“सन्तवॆलॆन्तिनॆदिनस्य प्रचलनात् निर्गतं शोभनम् अस्ति,” इति श्रीमती ठाकॆन्बरी अवदत्; “क्रिस्मस्-नववर्ष-ईस्टरैः सह जन्मदिनैः च सहितं स्मरणदिनानि अत्यधिकानि सन्ति। अहं क्रिस्मस्-समये स्वकीयानां मित्राणां प्रति पुष्पाणि प्रेषयित्वा स्वकीयं कष्टं निवारयितुं प्रयत्नं कृतवती, किन्तु सः युक्तः न अभवत्; गॆर्ट्रुडस्य एकादश उष्णगृहाणि त्रिंशत् उद्यानपालकाः च सन्ति, अतः तस्यै पुष्पाणि प्रेषयितुं हास्यास्पदं भवेत्, मिल्ली च अधुना पुष्पविक्रयणस्य दुकानं प्रारभत, अतः तत्र अपि तद् एव समस्यां अभवत्। गॆर्ट्रुड-मिल्लीभ्यां किं दातव्यम् इति शीघ्रं निर्णेतुं बाध्यता यदा अहं सम्पूर्णं प्रश्नं मनसः निष्कासितवती इति मन्यते स्म, तदा मम क्रिस्मस् पूर्णतया नष्टः अभवत्, ततः कृतज्ञतापत्राणां एकस्वरता: ‘त्वया प्रेषितानां सुन्दराणां पुष्पाणां कृते बहु धन्यवादः। मां स्मरन्त्या त्वया कृतं किमपि शोभनम्।’ अधिकांशेषु अहं प्रापकानां विषये किमपि न चिन्तितवती; तेषां नामानि मम ‘उपेक्षा न कर्तव्या’ इति सूच्यां लिखितानि आसन्। यदि अहं तान् स्मरन्ती भवेयं, तर्हि काश्चन भयंकराः उपेक्षापापाः भवेयुः।”
“समस्या एषा अस्ति,” इति क्लोविसः स्वकीयां मातुलीं प्रति अवदत्, “एते सर्वे स्मरणदिनाः मानवस्वभावस्य एकं पक्षं एव अत्यन्तं जपन्ति, अपरं पक्षं तु पूर्णतया उपेक्षन्ति; एतत् कारणं यत् ते एवं निरर्थकाः कृत्रिमाः च भवन्ति। क्रिस्मस्-नववर्षयोः प्रथा-प्रोत्साहितः भवित्वा त्वं आशावादिनः शुभेच्छायाः दास्यभावस्य च उत्कटसन्देशान् प्रेषयसि तेभ्यः येषां सह भोजनं कर्तुं त्वं कदापि न अनुरोधयेः, यावत् अन्यः कश्चन अन्तिमक्षणे त्वां त्यक्तवान् न भवेत्; यदि त्वं नववर्षस्य सायंकाले भोजनालये भोजनं करोषि, तर्हि त्वं अनुमतिं प्राप्य ‘फॉर औल्ड लैंग साइन्’ इति गीतं गायितुं अज्ञातैः सह हस्तं मिलयितुं च अपेक्षसे, येषां त्वं पूर्वं कदापि न दृष्टवान्, पुनः कदापि द्रष्टुं न इच्छसि। किन्तु विपरीतदिशि कापि अनुमतिः न दीयते।”
“विपरीतदिशि; का विपरीतदिः?” इति श्रीमती ठाकॆन्बरी अपृच्छत्।
“येषु त्वं घृणां करोषि, तेषु प्रति स्वकीयान् भावान् प्रदर्शयितुं कापि मुक्तिः न अस्ति। एषः एव अस्माकं आधुनिकसभ्यतायाः आक्रन्दितः आवश्यकः अस्ति। चिन्तयतु यत् कियत् आनन्ददायकं भवेत् यदि एकः मान्यताप्राप्तः दिवसः पुरातनानां स्कोराणां ग्रजेषां च परिशोधनाय निर्धारितः स्यात्, एकः दिवसः यस्मिन् त्वं सावधानतया संरक्षितायां ‘उपेक्षा न कर्तव्या’ इति सूच्यां लिखितानां प्रति सुन्दरतया प्रतिशोधं कर्तुं स्वयं प्रयत्नं कुर्याः। अहं स्मरामि यदा अहं एकस्मिन् प्राइवेट्-विद्यालये आसम्, तदा अस्माकं एकः दिवसः आसीत्, अन्तिमसप्ताहस्य सोमवासरः इति मन्ये, यः विवादानां ग्रजानां च निराकरणाय समर्पितः आसीत्; निश्चयेन अस्माभिः तस्य योग्यं मूल्यं न आकलितम्, यतः, अन्ततः, सत्रस्य कस्यापि दिनस्य उपयोगः तत् कृते क्रियेत। तथापि, यदि त्वं सप्ताहात् पूर्वं कस्यचित् लघुबालकस्य धृष्टतायाः कृते ताडितवान्, तर्हि तस्मिन् दिने त्वं तस्य स्मरणं कर्तुं पुनः ताडनेन तं स्मारयितुं अनुमतिं प्राप्नोः। एतत् एव फ्रान्सीसाः अपराधस्य पुनर्निर्माणम् इति वदन्ति।”
“अहं तत् दण्डस्य पुनर्निर्माणम् इति वदेयम्,” इति श्रीमती ठाकॆन्बरी अवदत्; “तथा च, कथं त्वं प्राचीनविद्यालयीयबालकानां प्रतिशोधस्य प्रणालीं सभ्यप्रौढजीवने प्रवेशयितुं शक्नोषि इति न पश्यामि। अस्माभिः स्वकीयान् आवेगान् न अतिक्रान्तम्, किन्तु अस्माभिः तान् नियन्त्रितेभ्यः सीमाभ्यः अन्तः रक्षितुं शिक्षितवन्तः इति मन्यते।”
“निश्चयेन एतत् गुप्तं सभ्यं च कर्तव्यम्,” इति क्लोविसः अवदत्; “तस्य आकर्षणं एतत् स्यात् यत् तत् कदापि निरर्थकं न भवेत् यथा अन्यत्। इदानीं, उदाहरणार्थं, त्वं स्वयं वदसि: ‘अहं क्रिस्मस्-समये वेब्ली-परिवारं प्रति किञ्चित् आदरं दर्शयितव्यः, ते बोर्नमाउथ्-स्थाने प्रियस्य बर्टी-प्रति दयालवः आसन्,’ इति चिन्तयित्वा त्वं तेभ्यः कालॆण्डरं प्रेषयसि, ततः क्रिस्मस्-अनन्तरं षड्दिनानि यावत् पुरुषः वेब्ली स्त्री-वेब्ली-प्रति पृच्छति यत् सा त्वया प्रेषितस्य कालॆण्डरस्य कृते धन्यवादं दत्तवती इति स्मरति वा। एतत् विचारं स्वकीयस्य स्वभावस्य अपरं मानवीयं पक्षं प्रति स्थानान्तरितं कुरु, तथा च स्वयं वद: ‘अग्रिमः बृहस्पतिवासरः नॆमॆसिस्-दिनः अस्ति; अहं किं कर्तुं शक्नोमि तेषां घृणितानां पार्श्ववासिनां प्रति ये स्वकीयस्य लघुतमस्य बालकस्य दंशनस्य कृते एतावत् असम्बद्धं कोलाहलं कृतवन्तः?’ ततः त्वं निर्धारिते दिने अत्यन्तं प्रातः उत्थाय तेषां उद्यानं प्रति आरोह्य तेषां टॆनिस्-कोर्टे उत्तमेन उद्यानकुदालेन ट्रफलानां खननं कुर्याः, निश्चयेन कोर्टस्य तं भागं चिन्वन् यः लॉरॆल्-झाडीभिः आवृतः अस्ति। त्वं किमपि ट्रफलं न प्राप्नुयाः, किन्तु त्वं महतीं शान्तिं प्राप्नुयाः, यां कापि उपहारदानं कदापि न प्रदातुं शक्नुयात्।”
“अहं न करोमि,” इति श्रीमती ठाकॆन्बरी अवदत्, यद्यपि तस्याः आक्षेपस्य स्वरः किञ्चित् बाध्यः आसीत्; “अहं एतादृशं कर्म कुर्वती किञ्चित् कृमिवत् अनुभवेयम्।”
“त्वं कृमेः उत्थापनशक्तिं अतिशयितं करोषि या उपलब्धसमये प्रयोक्तुं शक्या स्यात्,” इति क्लोविसः अवदत्; “यदि त्वं दशमिनटानि उत्तमेन कुदालेन कठोरं परिश्रमं कुर्याः, तर्हि परिणामः असाधारणं प्रभावशालिनः मोलस्य वा शीघ्रगतिनः बॆजरस्य क्रियाः सूचयेत्।”
“ते अनुमानयेयुः यत् अहं एतत् कृतवती,” इति श्रीमती ठाकॆन्बरी अवदत्।
“निश्चयेन ते अनुमानयेयुः,” इति क्लोविसः अवदत्; “एतत् एव तस्याः वस्तुनः अर्धं सन्तोषः स्यात्, यथा क्रिस्मस्-समये त्वं जनानां प्रति कानि उपहाराणि कार्डानि वा प्रेषितवती इति ज्ञातुं इच्छसि। एतत् कार्यं निश्चयेन अधिकं सुकरं भवेत्, यदा त्वं स्वकीयस्य अप्रियस्य विषयस्य सह बाह्यतः मैत्रीपूर्णसम्बन्धं कुर्याः। उदाहरणार्थं, लुब्धा लघ्वी एग्नॆस् ब्लैक्, या स्वकीयस्य भोजनस्य विषये एव चिन्तयति, तां कस्यचित् वन्यवनप्रदेशस्य पिकनिक्-प्रति आमन्त्रयितुं तथा च भोजनस्य समयात् पूर्वं तां हातुं अतीव सरलं स्यात्; यदा त्वं तां पुनः प्राप्नुयाः, तदा भोजनस्य प्रत्येकं कणः भक्षितः स्यात्।”
“एग्नॆस् ब्लैक्-प्रति भोजनस्य समये हातुं असाधारणं मानवीयं युक्तिचातुर्यं आवश्यकं स्यात्: वस्तुतः, अहं न विश्वसिमि यत् तत् कर्तुं शक्यम्।”
“तर्हि सर्वान् अन्यान् अतिथीन्, येषां प्रति त्वं अप्रियं मन्यसे, आमन्त्रय तथा च भोजनं हातुं प्रयत्नं कुरु। तत् दुर्घटनया अनुचितदिशि प्रेषितं स्यात्।”
“एषः भयंकरः पिकनिक् स्यात्,” इति श्रीमती ठाकॆन्बरी अवदत्।
“तेषां कृते, तव कृते न,” इति क्लोविसः अवदत्; “त्वं प्रारम्भात् पूर्वं प्रातःकालीनं सान्त्वनादायकं च भोजनं कृतवती स्याः, तथा च त्वं अवसरं सुधारयित्वा लोपितस्य भोजनस्य विवरणानि विस्तरेण उल्लेखयितुं शक्नुयाः—लॉब्स्टर् न्यूबर्ग्, अण्डमयोन्नॆस्, चाफिंग्-डिश्-उष्णीकृतं करी च। एग्नॆस् ब्लैक् मदिरासूच्याः विवरणात् पूर्वं एव उन्मत्ता भवेत्, तथा च भोजनस्य आगमनस्य आशां त्यक्तुं पूर्वं दीर्घे प्रतीक्षाकाले त्वं तान् मूर्खान् क्रीडाः क्रीडयितुं प्रेरयितुं शक्नुयाः, यथा ‘दि लॉर्ड् मेयर्स् डिनर्-पार्टी’ इति मूर्खतापूर्णा क्रीडा, यस्यां प्रत्येकः एकस्य भोजनस्य नामं चिन्तयित्वा तस्य उल्लेखे किमपि निरर्थकं कर्तव्यम्। अस्मिन् स्थितौ ते स्वकीयस्य भोजनस्य उल्लेखे अश्रूणि स्रावयेयुः। एषः दिव्यः पिकनिक् स्यात्।”
श्रीमती ठाकॆन्बरी किञ्चित् कालं मौनं अकरोत्; सा सम्भवतः ड्यूक् हम्फ्री-पिकनिक्-प्रति आमन्त्रयितुं इच्छुकानां जनानां मानसिकं सूचीं निर्मातुं प्रयत्नं करोति स्म। ततः सा अपृच्छत्: “तथा च सः घृणितः युवकः वाल्डो प्लब्ली, यः सर्वदा स्वकीयं पालनं करोति—त्वं तस्य प्रति किमपि कर्तुं शक्यम् इति चिन्तितवान् वा?” स्पष्टं यत् सा नॆमॆसिस्-दिनस्य सम्भावनाः द्रष्टुं आरभत।
“यदि उत्सवस्य सामान्यः पालनः कश्चन भवेत्,” इति क्लोविसः अवदत्, “वाल्डो एतावत् मांग्यः स्यात् यत् त्वं तं सप्ताहात् पूर्वं आरक्षितुं बाध्यः स्याः, तथा च, यदि पूर्ववायुः वा आकाशे द्वे त्रयः वा मेघाः स्युः, तर्हि सः स्वकीयस्य मूल्यवतः शरीरस्य प्रति एतावत् सावधानः स्यात् यत् बहिः आगन्तुं न शक्नुयात्। एतत् अतीव आनन्ददायकं स्यात् यदि त्वं तं उद्यानस्य एकस्मिन् स्थाने यत्र प्रतिवर्षं भ्रमराणां नीडं भवति, तत्र एकस्मिन् सुखदे अपराह्णे सुखकरं जालकं प्रति प्रलोभयितुं शक्नुयाः। उष्णे अपराह्णे सुखकरं जालकं तस्य आलस्यप्रियान् रुचीन् आकर्षयेत्, ततः यदा सः निद्रालुः भवेत्, तदा नीडे प्रज्वलितः फ्यूजीः प्रक्षिप्तः सन् भ्रमरान् क्रुद्धान् समूहेन बहिः आनेत्, ते शीघ्रं वाल्डो-स्थूलशरीरे ‘गृहात् दूरं गृहं’ प्राप्नुयुः। शीघ्रं जालकात् निर्गन्तुं किञ्चित् कठिनं भवति।”
“ते तं दंशित्वा मारयेयुः,” इति श्रीमती ठाकॆन्बरी प्रतिवादं कृतवती।
“वाल्डोः एषः जनः यः मृत्युना अत्यन्तं शोभनीयः भवेत्,” इति क्लोविसः उक्तवान्; “यदि त्वं तावत् गन्तुं न इच्छसि, तर्हि त्वं आर्द्रं तृणं हस्ते स्थापयित्वा, तत् समये हम्माकस्य अधः प्रज्वालयितुं शक्नोषि, यदा फ्यूसीः नीडे क्षिप्यते; धूमः सर्वान् वृश्चिकान् दंशनरेखायाः बहिः स्थापयेत्, यावत् वाल्डोः तस्य रक्षायां तिष्ठति, सः गम्भीरं हानिं विना तिष्ठेत्, अन्ततः मातुः समीपं प्रत्यावर्तितः भवेत्, सर्वत्र धूमितः स्थानेषु स्फीतः, तथापि पूर्णतः प्रत्यभिज्ञेयः।”
“तस्य माता मम शत्रुः जीवनपर्यन्तं भवेत्,” इति मिसेस् थैकेन्बरी उक्तवती।
“तत् एकं अभिवादनं क्रिस्मस्-समये विनिमयितुं न्यूनं भवेत्,” इति क्लोविसः उक्तवान्।