“अहं लेटिमर स्प्रिङ्गफील्डं आहूय अष्टमीदिने अस्माभिः सह वासं कारयितुं रात्रौ च विश्रामं कर्तुम्” इति श्रीमती दुर्मोट् प्रातराशसमये उक्तवती।
“अहं मन्ये सः निर्वाचनस्य आकुलतायां अस्ति” इति तस्याः पतिः उक्तवान्।
“निश्चयेन; मतदानं बुधवासरे भविष्यति, तावता च सः दीनः छायायां परिवर्तितः भविष्यति। कल्पयतु यत् निर्वाचनप्रचारः कथं भवेत् इदं भीषणं सिक्तवर्षायां, कीचकयुक्ताः ग्राम्यमार्गाः गच्छन्, शीतवायुयुक्तेषु विद्यालयकक्षेषु आर्द्रश्रोतॄन् प्रति भाषणं कुर्वन्, द्विसप्ताहपर्यन्तं प्रतिदिनम्। सः रविवारे प्रातः कस्यचित् उपासनास्थाने उपस्थितः भवितव्यः, ततः तत्क्षणात् अस्माकं गृहं आगत्य राजनीतिसंबंधितसर्वविषयेभ्यः पूर्णविश्रामं प्राप्स्यति। अहं तं तेषां चिन्तनं अपि न करिष्यामि। अहं क्रॉमवेलस्य दीर्घसंसदः विघटनस्य चित्रं सोपानमार्गात् अपनीतवती, धूम्रपानकक्षात् लार्ड् रोजबेरीस्य ‘लाडास्’ इति चित्रं अपि अपनीतवती। च वेरा,” इति श्रीमती दुर्मोट् स्वस्य षोडशवर्षीयां भागिनेयीं प्रति अवर्तत, “त्वं केशेषु किं वर्णस्य फीतिकां धारयसि इति सावधानं भव; न नीलं न पीतं कदापि; ते प्रतिद्वन्द्विपक्षस्य वर्णाः स्तः, एमराल्डहरितं वा नारङ्गं वा अपि तावदेव दुष्टं भवेत्, इदं होमरूल् व्यवहारं प्रति।”
“राजकीयप्रसंगेषु अहं सर्वदा काले फीतिकां केशेषु धारयामि,” इति वेरा गर्वेण उक्तवती।
लेटिमर स्प्रिङ्गफील्डः एकः नीरसः, प्रौढयुवकः आसीत्, यः राजनीतिं प्रति अन्ये जनाः अर्धशोकं प्रति गच्छन्ति तेन भावेन प्रविष्टवान्। उत्साही न भवन् अपि, सः एकः परिश्रमी कर्मठः आसीत्, च श्रीमती दुर्मोट् यथार्थतः निकटे स्थाने आसीत् यत् सः उच्चदाबे कार्यं कुर्वन् आसीत् इति। तस्याः आतिथ्यकर्त्र्याः या विश्रामशान्तिः तस्योपरि आरोपिता आसीत् सा निश्चयेन स्वागतार्हा आसीत्, तथापि प्रतियोगितायाः स्नायविकउत्तेजनं तस्योपरि अत्यधिकं प्रभावं धारयति स्म यत् सः पूर्णतः त्यक्तुं न शक्नोति स्म।
“अहं जानामि यत् सः अर्धरात्रिपर्यन्तं उपविश्य स्वस्य अन्तिमभाषणानां बिन्दूनां प्रति कार्यं करिष्यति,” इति श्रीमती दुर्मोट् खेदेन उक्तवती; “तथापि, अस्माभिः सायंकाले सायंकाले च राजनीतिं दूरे स्थापितवन्तः। ततः अधिकं कर्तुं न शक्नुमः।”
“तत् द्रष्टव्यं अस्ति,” इति वेरा उक्तवती, परं सा स्वयं प्रति एव उक्तवती।
लेटिमरः स्वस्य शयनकक्षद्वारं यावत् अपिधाय तावत् सः टिप्पणीपुस्तकानां पुस्तिकानां च समुद्रे निमग्नः अभवत्, यावत् एकः फाउण्टेनपेनः पॉकेटबुकः च उपयुक्ततथ्यानां विवेकपूर्णकथानां च यथोचितसंयोजनाय प्रयुक्तः अभवत्। सः कार्ये आसीत् यावत् पञ्चत्रिंशत् मिनिटानि, च गृहं ग्राम्यजीवनस्य स्वस्थनिद्रायाः प्रति समर्पितं प्रतीयते स्म, यदा एकः दमितः किलकिलाशब्दः गलियारे संघर्षः च तस्य द्वारे एकः उच्चः टप् शब्दः अनुसृतः। सः उत्तरं दातुं समयं प्राप्तुं पूर्वम् एव एका बहुभारयुक्ता वेरा प्रश्नेन सह कक्षं प्रविष्टवती; “अहं वदामि, किं अहं एतानि अत्र त्यक्तुं शक्नोमि?”
“एतानि” एकः लघुः कृष्णः सूकरः एकः बलवान् कृष्णरक्तवर्णस्य युद्धकुक्कुटस्य नमूना च आसीत्।
लेटिमरः प्राणिषु मध्यमरूपेण प्रीतिमान् आसीत्, च लघुपशुपालनस्य आर्थिकदृष्टिकोणात् विशेषरूपेण रुचिमान् आसीत्; वस्तुतः, यस्याः पुस्तिकायाः प्रति सः तदा व्यस्तः आसीत् सा उत्साहपूर्वकं अस्माकं ग्रामीणप्रदेशेषु सूकरकुक्कुटोद्योगस्य पुनर्विकासं प्रोत्साहयति स्म; परं सः क्षम्यरूपेण अनिच्छुकः आसीत् यत् सः एकस्य विशालशयनकक्षस्य अपि सहभागित्वं कुर्यात् कुक्कुटशालायाः सूकरशालायाः च उत्पादानां नमूनैः सह।
“किं ते बहिः कुत्रचित् सुखिनः न भवेयुः?” इति सः पृच्छति स्म, स्वस्य प्राथमिकतां तेषां प्रति आभासमाने चिन्तायां सूक्ष्मतया व्यक्तं कुर्वन्।
“बहिः किमपि नास्ति,” इति वेरा प्रभावपूर्णरूपेण उक्तवती, “केवलं अंधकारस्य, घूर्णमानजलस्य अपव्ययः। ब्रिंक्लेयस्य जलाशयः स्फुटितः।”
“अहं न जानामि यत् ब्रिंक्लेये जलाशयः आसीत्,” इति लेटिमरः उक्तवान्।
“अस्तु, इदानीं नास्ति, तत् सर्वत्र व्याप्तं अस्ति, च यत् अस्माकं स्थानं विशेषतः निम्नं अस्ति तत् इदानीं एकस्य अन्तर्देशीयसमुद्रस्य केन्द्रं अस्ति। त्वं पश्यसि यत् नदी अपि स्वस्य तीराणि अतिक्रान्तवती।”
“हे देव! किं कस्यचित् जीवनं नष्टम् अस्ति?”
“अनेकानि, अहं वदामि। द्वितीया गृहसेविका पहिल्यां त्रीणि शवानि पहिचानितवती यत् तानि बिलियर्डकक्षस्य गवाक्षात् प्रवाहितानि आसन् यत् तस्याः प्रियः युवकः आसीत्। यदि सा अस्मिन् प्रदेशे जनसंख्यायाः बृहत् संग्रहं प्रति प्रतिबद्धा आसीत् अथवा सा पहिचानने अत्यन्तं असावधाना आसीत्। निश्चयेन तत् एकः एव शवः पुनः पुनः घूर्णने आगच्छति स्म; अहं तत् न चिन्तितवती।”
“परं अस्माभिः बहिः गत्वा उद्धारकार्यं कर्तव्यं, न वा?” इति लेटिमरः संसदीयउम्मीदवारस्य स्थानीयप्रकाशं प्राप्तुं प्रवृत्तिं प्रदर्शयन् उक्तवान्।
“अस्माभिः न शक्यते,” इति वेरा निश्चयेन उक्तवती, “अस्माकं किमपि नौकाः न सन्ति च अस्माभिः कस्यचित् मानवनिवासात् एकेन उग्रप्रवाहेण विच्छिन्नाः स्मः। मम मातुली विशेषतः आशां करोति स्म यत् त्वं स्वस्य कक्षे स्थित्वा अव्यवस्थायाः वृद्धिं न करिष्यसि, परं सा मन्यते स्म यत् त्वं हार्टलपूलस्य आश्चर्यं, युद्धकुक्कुटं, ज्ञातव्यं, रात्रौ स्वीकर्तुं इच्छसि चेत् तत् अत्यन्तं दयालुः भवेत्। त्वं पश्यसि, अन्ये अष्टौ युद्धकुक्कुटाः सन्ति, च ते एकत्र आगच्छन्ति चेत् उग्रतया युद्धं कुर्वन्ति, अतः अस्माभिः एकं एकस्मिन् शयनकक्षे स्थापयामः। कुक्कुटगृहाः सर्वे जलप्लाविताः सन्ति, ज्ञातव्यं। च ततः अहं मन्ये यत् त्वं इमं लघुं सूकरं स्वीकर्तुं न विरोधं करिष्यसि; सः एकः लघुः प्रेमी अस्ति, परं सः एकः दुष्टः स्वभावः अस्ति। सः तत् स्वस्य मातुः प्राप्नोति—न यत् अहं तस्याः विषये किमपि वक्तुं इच्छामि यदा सा मृताः जलप्लाविताः च स्वस्य सूकरशालायां शयिता अस्ति, दीनाः। तस्य वास्तविकं यत् एकस्य पुरुषस्य दृढहस्तः तं व्यवस्थायां रक्षितुं। अहं स्वयं तेन सह संघर्षं कर्तुं प्रयत्नं करिष्यामि, परं मम कक्षे मम चाउ अस्ति, ज्ञातव्यं, च सः सूकरान् यत्र कुत्रापि पश्यति तत्र गच्छति।”
“किं सूकरः स्नानगृहे न गच्छेत्?” इति लेटिमरः मन्दं पृच्छति स्म, इच्छन् यत् सः शयनकक्षसूकरविषये चाउ इव दृढस्थितिं गृहीतवान् स्यात्।
“स्नानगृहम्?” इति वेरा तीव्रं हसति स्म। “तत् प्रातःपर्यन्तं बॉयस्काउटैः पूर्णं भविष्यति यदि उष्णजलं धारयति।”
“बॉयस्काउटाः?”
“आम्, त्रिंशत् ते अस्मान् उद्धर्तुं आगताः यदा जलं केवलं कटिपर्यन्तं आसीत्; ततः तत् त्रिपादाधिकं उन्नतं अभवत् च अस्माभिः तान् उद्धर्तव्याः अभवन्। अस्माभिः तेषां उष्णस्नानानि समूहेषु दद्मः च तेषां वस्त्राणि उष्णवायुकोष्ठके शोषयामः, परं निश्चयेन आर्द्रवस्त्राणि क्षणेन न शुष्यन्ति, च गलियारः सोपानमार्गः च ट्यूक् इति चित्रकारस्य तटदृश्यस्य अंशः इव दृश्यते। द्वौ बालकौ तव मेल्टन् ओवरकोटं धारयतः; अहं आशां करोमि यत् त्वं न विरोधं करिष्यसि।”
“तत् एकः नवः ओवरकोटः अस्ति,” इति लेटिमरः सर्वैः संकेतैः भीषणरूपेण विरोधं कुर्वन् उक्तवान्।
“त्वं हार्टलपूलस्य आश्चर्यस्य सर्वं ध्यानं दास्यसि, न वा?” इति वेरा उक्तवती। “तस्य माता बर्मिंघमे त्रयः प्रथमस्थानानि प्राप्तवती, च सः ग्लॉसेस्टर् इति स्थाने गतवर्षे कुक्कुटवर्गे द्वितीयः अभवत्। सः सम्भवतः तव शयनस्य अधः रेलोपरि निवसिष्यति। अहं चिन्तयामि यदि तस्य काश्चन पत्न्यः अत्र उपरि तेन सह स्युः चेत् सः अधिकं सुखं अनुभवेत्? कुक्कुट्यः सर्वाः पान्थर्यां सन्ति, च अहं मन्ये यत् अहं हार्टलपूल् हेलेन् इति चिन्तयितुं शक्नोमि; सः तस्य प्रियः अस्ति।”
लैटिमरः हार्टलपूल-हेलन-विषये विलम्बितं दृढतां दर्शितवान्, वेरा च तां वार्तां न प्रबलयन्ती निर्गतवती, प्रथमं कुक्कुटं स्वकीये आशु-निर्मिते आसने स्थापयित्वा शूकरशावकस्य स्नेहपूर्णं विदायं गृहीतवती। लैटिमरः वस्त्राणि अपनय्य शय्यां प्रविष्टवान्, येन शूकरः प्रकाशे निवृत्ते सति स्वकीयां जिज्ञासु-चञ्चलतां शमयेत् इति निश्चित्य। सुखदं तृणशय्यायुक्तं शूकरस्थानं स्थाने प्रथमदृष्ट्या किञ्चित् आकर्षणं न दर्शयत्, परं खिन्नः प्राणी अकस्मात् एकं यन्त्रं प्राप्तवान्, यत्र विलासपूर्णं निर्मितानि शूकरस्थानानि न्यूनानि आसन्। शय्यायाः अधोभागस्य तीक्ष्णः किनारः सम्यक् उन्नतौ स्थितः, येन शूकरशावकः उत्कटतया पृष्ठतः अग्रतः च स्वयं शोधयितुं शक्नोति, क्रान्तिक्षणे पृष्ठस्य कलात्मकं उन्नमनं दीर्घकालिकं आनन्दगर्जनं च सह। कुक्कुटः, यः स्वयं पिनवृक्षस्य शाखासु दोलायमानः इति मन्यते स्म, तं गतिं लैटिमरस्य अपेक्षया अधिकं धैर्येण सहितवान्। शूकरस्य शरीरे प्रहाराः अतिरिक्तं प्रियं उत्तेजकं इति स्वीकृताः, न तु आचरणस्य आलोचना अथवा निवृत्तेः संकेतः; स्पष्टं यत् पुरुषस्य दृढहस्तात् अधिकं किमपि आवश्यकम् आसीत्। लैटिमरः शय्यातः निर्गत्य निवारणाय अस्त्रं अन्विष्टवान्। कक्षे प्रकाशः आसीत्, येन शूकरः तं प्रयत्नं ज्ञातवान्, मृतमातुः दुष्टः स्वभावः पूर्णतया प्रकटितः। लैटिमरः शय्यां प्रत्यावृत्तवान्, तस्य विजेता च किञ्चित् भयप्रदं नासिकाध्वनिं चर्वणं च कृत्वा पुनः उत्साहेन मर्दनकार्यं आरब्धवान्। दीर्घेषु जागरणघटिकासु लैटिमरः स्वकीयात् तात्कालिकात् कष्टात् मनः अपनयितुं द्वितीयायाः गृहदास्याः शोकं सहानुभूत्या चिन्तयितुं प्रयत्नं कृतवान्, परं सः अधिकं चिन्तयति स्म यत् कति बालस्काउटाः तस्य मेल्टन-ओवरकोटं सहभाजयन्ति। सन्तमार्टिनस्य भूमिका स्वेच्छया न आसीत्, या तस्य मनः न आकर्षितवती।
प्रभातसमये शूकरशावकः सुखं निद्रां प्राप्तवान्, लैटिमरः च तस्य अनुकरणं कृतवान्, परं तदैव स्टुपोर् हार्टलपूलिः जागरणं कृत्वा भूमौ अवतीर्णः वस्त्रालयदर्पणे स्वप्रतिबिम्बेन सह उत्साहपूर्णं युद्धं आरब्धवान्। स्मरन् यत् पक्षी तस्य संरक्षणे आसीत्, लैटिमरः हेग-न्यायालयस्य कार्यं कृत्वा उत्तेजकदर्पणे स्नानतौलिकां आच्छादितवान्, परं तत्पश्चात् शान्तिः स्थानीया अल्पकालिका च आसीत्। कुक्कुटस्य प्रतिबिम्बिताः ऊर्जाः निद्रिते तात्कालिकं अहिंसके शूकरशावके आक्रमणे नवं मार्गं प्राप्तवान्, तत्पश्चात् युद्धं निराशं कटुं च आसीत्, यत्र प्रभावी हस्तक्षेपः अशक्यः आसीत्। पक्षी युद्धे कठिनपरिस्थितौ शय्यायां आश्रयं ग्रहीतुं शक्तवान्, तथा च स्वतन्त्रतया तस्य उपयोगं कृतवान्; शूकरशावकः कदापि तस्यैव उच्चस्थानं प्राप्तुं न शक्तवान्, परं प्रयत्नस्य अभावात् न।
कस्यापि पक्षस्य निर्णायकः विजयः न आसीत्, युद्धं च प्रायः स्थगितं जातं, यावत् गृहदासी प्रातःकालीनं चायं सह आगतवती।
"अहो, महोदय," सा अव्यक्तं आश्चर्येण उक्तवती, "किं भवन्तः तौ प्राणिनौ स्वकक्षे इच्छन्ति?"
इच्छन्ति!
शूकरशावकः, स्वागतं अतिक्रान्तं इति ज्ञात्वा, द्वारात् बहिः धावितवान्, कुक्कुटः च तं गम्भीरेण गत्या अनुसृतवान्।
"यदि मिस् वेरायाः कुक्कुरः तं शूकरं पश्यति—!" इति गृहदासी उक्त्वा तादृशं विपत्तिं निवारयितुं शीघ्रं निर्गतवती।
लैटिमरस्य मनसि शीतलः संशयः प्रविष्टवान्; सः गवाक्षं गत्वा पटं उन्नीतवान्। लघुः सिक्तवृष्टिः पतन्ती आसीत्, परं जलप्लावनस्य लेशः अपि न आसीत्।
अर्धघण्टापरं सः वेरां प्रातराशकक्षस्य मार्गे मिलितवान्।
"अहं भवन्तं जानपदं मिथ्यावादिनं इति न चिन्तयितुम् इच्छामि," इति सः शीतलं उक्तवान्, "परं कदाचित् अस्माभिः अप्रियाणि कार्याणि करणीयानि भवन्ति।"
"यद्यपि अहं भवतः मनः रात्रिसमयं राजनीतेः चिन्तनात् निवारितवती," इति वेरा उक्तवती।
यत्, निश्चयेन, सत्यम् आसीत्।