित्त्वा अग्रे गतवान्, परं अन्यविंशतिमिनटेषु पुनः अवरुद्धः अभवत्। अवरोधभेदनप्रक्रिया पुनः आरब्धा, तथा च रेलयानः दृढतया स्वस्य मार्गं पुनः आरब्धवान्, नियमितान्तरालेषु नूतनान् अवरोधान् सामना कृत्वा तान् अतिक्रम्य च। विशेषतः गभीरे हिमप्रवाहे असामान्यदीर्घकालस्य स्थगनानन्तरं आब्लेवे यस्मिन् डिब्बे उपविष्टः आसीत् तत् महान् झटकं प्राप्तवान्, तथा च एकं झुकावं प्राप्तवान्, ततः स्थिरः इव प्रतीतः; निश्चितरूपेण सः गच्छन् नासीत्, तथापि सः इञ्जिनस्य ध्वनिं, चक्राणां मन्दं गर्जनं च श्रुतवान्। ध्वनिः गर्जनं च मन्दं अभवत्, यथा अन्तरायदूरीकरणेन म्रियमाणं भवेत्। आब्लेवे अकस्मात् आक्रोशं कृतवान्, वातायनं उद्घाट्य हिमवृष्टिं प्रति अवलोकितवान्। हिमकणाः तस्य पक्ष्माणि उपविष्टाः, तस्य दृष्टिं अस्पष्टां कृतवन्तः, परं सः यत् घटितम् आसीत् तत् ज्ञातुं पर्याप्तं दृष्टवान्। इञ्जिन् हिमप्रवाहे महान् प्रयत्नं कृत्वा अग्रे गतवान्, तस्य पश्चिमडिब्बस्य भारं त्यक्त्वा, यस्य योजकः तनावेन छिन्नः अभवत्। आब्लेवे एकाकी, वा प्रायः एकाकी, परित्यक्तरेलडिब्बेन सह, स्टाय्रियन् वा क्रोएशियन् वनस्य मध्ये आसीत्। तस्य डिब्बस्य समीपस्थे तृतीयश्रेणीडिब्बे सः एकां ग्रामीणां स्त्रियं दृष्टवान्, या लघुस्थानकात् रेलयाने आरूढा आसीत्। “तस्याः स्त्रियाः अपवादेन,” इति सः नाटकीयरूपेण स्वयं प्रति अवदत्, “निकटस्थाः जीवाः सम्भवतः वृकसमूहः भविष्यन्ति।”
तृतीयश्रेणीडिब्बं प्रति गत्वा तस्याः सहयात्रिण्याः विपत्तेः परिमाणं ज्ञापयितुं पूर्वं आब्लेवे शीघ्रं तस्याः राष्ट्रीयतायाः प्रश्नं चिन्तितवान्। सः वियेन्नायां निवासकाले स्लावोनिकभाषाणां अल्पज्ञानं प्राप्तवान्, तथा च अनेकानां जातीयसम्भावनानां सामना कर्तुं सक्षमः इति अनुभूतवान्।
“यदि सा क्रोएट् वा सर्ब् वा बोस्नियाक् अस्ति तर्हि अहं तां समझयितुं शक्ष्यामि,” इति सः स्वयं प्रति प्रतिज्ञां कृतवान्। “यदि सा माग्यार् अस्ति, तर्हि देवः मां रक्षतु! वयं केवलं संकेतैः संवादं करिष्यामः।”
सः डिब्बे प्रविष्टवान्, तथा च क्रोएट् भाषायाः सर्वोत्तमसादृश्येण स्वस्य महत्त्वपूर्णं सूचनां प्रदत्तवान्।
“रेलयानः विच्छिन्नः, अस्मान् त्यक्त्वा गतवान्!”
स्त्री मस्तकं कम्पितवती, यत् स्वर्गस्य इच्छायाः प्रति समर्पणं सूचयितुं प्रयुक्तं भवेत्, परं सम्भवतः असमझं सूचयति स्म। आब्लेवे स्वस्य सूचनां स्लावोनिकभाषाणां विविधताभिः पुनः प्रदत्तवान्, तथा च व्यापकं अभिनयं प्रदर्शितवान्।
“आः,” इति स्त्री जर्मनभाषायां अवदत्, “रेलयानः गतवान्? अस्माभिः त्यक्ताः। आः, एवम्।”
सा यथा आब्लेवे एम्स्टर्डाम् इति नगरस्य नगरपालिकानिर्वाचनस्य परिणामं कथितवान् तथा एव अधिकं रुचिं प्रदर्शितवती।
“ते कस्यांचित् स्थानके ज्ञास्यन्ति, तथा च हिमपातः निवारितः चेत् ते इञ्जिनं प्रेषयिष्यन्ति। एवं कदाचित् भवति।”
“अस्माभिः सर्वरात्रिः अत्र स्थातव्यं भवेत्!” इति आब्लेवे अवदत्।
स्त्री मस्तकं कम्पितवती, यथा सा सम्भाव्यं मन्यते स्म।
“अत्र वृकाः सन्ति वा?” इति आब्लेवे शीघ्रं पृष्टवान्।
“बहवः,” इति स्त्री अवदत्; “अस्य वनस्य बहिः मम मातुली त्रिवर्षेभ्यः पूर्वं भक्षिता, यदा सा बाजारात् गृहं प्रत्यागच्छत्। अश्वः, यः शकटे आसीत्, तथा च एकः युवः सूकरः अपि भक्षितः। अश्वः अतीव वृद्धः आसीत्, परं सूकरः सुन्दरः युवः, अहो, अतीव स्थूलः। अहं रोदनं कृतवती यदा श्रुतवती यत् सः गृहीतः। ते किमपि न त्यजन्ति।”
“ते अस्मान् अत्र आक्रमितुं शक्नुवन्ति,” इति आब्लेवे कम्पितस्वरेण अवदत्; “ते सहजतया प्रवेष्टुं शक्नुवन्ति, एते डिब्बाः दियास्थिकाष्ठस्य समानाः सन्ति। अस्माभिः उभाभिः भक्षितव्यं भवेत्।”
“त्वं, सम्भवतः,” इति स्त्री शान्तरूपेण अवदत्; “अहं न।”
“त्वं किमर्थं न?” इति आब्लेवे पृष्टवान्।
“अद्य सन्तमरियाक्लेओफायाः दिनम्, मम नामदिनम्। सा मां स्वस्य दिने वृकैः भक्षितुं न अनुमन्यते। एतादृशं किमपि चिन्तितुं न शक्यते। त्वं, सम्भवतः, परं अहं न।”
आब्लेवे विषयं परिवर्तितवान्।
“अद्य अपराह्णः एव; यदि अस्माभिः प्रातः यावत् अत्र स्थातव्यं भवेत् तर्हि अस्माभिः क्षुधार्ताः भविष्यामः।”
“अहं इह कानिचित् सुष्ठु भक्ष्याणि धारयामि,” इति स्त्री शान्तया उक्तवती; “मम उत्सवदिवसे मया सह प्रावरणं भवितुं स्वाभाविकम्। मम पञ्च सुष्ठु रक्तसौसेजाः सन्ति; नगरस्य पण्यशालासु ताः प्रत्येकं पञ्चविंशतिहेलरमूल्याः भवन्ति। नगरस्य पण्यशालासु वस्तूनि महामूल्यानि सन्ति।”
“अहं तुभ्यं पञ्चाशत्हेलरमूल्यं प्रत्येकं द्वयोः दास्यामि,” इति एबल्वे उत्साहेन सह उक्तवान्।
“रेलयानदुर्घटनायां वस्तूनि अतिमहामूल्यानि भवन्ति,” इति स्त्री उक्तवती; “एताः रक्तसौसेजाः प्रत्येकं चतुष्क्रोनमूल्याः सन्ति।”
“चतुष्क्रोन!” इति एबल्वे आक्रन्दितवान्; “चतुष्क्रोनमूल्यं रक्तसौसेजाय!”
“अस्य रेलयानस्य अन्यत्र एताः सुलभाः न सन्ति,” इति स्त्री निर्दयतर्केण उक्तवती, “यतः अन्याः न सन्ति। आग्रामे ताः सुलभाः, स्वर्गे निश्चयेन निःशुल्कं दास्यन्ति, किन्तु अत्र ताः प्रत्येकं चतुष्क्रोनमूल्याः सन्ति। मम एकं लघु एम्मेन्थालेरपनीरं मधुपूपिका च एकं भक्ष्यं च अस्ति यत् अहं तुभ्यं दातुं शक्नोमि। तत् अन्यत्र त्रिक्रोनमूल्यं भविष्यति, एकादशक्रोनमूल्यं समग्रतः। एकं हंसमांसस्य खण्डं अस्ति, किन्तु तत् अहं मम नामदिवसे तुभ्यं दातुं न शक्नोमि।”
एबल्वे स्वयं चिन्तितवान् यत् सा हंसमांसस्य किं मूल्यं निर्धारयेत्, तथा च एकादशक्रोनमूल्यं तस्यै दातुं शीघ्रं प्रयत्नं कृतवान् यावत् तस्याः आपत्कालीनमूल्यसूची दुर्भिक्षमूल्यसूचीरूपेण विस्तारं न प्राप्नोति। सः स्वस्य लघुभक्ष्यसामग्रीं प्राप्तुं प्रयत्नं कुर्वन् अकस्मात् एकं शब्दं श्रुतवान् यः तस्य हृदयं भयस्य दुःखज्वरेण स्पन्दितं कृतवान्। ‘कस्यचित् प्राणिनः अथवा प्राणिनां पादपीठं आरोहितुं प्रयत्नं कुर्वतः स्क्रैपिंगशब्दः श्रुतः। अन्यक्षणे, रेलयानस्य हिमाच्छादितकाचस्य बाह्यतः सः एकं कृशं कर्णाग्रयुक्तं शिरः, विवृतमुखं लम्बजिह्वं च दीप्तदन्तं च दृष्टवान्; द्वितीयक्षणे अन्यं शिरः उत्थितम्।
“तेषां शतानि सन्ति,” इति एबल्वे मन्दं उक्तवान्; “ते अस्मान् आघ्रातवन्तः। ते रेलयानं खण्डशः करिष्यन्ति। अस्माभिः भक्षिताः भविष्यामः।”
“मां न, मम नामदिवसे। पवित्रा मरियाक्लेओफा तत् अनुमोदयेत् न,” इति स्त्री उत्तेजकशान्त्या उक्तवती।
शिरांसि काचात् अधः पतितानि, तथा च घेरितरेलयाने एका अलौकिका नीरवता अभवत्। एबल्वे न चलितवान् न वा उक्तवान्। कदाचित् ते पशवः रेलयानस्य मानवनिवासिनः स्पष्टं दृष्टवन्तः न वा आघ्रातवन्तः, तथा च अन्यस्य लूटस्य कार्ये प्रस्थितवन्तः।
दीर्घाः यातनापूर्णाः मिनटाः मन्दं गतवत्यः।
“शीतं भवति,” इति स्त्री अकस्मात् उक्तवती, रेलयानस्य दूरस्थं अन्तं प्रति गतवती, यत्र शिरांसि दृष्टानि। “तापनयंत्रं न कार्यं करोति। पश्य, वृक्षाणां पारे, एकः धूम्रकेतुः धूमं निर्गच्छन् अस्ति। तत् दूरं नास्ति, तथा च हिमः प्रायः स्थगितः, अहं वनं प्रति मार्गं प्राप्स्यामि यः धूम्रकेतुयुक्तं गृहं प्रति गच्छति।”
“किन्तु वृकाः!” इति एबल्वे आक्रन्दितवान्; “ते कदाचित्—”
“मम नामदिवसे न,” इति स्त्री दृढतया उक्तवती, तथा च सः तां निवारयितुं शक्नोति तावत् सा द्वारं उद्घाट्य हिमे अवरोहितवती। एकक्षणानन्तरं सः स्वस्य मुखं हस्ताभ्यां आच्छादितवान्; द्वौ कृशौ लघुशरीरौ वनात् तस्याः उपरि धावितवन्तौ। निश्चयेन सा स्वस्य दैवं आमन्त्रितवती, किन्तु एबल्वे मानवं खण्डशः भक्षितं दृष्ट्वा स्वस्य नेत्राभ्यां पूर्वं न द्रष्टुं इच्छति स्म।
यदा सः अन्ततः दृष्टवान् तदा एकः नूतनः आश्चर्यस्य भावः तं आविष्कृतवान्। सः एकस्मिन् लघुनि इङ्ग्लिशनगरे कठोरतया पालितः आसीत्, तथा च सः एकस्य चमत्कारस्य साक्षी भवितुं न प्रस्तुतः आसीत्। वृकाः तस्याः उपरि हिमं सिक्त्वा तस्याः परितः क्रीडन्तः किमपि दुष्टं न कुर्वन्तः।
एकः लघुः आनन्दपूर्णः भषितशब्दः स्थितेः सूत्रं प्रकटितवान्।
“ते—श्वानः सन्ति वा?” इति सः दुर्बलतया आहूतवान्।
“मम भ्रातृव्यः कार्लस्य श्वानः, आम्,” इति सा उत्तरितवती; “तत् तस्य धर्मशाला, वृक्षाणां पारे। अहं जानामि यत् तत् अस्ति, किन्तु अहं त्वां तत्र नेतुं न इच्छामि; सः सदा अज्ञातजनैः सह लोभी भवति। तथापि, रेलयाने शीतं अतिशयः भवति। आह, आह, पश्य किं भवति!”
एकः शिङ्घाटनशब्दः श्रुतः, तथा च एकः राहतयन्त्रः प्रकटितः, हिमे मन्दं गच्छन्। एबल्वे कार्लः वास्तवतः लोभी आसीत् वा न इति ज्ञातुं अवसरं न प्राप्तवान्।