॥ ॐ श्री गणपतये नमः ॥

संध्याकालःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

नर्मन् गोर्ट्स्बी पार्कस्य एकस्मिन् आसने उपविष्टः, तस्य पृष्ठभागः झाडीरोपितस्य तृणभूमेः पट्टिकायाः पृष्ठे स्थितः, पार्कस्य वेष्टनैः परिवृतः, चत्वरमार्गस्य विस्तृतप्रदेशेन सम्मुखस्थितेन रो इति नाम्ना प्रसिद्धेन मार्गेण हाइड् पार्क् कोर्नर्, यत्र यानानां घोषः शब्दश्च श्रूयते, तस्य दक्षिणतः स्थितम्मार्चमासस्य प्रारम्भे सायंकाले षड्वादनात् त्रिंशत् मिनिष्टानि अतिक्रान्तानि, संध्याकालः गाढरूपेण आगतः, मन्दचन्द्रिकया बहुभिः मार्गदीपैः मन्दीकृतःमार्गे पादचारिपथे विस्तृतं शून्यत्वम् आसीत्, तथापि अर्धप्रकाशे मौनं गच्छन्तः बहवः अविचारिताः जनाः आसन्, आसनेषु कुर्सीषु अलक्षितरूपेण स्थिताः, ये छायाग्रस्ते अंधकारे उपविष्टाः इति प्रायः ज्ञायन्ते

इदं दृश्यं गोर्ट्स्बीमनः प्रीणयत्, तस्य वर्तमानभावनां अनुरूपम् आसीत्संध्याकालः, तस्य मते, पराजितानां समयः आसीत्पुरुषाः स्त्रियश्च, ये युद्धं कृत्वा पराजिताः, ये स्वपतितधनं मृताशां कौतूहलिनां दृष्टेः दूरं यथा शक्यं गोपयन्ति, एतस्मिन् संध्याकाले निर्गच्छन्ति, यदा तेषां जीर्णवस्त्राणि नम्रस्कन्धाः दुःखितनेत्राणि अविचारितरूपेण गच्छन्ति, अथवा किमपि ज्ञायन्ते

पराजितः राजा विचित्रदृष्टिं पश्येत्,

मनुष्यहृदयं तु इतिकष्टं भवति।

संध्याकाले भ्रमन्तः जनाः विचित्रदृष्टिं स्वोपरि आगच्छन्तीम् इच्छन्ति , अतः एते बत-प्रकारेण निर्गच्छन्ति, स्वसुखं दुःखेन अनुभवन्तः, यस्मिन् सुखस्थाने स्वाधिकारिणः जनाः सन्तिझाडीपालिंगानां आश्रयपट्टिकायाः पारे दीप्तिमन्तः प्रकाशाः कोलाहलयुक्ताः यानानां धावनानि सन्तिदीप्तिमन्तः बहुस्तरीयाः वातायनाः संध्याकालं प्रकाशयन्ति, तं प्रायः विलापयन्ति, ते अन्येषां जनानां स्थानानि सूचयन्ति, ये जीवनसंग्रामे स्वस्थानं रक्षन्ति, अथवा किमपि पराजयं स्वीकुर्वन्तिएवं गोर्ट्स्बीः स्वकल्पनया तान् विषयान् चिन्तयति, यदा सः प्रायः शून्ये पथि आसने उपविष्टःसः स्वयं पराजितेषु गणयितुं मनसि आसीत्धनसम्बन्धिनः क्लेशाः तं पीडयन्ति; यदि सः इच्छेत्, तर्हि सः प्रकाशकोलाहलयुक्तानां मार्गाणां मध्ये विचरितुं शक्नुयात्, समृद्धिं अनुभवतां तेषां जनानां मध्ये स्थानं ग्रहीतुं शक्नुयात्, ये समृद्ध्यर्थं संघर्षं कुर्वन्तिसः एकस्मिन् सूक्ष्मे महत्त्वाकांक्षायां असफलः अभवत्, तदा सः हृदयेन दुःखितः निराशश्च आसीत्, तथा तस्य सहभ्रमणकर्तृणां जनानां प्रति किञ्चित् निन्दापूर्णं सुखं अनुभवितुं अप्रसन्नः आसीत्, ये दीपप्रकाशानां मध्ये अंधकारे गच्छन्ति

तस्य पार्श्वे आसने एकः वृद्धः सज्जनः उपविष्टः, यस्य नम्रः आत्मसम्मानस्य अवशिष्टः चिह्नं आसीत्, यः कस्यापि वस्तुनः वा सफलतया प्रतिरोधं कर्तुं शक्तःतस्य वस्त्राणि जीर्णानि इति वक्तुं शक्यम्, अर्धप्रकाशे तानि प्रायः उत्तमानि आसन्, किन्तु तेषां धारकः अर्धमुकुटमूल्यस्य चाकलेटपेटिकां क्रीणाति इति वा नवपैसामूल्यस्य कार्नेशनपुष्पस्य बटनहोलं निर्माति इति वा कल्पयितुं शक्यतेसः निश्चयेन तस्य निराश्रितस्य वाद्यवृन्दस्य अंशः आसीत्, यस्य वादने कोऽपि नृत्यति; सः जगतः शोककर्तृणां एकः आसीत्, ये कस्यापि प्रतिक्रियाश्रुतां उत्पादयन्तियदा सः गन्तुं उत्थितः, तदा गोर्ट्स्बीः तं कल्पयति, यत् सः गृहवृत्तं प्रति गच्छति, यत्र सः तिरस्कृतः नगण्यश्च भवति, अथवा कस्यापि निर्जनस्य निवासस्थानं प्रति गच्छति, यत्र सः साप्ताहिकं बिलं दातुं शक्तः इति तस्य आरम्भः अन्तश्च भवतितस्य प्रत्यावर्तनस्य आकृतिः मन्दं मन्दं छायासु विलीनाभवत्, तस्य आसनस्य स्थानं प्रायः तत्क्षणमेव एकेन युवकेन गृहीतम्, यः सुवेषः आसीत्, किन्तु तस्य पूर्ववर्तिनः अपेक्षया अधिकं प्रसन्नः आसीत्युवकः स्वस्य दुर्दशां प्रकटयितुं इव क्रुद्धं श्राव्यं शब्दं उच्चार्य आसने उपविष्टः

त्वं प्रसन्नः प्रतीयसे,” इति गोर्ट्स्बीः उक्तवान्, यत् सः तस्य प्रदर्शनं यथोचितं ध्यातुं अपेक्ष्यते इति निर्णीय

युवकः तं प्रति निर्व्याजसरलतायाः दृष्ट्या अवलोक्य तत्क्षणं सावधानः अभवत्

यदि त्वं मम स्थितौ स्याः, तर्हि त्वं प्रसन्नः स्याः,” इति सः उक्तवान्; “अहं स्वजीवने सर्वाधिकं मूर्खतापूर्णं कार्यं कृतवान्।”

आम्?” इति गोर्ट्स्बीः निर्विकारं पृष्टवान्

अद्य अपराह्ने बर्कशायर् स्क्वेयर् इति स्थाने स्थितं पटागोनियन् होटल् इति स्थाने निवासं कर्तुं आगतवान्,” इति युवकः कथयति; “यदा अहं तत्र गतवान्, तदा ज्ञातवान् यत् तत् किञ्चित् सप्ताहानां पूर्वं निर्मूलितम्, तस्य स्थाने चलचित्रगृहं निर्मितम्टैक्सीचालकः मां अन्यं होटलं प्रति नेतुं सूचितवान्, यत् किञ्चित् दूरे स्थितम्, अहं तत्र गतवान्अहं स्वकीयान् जनान् पत्रं प्रेषितवान्, तेषां समक्षे तस्य होटलस्य पतं लिखितवान्, ततः साबुनं क्रीतुं बहिः गतवान्अहं साबुनं स्थापयितुं विस्मृतवान्, होटलस्य साबुनं उपयोक्तुं इच्छामिततः अहं किञ्चित् विचरितवान्, एकस्मिन् पानगृहे पानीयं पीतवान्, दुकानानि अवलोकितवान्, यदा अहं होटलं प्रति प्रत्यागन्तुं इच्छामि, तदा अहं अचिन्तयं यत् अहं तस्य होटलस्य नामं वा तस्य मार्गस्य नामं वा स्मरामिलण्डन्-नगरे मित्राणां सम्बन्धिनां वा अभावे एषः सुन्दरः संकटः! निश्चयेन अहं स्वकीयान् जनान् तस्य पतस्य निमित्तं तारं प्रेषयितुं शक्नोमि, किन्तु ते मम पत्रं श्वः प्राप्स्यन्ति; एतावता अहं धनरहितः अस्मि, स्वसाक्षात् एकशिलिंगमात्रं धनं आनीतवान्, यत् साबुनं क्रीत्वा पानीयं पीत्वा व्ययितवान्, इदानीं अहं स्वपाके द्विपैसामात्रं धनं स्थापितवान्, रात्रिनिवासस्य स्थानं नास्ति।”

कथायाः अनन्तरं एकः सार्थकः विरामः अभवत्। “अहं मन्ये यत् त्वं मां असम्भवां कथां कथितवान् इति मन्यसे,” इति युवकः किञ्चित् क्रोधेन उक्तवान्

किमपि असम्भवम्,” इति गोर्ट्स्बीः न्यायपूर्वकं उक्तवान्; “अहं स्मरामि यत् एकस्मिन् विदेशीये राजधान्यां अहं तादृशं कार्यं कृतवान्, तदा अस्माकं द्वौ आस्ताम्, यत् अधिकं विचित्रम् आसीत्भाग्यवशात् अस्माभिः स्मृतं यत् होटलं कस्यापि नहरस्य समीपे आसीत्, यदा अस्माभिः नहरं प्राप्तं, तदा अस्माभिः होटलं प्रति मार्गं प्राप्तुं शक्नुमः।”

युवकः तस्य स्मरणेन प्रसन्नः अभवत्। “विदेशीये नगरे अहं तादृशं चिन्तयेयम्,” इति सः उक्तवान्; “अहं स्वकीयं कौन्सिल् प्रति गच्छेयम्, तस्मात् आवश्यकं साहाय्यं प्राप्नुयाम्स्वदेशे तु संकटे पतितः जनः अधिकं निराश्रितः भवतियदि अहं कस्यापि सज्जनस्य प्राप्नोमि, यः मम कथां विश्वसितुं किञ्चित् धनं दातुं शक्नोति, तर्हि अहं एम्बैंक्मेन्ट् इति स्थाने रात्रिं यापयितुं शक्नोमिअहं प्रसन्नः अस्मि, यत् त्वं मम कथां अत्यधिकं असम्भवां इति मन्यसे।”

सः अन्तिमवाक्ये बहु उष्णतां प्रदर्शितवान्, यथा सः आशां प्रकटयति यत् गोर्ट्स्बीः आवश्यकं सज्जनत्वं अल्पीकरोति

निश्चयेन,” इति गोर्ट्स्बीः मन्दं मन्दं उक्तवान्, “त्वम्म कथायाः दुर्बलं स्थानं यत् त्वं साबुनं प्रदर्शयितुं शक्नोषि।”

युवकः शीघ्रं अग्रे उपविष्टः, स्वस्य ओवरकोटस्य पाकेटेषु शीघ्रं स्पृष्टवान्, ततः उत्थितः

अहं तत् हृतवान् इति,” इति सः क्रुद्धः मर्मरितवान्

एकस्मिन् अपराह्ने होटलं साबुनं हर्तुं इति इच्छापूर्वकं असावधानत्वं सूचयति,” इति गोर्ट्स्बीः उक्तवान्, किन्तु युवकः तस्य वाक्यस्य अन्तं श्रोतुं प्रायः प्रतीक्षितवान्सः पथि शीघ्रं गतवान्, तस्य शिरः उन्नतं स्थितम्, किञ्चित् क्लान्तं गर्वं प्रदर्शयन्

एषः दुःखदः आसीत्,” इति गोर्ट्स्बीः चिन्तितवान्; “स्वस्य साबुनं प्राप्तुं बहिः गमनं सम्पूर्णकथायां एकः विश्वसनीयः स्पर्शः आसीत्, तथापि एषः एव सूक्ष्मः विवरणः तं संकटे नीतवान्यदि सः साबुनस्य एकं पिण्डं स्वीकर्तुं प्रज्ञापूर्वकं चिन्तितवान्, रसायनशालायाः काउन्टरस्य सर्वेण सावधानतया आवेष्टितं सीलं कृतवान्, तर्हि सः स्वविशेषे प्रतिभाशाली अभविष्यत्स्वविशेषे प्रतिभा निश्चयेन सावधानतायाः अनन्तं सामर्थ्यं भवति।”

तया चिन्तया गोर्त्स्ब्यः उत्थाय गन्तुम् आरब्धवान्; तस्मिन् काले चिन्तायाः उद्गारः तस्य मुखात् निर्गतःआसनस्य पार्श्वे भूमौ लघुः अण्डाकारः पुटकः पतितः आसीत्, यः रसायनशालायाः प्रेम्णा आवेष्टितः सीलितः आसीत्तत् साबुनस्य पिण्डः एव आसीत्, तत् युवकस्य ऊर्ध्ववस्त्रस्य पाकेभ्यः निपतितम् आसीत् यदा सः आसने उपविष्टवान्अन्यस्मिन् क्षणे गोर्त्स्ब्यः तमसाच्छन्ने पथि युवकस्य प्रकाशवस्त्रधारिणः आकृतिं अन्वेष्टुं धावितवान्सः अन्वेषणं त्यक्तुम् उद्यतः आसीत् यदा सः स्वस्य अन्वेषणस्य लक्ष्यं रथमार्गस्य सीमायाम् अनिश्चितं स्थितं दृष्टवान्, सः पार्कं प्रति गन्तुम् उत वा नाइट्स्ब्रिड्जस्य कोलाहलपूर्णपादपथं प्रति गन्तुम् इति अनिश्चितः आसीत्सः तीव्रं परावृत्य रक्षात्मकशत्रुतायाः भावं प्रदर्शितवान् यदा सः गोर्त्स्ब्यं स्वं आह्वयन्तं दृष्टवान्

तव कथायाः सत्यतायाः महत्त्वपूर्णः साक्षी प्राप्तः,” इति गोर्त्स्ब्यः साबुनस्य पिण्डं प्रदर्श्य उक्तवान्; “तत् तव ऊर्ध्ववस्त्रस्य पाकेभ्यः निपतितं भवेत् यदा त्वं आसने उपविष्टवान्त्वयि गते सति अहं तत् भूमौ दृष्टवान्त्वं मम अविश्वासं क्षमस्व, परं दृश्यानि तव विरुद्धं आसन्, इदानीं साबुनस्य साक्ष्यं प्रति आह्वयित्वा अहं तस्य निर्णयं स्वीकर्तुं योग्यः इति मन्येयदि सोवरिनस्य ऋणं तव कृते उपयुक्तं भवेत्—”

युवकः तत्क्षणं तस्य विषये सर्वं संशयं निराकृत्य मुद्रां स्वस्य पाके स्थापितवान्

अत्र मम पत्रं मम पतनस्थानं अस्ति,” इति गोर्त्स्ब्यः अवदत्; “अस्य सप्ताहस्य कस्यापि दिनस्य धनं प्रत्यर्पयितुं उपयुक्तं भविष्यति, इदं साबुनम्पुनः खोयाः, तव कृते सः श्रेष्ठः मित्रः आसीत्।”

तव तत् प्राप्तिः सौभाग्यपूर्णम् आसीत्,” इति युवकः अवदत्, ततः स्वस्य स्वरे किञ्चित् आकुलं कृत्वा कृतज्ञतायाः शब्दद्वयं उक्त्वा नाइट्स्ब्रिड्जस्य दिशायां धावितवान्

दीनः बालकः, सः प्रायः भग्नः अभवत्,” इति गोर्त्स्ब्यः स्वयं अवदत्। “अहं आश्चर्यं मन्ये; तस्य दुर्गतितः मुक्तिः तीव्रा आसीत्इदं मम कृते पाठः अस्ति यत् परिस्थितिभिः न्यायं कर्तुं अतिशयबुद्धिमान् भवेत्।”

गोर्त्स्ब्यः यदा तस्य आसनस्य पार्श्वे पुनः गतवान् यत्र लघुः नाटकः घटितः आसीत्, तदा सः वृद्धं सज्जनं तस्य अधः चतुर्दिक्षु अन्वेषन्तं दृष्टवान्, तं पूर्वं सहासनस्थं ज्ञातवान्

भवतः किमपि नष्टम् अस्ति किम्, महोदय?” इति सः पृष्टवान्

आम्, महोदय, साबुनस्य पिण्डः।”


Project Gutenberg. 1914CC0/PD. No rights reserved