“किं तव वृत्तौ वरवधूयोजनं किमपि अस्ति वा?”
ह्यूगः पीटर्बी इति प्रश्नं किञ्चित् स्वकीयेन रुचिना पृष्टवान्।
“अहं तत्र विशेषज्ञः नास्मि,” इति क्लोविसः उक्तवान्; “यावत् त्वं तत् करोषि तावत् सर्वं सम्यक्, परं पश्चात् प्रभावाः कदाचित् एवं विचलिताः भवन्ति—येषां त्वं विवाहप्रयोगेषं साहाय्यं कृतवान् तेषां मूकाः निन्दाक्षेपपूर्णाः दृष्टयः। अश्वं विक्रीय यथा दोषाणां षट्कं गुप्तं तिष्ठति, तथा तस्य दोषान् अन्वेष्टुं शिकारसमये पश्यति, तद्वत् एव दुःखदं भवति। त्वं कदाचित् कौल्टर्नेब्-कन्यां चिन्तयसि। सा निश्चयेन प्रमुदिता, रूपेण च सम्यक्, धनेन च किञ्चित् युक्ता इति मम विश्वासः। यत् न पश्यामि तत् एतत् यत् कथं त्वं तस्यै प्रस्तावं करिष्यसि। यावत् अहं तां जानामि तावत् सा त्रयाणां मिनटानां कृते अपि वक्तुं न विरमति। त्वं तस्याः सह षट् वारं तृणक्षेत्रं परितः धावित्वा शर्तं जित्वा तस्याः वायुं पुनः प्राप्तुं पूर्वं स्वप्रस्तावं उच्चारयितुं प्रयतिष्यसे। क्षेत्रं तृणस्य निमित्तं रक्षितम्, परं यदि त्वं तस्यां प्रेम्णा बद्धः तर्हि तादृशं विचारं न करिष्यसि, विशेषतः यत् तत् तव तृणं नास्ति।”
“अहं प्रस्तावं कर्तुं समर्थः इति मन्ये,” इति ह्यूगः उक्तवान्, “यदि अहं तस्याः सह चतुः पञ्च वा घण्टाः एकान्ते भवितुं शक्नोमि। समस्या एषा यत् तादृशं समयं प्राप्तुं न शक्नोमि। लानरः इति सः जनः तस्यां दिशि स्वरुचिं दर्शयति। सः अत्यन्तं धनवान्, स्वकीये मार्गे प्रभावशाली च; वस्तुतः अस्माकं गृहस्वामिनी तं अत्र आगतं दृष्ट्वा किञ्चित् प्रसन्ना अस्ति। यदि सा ज्ञास्यति यत् सः बेटी कौल्टर्नेब् इति आकृष्टः अस्ति तर्हि सा तं श्रेष्ठं युगलं मन्येत, तौ च दिवसभरं परस्परं आलिङ्गयेत्, तदा मम अवसराः कुत्र भविष्यन्ति? मम एका चिन्ता एषा यत् सः यथा शक्यं तथा तस्याः मार्गात् दूरे स्थातव्यः, यदि त्वं मां साहाय्यं कर्तुं शक्नोषि—”
“यदि त्वं मां लानरं ग्रामेषु परिभ्रमयितुं, कथितान् रोमन् अवशेषान् दर्शयितुं, मधुमक्षिकापालनस्य सस्योत्पादनस्य च स्थानीयप्रणालीं अध्येतुं इच्छसि तर्हि अहं त्वां सन्तोषयितुं न शक्नोमि,” इति क्लोविसः उक्तवान्। “पश्य, सः धूम्रगृहे अन्यरात्रौ किञ्चित् अप्रियं गृहीतवान्।”
“धूम्रगृहे किं अभवत्?”
“सः किञ्चित् पुरातनं कथां नूतनतमां इति प्रस्तुतवान्, अहं च निर्दोषं उक्तवान् यत् अहं स्मर्तुं न शक्नोमि यत् जार्जः द्वितीयः अथवा जेम्सः द्वितीयः इति सः तस्याः कथायाः प्रेमी आसीत्, इदानीं सः मां सभ्यतया आवृतं अप्रियं मन्यते। अहं तव हिताय यथा शक्यं करिष्यामि, यदि अवसरः प्राप्यते, परं तत् परोक्षेण, अनौपचारिकेण च भविष्यति।”
“श्रीमान् लानरः अत्र आगतः इति अतीव सुखदम्,” इति श्रीमती ओल्स्टनः क्लोविसं प्रति अग्रिमदिने अपराह्णे उक्तवती; “पूर्वं यदा अहं तं आमन्त्रितवती तदा सः सदैव व्यस्तः आसीत्। सः अतीव सुशीलः पुरुषः; सः निश्चयेन कस्याश्चित् सुशीलायाः कन्यायाः सह विवाहं कर्तुं योग्यः। त्वं च अहं च इति मध्ये, मम एकः विचारः अस्ति यत् सः अत्र कस्याश्चित् कारणात् आगतः।”
“अहं अपि तादृशं विचारं कृतवान्,” इति क्लोविसः स्वरं नीचैः कृत्वा उक्तवान्; “वस्तुतः, अहं तत्र निश्चितः अस्मि।”
“त्वं कथयसि यत् सः आकृष्टः इति—” इति श्रीमती ओल्स्टनः उत्सुकतया आरब्धवती।
“अहं कथयामि यत् सः यत् प्राप्तुं शक्नोति तत् निमित्तं अत्र आगतः,” इति क्लोविसः उक्तवान्।
“यत् प्राप्तुं शक्नोति इति?” इति गृहस्वामिनी किञ्चित् क्रोधेन उक्तवती; “त्वं किं कथयसि? सः अतीव धनवान् पुरुषः। सः अत्र किं प्राप्तुं इच्छति?”
“तस्य एकः प्रबलः अनुरागः अस्ति,” इति क्लोविसः उक्तवान्, “अत्र तत् प्राप्तुं शक्यते यत् प्रेम्णा धनेन वा अन्यत्र देशे प्राप्तुं न शक्यते, यावत् अहं जानामि।”
“किन्तु किम्? त्वं किं कथयसि? तस्य प्रबलः अनुरागः कः?”
“अण्डसंग्रहः,” इति क्लोविसः उक्तवान्। “सः सर्वत्र विश्वे स्वकीयान् दूतान् प्रेषयति ये दुर्लभाणि अण्डानि प्राप्नुवन्ति, तस्य संग्रहः यूरोपे एकः श्रेष्ठः अस्ति; परं तस्य महान् अभिलाषः एषः यत् स्वयं स्वकीयानि रत्नानि संगृह्णातु। सः तत् प्राप्तुं कस्यापि व्ययस्य कष्टस्य वा परवा न करोति।”
“हे देव! गृध्राः, रूक्षपादाः गृध्राः!” इति श्रीमती ओल्स्टनः उक्तवती; “त्वं न मन्यसे यत् सः तेषां नीडं आक्रमिष्यति?”
“त्वं स्वयं किं मन्यसे?” इति क्लोविसः पृष्टवान्; “एते देशे प्रजननशीलाः एकमात्राः रूक्षपादाः गृध्राः तव वने नीडं कुर्वन्ति। अल्पाः जनाः तेषां विषये जानन्ति, परं दुर्लभपक्षिणां रक्षणस्य संघस्य सदस्यः इति सः तां सूचनां प्राप्नोति। अहं तेन सह रेलयाने आगतवान्, अहं च दृष्टवान् यत् ड्रेसरस्य ‘यूरोपस्य पक्षिणाम्’ इति एकः स्थूलः ग्रन्थः तस्य यात्रासामग्रीषु आसीत्। सः ग्रन्थः ह्रस्वपक्षिणां गृध्राणां च विषये आसीत्।”
क्लोविसः मन्यते यत् यदि असत्यं वक्तुं योग्यं तर्हि तत् सम्यक् वक्तव्यम्।
“इदं भयङ्करम्,” इति श्रीमती ओल्स्टनः उक्तवती; “मम पतिः मां कदापि न क्षमिष्यति यदि तेषां पक्षिणां किमपि अभवत्। गते वर्षद्वये ते वने दृष्टाः, परं इदं प्रथमवारं यत् ते नीडं कृतवन्तः। यथा त्वं कथयसि, ते ग्रेट् ब्रिटन्-देशे प्रजननशीलाः एकमात्राः ज्ञाताः; इदानीं तेषां नीडं मम छत्रे स्थितः अतिथिः आक्रमिष्यति। अहं तत् निवारयितुं किमपि कर्तव्या। त्वं मन्यसे यदि अहं तं प्रार्थये—”
क्लोविसः हसितवान्।
“एका कथा प्रचलति, या अधिकांशतः सत्यं इति मन्ये, यत् अतीतकाले मर्मोरासागरस्य तीरे किमपि अभवत्, यत्र अस्माकं मित्रः सहभागी आसीत्। सीरियन् नाइट्जार् इति पक्षिणः कस्यचित् धनिकस्य आर्मीनियनस्य ओलिव्-उद्यानेषु प्रजननं करोति इति ज्ञातम्, यः कस्यचित् कारणात् लानरं प्रवेशं कृत्वा अण्डानि ग्रहीतुं न अङ्गीकृतवान्, यद्यपि सः नगदं प्रस्तुतवान्। आर्मीनियनः एकद्वयदिनानन्तरं मृतप्रायः पीडितः दृष्टः, तस्य वेष्टनानि च नष्टानि। तत् मुस्लिमानां आक्रमणं इति मन्यते स्म, सर्वेषु कौन्सुलर्-वृत्तान्तेषु च तथा नोटितम्, परं अण्डानि लानरस्य संग्रहे सन्ति। न, यदि अहं भवती स्याम् तर्हि तस्य उत्तमभावनां प्रति आह्वानं न कुर्याम्।”
“अहं किमपि कर्तव्या,” इति श्रीमती ओल्स्टनः अश्रुपूर्णया उक्तवती; “मम पतिः नार्वे गच्छन् यदा विदायं दत्तवान् तदा तेषां पक्षिणां विघ्नं न कर्तव्यम् इति आदिष्टवान्, सः च प्रत्येकं पत्रे तेषां विषये पृष्टवान्। किमपि सूचय।”
“अहं पिकेटिंग् इति सूचयितुम् इच्छामि,” इति क्लोविसः उक्तवान्।
“पिकेटिंग्! त्वं कथयसि यत् पक्षिणां परितः रक्षकान् स्थापयितुं?”
“न; लानरं परितः। सः रात्रौ तेषां वनानां मार्गं न प्राप्नोति, त्वं च व्यवस्थां कर्तुं शक्नोषि यत् त्वं एवलिन् जैक् वा जर्मन् शिक्षिका च दिवसभरं तस्य पार्श्वे स्थातव्याः। सः सहातिथिं दूरे कर्तुं शक्नोति, परं गृहस्य सदस्यान् दूरे कर्तुं न शक्नोति, निर्धारितः संग्राहकः अपि निषिद्धानां गृध्राणां अण्डानि ग्रहीतुं जर्मन् शिक्षिकायाः ग्रीवायां लम्बमानायाः सह न आरोहति, इति उच्यते।”
लानरः, यः आलस्येन कौल्टर्नेब्-कन्यायाः प्रणयप्रयासस्य अवसरं प्रतीक्षमाणः आसीत्, इदानीं ज्ञातवान् यत् तस्याः सह दशमिनटानां कृते अपि एकान्ते भवितुं तस्य अवसराः न सन्ति। यदि कन्या एकाकिनी भवति तर्हि सः कदापि न भवति। तस्य दृष्ट्या गृहस्वामिनी अकस्मात् परिवर्तिता, या स्वकीयान् अतिथीन् यथा रोचते तथा कर्तुं ददाति, सा तान् भूमिं परितः हलान् इव घर्षति। सा तं औषधोद्यानं हरितगृहं ग्रामस्य गिर्जां कोर्सिकायां तस्याः भगिन्या कृतानि जलवर्णचित्राणि च दर्शितवती, यत्र शालिवर्षे सेलेरी उत्पद्यते इति आशा अस्ति।
सः सर्वान् एल्स्बरी-हंसशावकान् दर्शितवान्, यत्र मधुमक्षिकाः भवेयुः यदि मधुमक्षिकारोगः न भवेत्, तत्र काष्ठमयानि छत्त्राणि दर्शितवन्तः। सः दीर्घमार्गस्य अन्तं नीतः, दूरस्थं स्तूपं दर्शितवान्, यत्र स्थानीयपरम्परा वदति यत् डेनाः कदाचित् शिबिरं स्थापितवन्तः। यदा तस्य गृहस्वामिनी अन्यकार्याणि कर्तुं तं क्षणं त्यक्तवती, तदा एवलिन् तस्य पार्श्वे गम्भीरतया चरन्ती दृश्यते स्म। एवलिन् चतुर्दशवर्षीया आसीत्, सा प्रायः शुभाशुभविषये वदति स्म, यत् किं बहु कार्यं कृतं स्यात् यदि कोऽपि जगत् पुनर्निर्मातुं पराक्रमं कर्तुं निश्चितः भवेत्। यदा सा जैकेन विस्थापिता भवति स्म, तदा सामान्यतः सुखं भवति स्म, यः नववर्षीयः आसीत्, सः केवलं बाल्कनयुद्धविषये वदति स्म, तस्य राजनीतिकस्य सैनिकस्य च इतिहासस्य नूतनं प्रकाशं न आनयति स्म। जर्मनशिक्षिका लानरं शिलरविषये अधिकं कथयति स्म यत् सः कस्यापि एकस्य व्यक्तिविषये जीवने कदापि न श्रुतवान् आसीत्; एतत् तस्य स्वकीयं दोषः आसीत् यत् सः तस्याः कथयति स्म यत् सः गेटेविषये अरुचिं धरति। यदा शिक्षिका पिकेटकार्यं त्यक्तवती, तदा गृहस्वामिनी पुनः सहायतायां आसीत्, या चार्ल्स जेम्स फॉक्सं स्मरन्त्याः वृद्धायाः कुटीरं द्रष्टुं निर्विवादं निमन्त्रणं ददाति स्म; सा स्त्री द्वित्रवर्षेभ्यः पूर्वं मृता आसीत्, किन्तु कुटीरं तत्रैव आसीत्। लानरः नगरं प्रति पूर्वं नियोजितात् पूर्वं आहूतः।
ह्यूगोः बेटी कौल्टर्नेब्सहितं प्रेमव्यापारं न साधितवान्। सा तं निराकृतवती इति, अथवा, यथा सामान्यतया मन्यते, सः त्रयाणां शब्दानां क्रमेण वक्तुं अवसरं न प्राप्तवान् इति, तत् कदापि निश्चितं न ज्ञातम्। किमपि, सा अद्यापि प्रसन्ना कौल्टर्नेब्-कन्या अस्ति।
बजार्डाः द्वौ युवानौ सफलतया पालितवन्तः, यौ स्थानीयकेशकर्त्रा गोलीभिः मारितौ।