॥ ॐ श्री गणपतये नमः ॥

निधिनौकाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

महानौका उत्तरीसमुद्रस्य अर्धनिवृत्तौ स्थिता आसीत्, यत्र युद्धस्य वातावरणस्य भाग्येन प्राचीनकाले स्थापिता आसीत्त्रयश्चतुर्थांशशतकानि अतीतानि यदा सा महासागरं प्रविष्टवती आसीत् युद्धसेनायाः महत्त्वपूर्णांशत्वेनकस्य सेनायाः इति विद्वांसः एकमताः आसन्नौका किमपि आनीतवती, परं परम्परायाः वृत्तान्तानुसारं बहु किमपि नीतवतीकिन्तु कियत्? तत्रापि विद्वांसः मतभेदेन आसन्केचन आयकरनिर्धारकस्य इव उदाराः आसन्, अन्ये जलमग्ननिधिपेटिकानां उच्चतरसमीक्षां कृत्वा तेषां सामग्रीं भूतस्वर्णस्य मुद्रायां परिवर्तितवन्तःपूर्वविद्यालयस्य लुलु, डचेस्फ् डल्वर्टन्, आसीत्

डचेस् केवलं मनोहरप्रमाणस्य जलमग्ननिधेः अस्तित्वे विश्वासं करोति स्म, अपि तु सा विश्वासं करोति स्म यत् सा विधिं जानाति येन सः निधिः स्थानितः स्यात् सुखेन उत्खनितः स्यात्तस्याः मातृपक्षस्य पितामही मोनाकोनराजदरबारे मेड्फ्नर् आसीत्, या तस्य देशस्य सिंहासनस्य गभीरसमुद्रसंशोधनेषु आदरपूर्णं रुचिं धारयति स्म, यत् तस्याः भूमिसीमानाम् अधैर्यात् निमज्जितुं प्रवृत्तम् आसीत्तस्याः सम्बन्धिनः साहाय्येन डचेस् एकस्य आविष्कारस्य विषये अजानात्, यः मोनेगास्कविद्वता परिपूर्णः प्रायः पेटेन्टितः आसीत्, येन भूमध्यसागरीयसार्डिनस्य गृहजीवनं बहुगभीरेषु शीतले शुभ्रे प्रकाशे अधिकं नृत्यगृहप्रकाशात् अध्येतुं शक्यते स्मअस्य आविष्कारे (डचेसस्य दृष्टौ, तस्य सर्वाधिक आकर्षकांशः) विद्युतशोषणनौका आसीत्, या समुद्रतलस्य अधिकप्राप्यस्तरेषु रुचिकरमूल्यवत् वस्तूनि उत्थापयितुं विशेषरूपेण निर्मिता आसीत्आविष्कारस्य अधिकाराः अष्टादशशतफ्रैंकमात्रेण प्राप्तव्याः आसन्, यन्त्राणि किञ्चित् अधिकेनडचेस्फ् डल्वर्टन् धनिका आसीत्, यथा लोकाः धनं गणयन्ति स्म; सा आशां धारयति स्म यत् एकदा स्वस्य गणनानुसारं धनिका भविष्यतित्रिशतकानां कालावधौ कम्पन्यः निर्मिताः प्रयत्नाः पुनः पुनः कृताः यत् आकर्षकनौकायाः कथितनिधीन् अन्वेष्टुं शक्याः; अस्य आविष्कारस्य साहाय्येन सा मन्यते स्म यत् सा स्वतन्त्ररूपेण स्वतन्त्ररूपेण नष्टनौकायां कार्यं कर्तुं शक्नुयात्अन्ततः, तस्याः मातृपक्षस्य एकः पूर्वजः मेदिनासिदोनियातः आसीत्, अतः सा मन्यते स्म यत् तस्याः निधौ यः कश्चित् अधिकारः अस्तिसा आविष्कारं प्राप्तवती यन्त्राणि क्रीतवती

अन्यपारिवारिकसम्बन्धेषु बाधासु लुलुः एकं भ्रातृपुत्रं वास्को होनिटन् धारयति स्म, यः युवकः लघु आयेन बृहत् सम्बन्धिजनवृत्तेन आशीर्वादितः आसीत्, उभयत्र समानरूपेण अनिश्चितरूपेण जीवति स्मवास्को इति नाम तस्य दत्तं आसीत् सम्भवतः यत् सः तस्य साहसिकपरम्परायाः अनुरूपं जीवेत्, परं सः स्वयं गृहसाहसिकस्य उद्योगे एव सीमितः आसीत्, निश्चितान् शोषयितुं प्रियं करोति स्म तु अज्ञातान् अन्वेष्टुंलुलुः तेन सह सम्पर्कः अर्वाचीनवर्षेषु नकारात्मकप्रक्रियायां सीमितः आसीत् यत् सः नगरात् बहिः आसीत् यदा सः तां द्रष्टुं आगच्छति स्म, धनाभावे आसीत् यदा सः तां लिखति स्मइदानीं तु सा तस्य उत्कृष्टयोग्यतायाः विषये चिन्तितवती यत् निध्यन्वेषणप्रयोगस्य निर्देशनं कर्तुं शक्नुयात्; यदि कश्चित् अनाश्वासनात्मकस्थितेः सुवर्णं निष्कासयितुं शक्नुयात् तर्हि निश्चयेन वास्कोनिरीक्षणस्य आवश्यकसुरक्षायाः अधीनम्यदा धनं प्रश्ने आसीत् तदा वास्कोस्य विवेकः दृढमौनस्य आवेगान् प्राप्नोति स्म

आयर्लेण्डस्य पश्चिमतटे कुत्रचित् डल्वर्टन्सम्पत्तौ किञ्चित् क्षेत्रं शिङ्गलस्य शिलायाः हीथस्य आसीत्, यत् कृष्यत्याचारस्य अपि समर्थनं कर्तुं शक्नोति स्म, परं लघुं प्रायः गभीरं खाडीं आवृणोति स्म यत्र अधिकांशऋतुषु ब्स्टरप्राप्तिः उत्तमा आसीत्सम्पत्तौ एकं निर्जनं लघुगृहं आसीत्, ये ब्स्टरान् एकान्तं प्रियं मन्यन्ते स्म, आयरिशपाचकस्य विचारान् स्वीकर्तुं शक्नुवन्ति स्म यत् मेयोनेजस्य नाम्नि किमपि कृतं स्यात्, इन्निस्ग्लुथर् ग्रीष्मकालस्य सह्यः निर्वासनं आसीत्लुलुः स्वयं तत्र कदापि गच्छति स्म, परं सा गृहं मित्रेभ्यः सम्बन्धिभ्यः उदारतया प्रयच्छति स्मसा इदानीं वास्कोस्य उपयोगाय प्रदत्तवती

एतत् उद्धरणयन्त्रस्य अभ्यासप्रयोगस्य अत्युत्तमं स्थानं भविष्यति,” सा अवदत्; “खाडी कुत्रचित् अतीव गभीरा अस्ति, त्वं सर्वं सम्यक् परीक्षितुं शक्नोषि यावत् निध्यन्वेषणं प्रारभसे।”

त्रिसप्ताहात् अल्पेन वास्कोः नगरं प्रगतिवृत्तान्तं वक्तुं आगच्छत्

यन्त्रं सुन्दरं कार्यं करोति,” सः तस्याः पितामहीं अवदत्; “यावत् गभीरं गच्छति तावत् सर्वं स्पष्टं भवतिवयं जलमग्ननष्टनौकायाः विषये अपि किमपि प्राप्तवन्तः!”

इन्निस्ग्लुथरखाड्यां नष्टनौका!” लुलुः उच्चैः अवदत्

जलमग्नमोटरनौका, सब्-रोजा,” वास्कोः अवदत्

! वास्तविकम्?” लुलुः अवदत्; “दुर्भाग्यशालिनः बिली यट्लेस्य नौकास्मरामि यत् सा तटात् कुत्रचित् त्रिवर्षात् पूर्वं निमग्ना आसीत्तस्य शरीरं प्वाइण्टे तीरे प्रक्षालितम् आसीत्जनाः तदा अवदन् यत् नौका जान्त्वेन उल्टिता आसीत्आत्महत्यायाः घटना, जानासिजनाः सर्वदा तादृशं किमपि वदन्ति यदा किमपि दुःखदं भवति।”

अस्यां घटनायां ते सत्यं वदन्ति स्म,” वास्कोः अवदत्

किं त्वं वदसि?” डचेस् शीघ्रं पृष्टवती। “किं त्वं तथा मन्यसे?”

अहं जानामि,” वास्कोः सरलं अवदत्

जानासि? कथं त्वं जानासि? कथं कोऽपि जानाति? घटना त्रिवर्षात् पूर्वं अभवत्।”

सब्-रोजास्य कर्-एकं जलरोधकदृढपेटिकां प्राप्तवान्तस्यां कागदपत्राणि आसन्।” वास्कोः नाटकीयप्रभावेण विरामं दत्त्वा किञ्चित्कालं स्वस्य कोटस्य अन्तःवक्षस्थलस्य पाकेटे अन्वेषितवान्सः एकं मुडितं कागदस्य पत्रं निष्कासितवान्डचेस् तस्यां प्रायः अशोभनायां शीघ्रतायां आकृष्टवती अग्निकुण्डस्य समीपं स्पष्टं गतवती

किम् एतत् सब्-रोजास्य दृढपेटिकायां आसीत्?” सा पृष्टवती

अहो ,” वास्कोः उदासीनतया अवदत्, “एतत् प्रसिद्धजनानां सूची ये अत्यन्तं अप्रियकाण्डे सम्मिलिताः भवेयुः यदि सब्-रोजास्य कागदपत्राणि प्रकाशितानि भवेयुःअहं त्वां तस्याः शीर्षे स्थापितवान्, अन्यथा सा वर्णक्रमानुसारं अनुसरति।”

डचेस् असहायरूपेण नामानां सूचीं अवलोकितवती, या क्षणं यावत् प्रायः सर्वान् ज्ञातान् समाविष्टं करोति स्मवस्तुतः, तस्याः स्वस्य नाम शीर्षे स्थितं तस्याः चिन्तनशक्तिषु प्रायः स्तम्भनकारकं प्रभावं कृतवत्

निश्चयेन त्वं कागदपत्राणि नष्टानि कृतवान्?” सा पृष्टवती, यदा सा किञ्चित् स्वस्था अभवत्सा अवगच्छति स्म यत् सा टिप्पणीं पूर्णतया अविश्वासेन कृतवती

वास्कोः शिरः अचालयत्

परं त्वं कर्तव्यः आसीः,” लुलुः क्रोधेन अवदत्; “यदि, यथा त्वं वदसि, ते अत्यन्तं समझौतापूर्णाः सन्ति—”

अहो, ते सन्ति, अहं त्वां विश्वासं ददामि,” युवकः अन्तरायं कृतवान्

तर्हि त्वं तान् हानेः मार्गात् तत्क्षणं निष्कासयितव्यः आसीःयदि किमपि प्रकाशितं भवेत्, चिन्तय यत् एते सर्वे दुर्भाग्यशालिनः जनाः प्रकाशनेषु सम्मिलिताः भवेयुः,” लुलुः सूचीं आन्दोलितभावेन स्पृष्टवती

दुर्भाग्यशालिनः, सम्भवतः, परं दरिद्राः,” वास्कोः सुधारितवान्; “यदि त्वं सूचीं सावधानतया पठसि तर्हि अवगमिष्यसि यत् अहं कस्यचित् अपि व्यक्तिं समाविष्टं कृतवान् यस्य आर्थिकस्थितिः प्रश्नातीता अस्ति।”

लुलुः किञ्चित्कालं यावत् मौनं धृत्वा स्वस्य भ्रातृपुत्रं अवलोकितवतीततः सा कर्कशं पृष्टवती: “त्वं किं करिष्यसि?”

किमपि शेषजीवनस्य,” सः अर्थपूर्णं उत्तरं दत्तवान्। “किञ्चित् मृगयां, सम्भवतः,” सः अनुवर्तितवान्, “अहं फ्लोरेन्से एकं विलां धारयिष्यामिविला सब्-रोजा इति नाम अत्यन्तं विचित्रं चित्रपूर्णं श्रूयेत, त्वं मन्यसे, बहवः जनाः नाम्नः अर्थं सम्बद्धं कर्तुं शक्नुवन्तिअहं निश्चयेन एकं शौकं धारयिष्यामि; अहं सम्भवतः रेबर्न्स् संग्रहं करिष्यामि।”

लुलुः सम्बन्धिनी, या मोनाकोनराजदरबारे निवसति स्म, तस्याः प्रति अत्यन्तं कर्कशं उत्तरं प्राप्तवती यदा सा समुद्रसंशोधनक्षेत्रे किञ्चित् अधिकं आविष्कारं सिफारिशं कृतवती


Project Gutenberg. 1914CC0/PD. No rights reserved