“नाहं दैनन्दिनं श्रमं प्रति शोचामि,” इति ब्लेन्किन्थ्रोपः क्रुद्धः उक्तवान्; “किन्तु कार्यालयसमयात् परं मम जीवनस्य नीरसः धूसरः एकरूपता। मम मार्गे किमपि रोचकं न आगच्छति, किमपि विशिष्टं वा सामान्यात् भिन्नं न। यानि अल्पानि कार्याणि मया रोचकानि इति अन्विष्यन्ते, तानि अपि अन्येषां जनानां रोचकानि न भवन्ति। यथा मम उद्यानस्य वस्तूनि।”
“यः आलुः द्विपौण्डात् अधिकं भारं धारयति स्म,” इति तस्य मित्रं गोर्वर्थः उक्तवान्।
“किं अहं त्वां तत् कथितवान्?” इति ब्लेन्किन्थ्रोपः उक्तवान्; “अहं इदानीं रेलयाने अन्यान् कथयामि स्म। अहं विस्मृतवान् यदि त्वां कथितवान्।”
“निश्चितं कथयितुं त्वं मां कथितवान् यत् सः द्विपौण्डात् अल्पं भारं धारयति स्म, किन्तु अहं तत् गणितवान् यत् असामान्याः शाकाः तथा मत्स्याः जीवनात् परं वृद्धिं प्राप्नुवन्ति, यत्र वृद्धिः निरुद्धा न भवति।”
“त्वं अन्येषां समानः एव असि,” इति ब्लेन्किन्थ्रोपः दुःखेन उक्तवान्, “त्वं केवलं तस्य उपहासं करोषि।”
“दोषः आलुः न भवति, अस्माकं न भवति,” इति गोर्वर्थः उक्तवान्; “अस्माकं तस्मिन् किमपि रुचिः नास्ति यतः सः किमपि रोचकः नास्ति। ये जनाः त्वया सह प्रतिदिनं रेलयाने गच्छन्ति, ते अपि त्वद्वत् एव सन्ति; तेषां जीवनं सामान्यं भवति, तेषां स्वयं कृते अपि अतीव रोचकं न भवति, ते निश्चितं अन्येषां जनानां सामान्यघटनानां प्रति उत्साहं न प्रदर्शयिष्यन्ति। यदि त्वं किमपि आश्चर्यजनकं, नाटकीयं, रोचकं घटितं स्वयं कृते वा स्वकुटुम्बे कस्यचित् कृते कथयिष्यसि, तर्हि त्वं तेषां रुचिं तत्क्षणं आकर्षिष्यसि। ते त्वां कस्यचित् व्यक्तिगतगर्वेण स्वसर्वेषां परिचितानां प्रति कथयिष्यन्ति। ‘अहं यं जनं अतीव निकटतः जानामि, ब्लेन्किन्थ्रोपः इति नाम, मम मार्गे निवसति, तस्य द्वौ अङ्गुली सप्ताहस्य भोजनार्थं गृहं नेतुं गृहीतस्य लोब्स्टरस्य द्वारा शुद्धं छिन्नं। वैद्यः कथयति यत् सम्पूर्णः हस्तः अपि निष्कासितः भवितुं शक्यते।’ इदानीं एषः उच्चस्तरीयः संवादः। किन्तु कल्पयतु यत् त्वं टेनिस्क्लबं प्रविश्य कथयसि: ‘अहं यं जनं जानामि यः द्विपौण्डचतुर्थांशभारं धारयन्तं आलुं वर्धितवान्।’”
“किन्तु हे प्रिय मित्र,” इति ब्लेन्किन्थ्रोपः अधीरतया उक्तवान्, “किं अहं त्वां न कथितवान् यत् मम जीवने किमपि विशिष्टं न घटितम्?”
“किमपि कल्पयतु,” इति गोर्वर्थः उक्तवान्। प्रारम्भिकविद्यालये शास्त्रीयज्ञानस्य उत्कृष्टतायै पुरस्कारं प्राप्य सः स्वस्य वर्तुलात् अधिकं निर्लज्जः भवितुं अनुमतिं प्राप्तवान्। यः बाल्ये पुरातननियमे उल्लिखितानां सप्तदशवृक्षाणां सूचीं दातुं शक्नोति, तस्य कृते निश्चितं बहु क्षम्यम्।
“किं प्रकारस्य वस्तु?” इति ब्लेन्किन्थ्रोपः किञ्चित् क्रुद्धतया पृष्टवान्।
“ह्यः प्रातः सर्पः तव कुक्कुटशालां प्रविष्टः सप्तेषु कुक्कुटेषु षट् मारितवान्, प्रथमं तेषां नेत्रैः मोहितवान्, ततः ते निरुपायाः स्थिताः तान् दष्टवान्। सप्तमः कुक्कुटः फ्रान्सदेशीयः आसीत्, यस्य नेत्रेषु सर्वत्र पक्षाः आसन्, अतः सः मोहजालात् मुक्तः अभवत्, ततः सः यत् सर्पस्य दृष्टवान् तत् प्रति उड्डयनं कृत्वा तं चञ्चुभिः खण्डशः कृतवान्।”
“धन्यवादः,” इति ब्लेन्किन्थ्रोपः कठोरतया उक्तवान्; “एषः अतीव चतुरः कल्पनाः। यदि एतादृशं किमपि मम कुक्कुटशालायां घटितं स्यात्, अहं स्वीकरोमि यत् अहं गर्वितः रोचकः च भवेयं जनानां कथयितुं। किन्तु अहं सत्ये एव स्थातुं इच्छामि, यद्यपि सः सामान्यः सत्यः अस्ति।” तथापि तस्य मनः सप्तमकुक्कुटस्य कथायां आसक्तं अभवत्। सः स्वयं तां कथां रेलयाने स्वसहयात्रिणां समक्षं कथयन्तं चित्रयितुं शक्नोति स्म। अचेतनतया सर्वप्रकारस्य अल्पविवरणानि सुधाराः च स्वयमेव सूचितुं आरब्धाः।
आसक्तिः तस्य प्रमुखः भावः आसीत् यदा सः अग्रिमदिने प्रातः रेलयानस्य आसने उपविष्टः। तस्य सम्मुखं स्टीवनहम् उपविष्टः आसीत्, यः मान्यतां प्राप्तवान् यतः तस्य मातुलः संसदीयनिर्वाचने मतदानक्रियायां मृतवान्। तत् त्रिवर्षेभ्यः पूर्वं घटितम्, किन्तु स्टीवनहम् अद्यापि गृहविदेशीयराजनीतिविषयेषु सर्वैः आदर्यते स्म।
“हलो, कथं विशालः छत्राकः, वा यत् किमपि आसीत्?” इति ब्लेन्किन्थ्रोपः स्वसहयात्रिभ्यः प्राप्तवान्।
युवा डक्बी, यं सः मन्दं नाप्रियं मन्यते स्म, सः शीघ्रं सर्वेषां ध्यानं आकृष्टवान् गृहशोकस्य वर्णनेन।
“ह्यः रात्रौ चत्वारः युवाः कपोताः विशालेन उन्दुरुणा अपहृताः। ओह, सः अवश्यं राक्षसः आसीत्; त्वं तस्य छिद्रस्य आकारेण ज्ञातुं शक्नोषि यत् सः लोफ्टं प्रविश्य भित्त्वा प्रविष्टः।”
अस्मिन् प्रदेशे मध्यमाकारस्य उन्दुरुः कदापि किमपि लुण्ठनकार्यं न करोति स्म; ते सर्वे स्वस्य विशालतायां विशालाः आसन्।
“एषः अतीव कठिनः परिस्थितिः,” इति डक्बीः अग्रे कथितवान्, यतः सः समाजस्य ध्यानं आदरं च प्राप्तवान्; “एकस्मिन् आघाते चत्वारः कपोताः अपहृताः। त्वं एतादृशं अप्रत्याशितदुर्भाग्यं प्रतिमिलितुं अतीव कठिनं प्राप्स्यसि।”
“अहं ह्यः अपराह्ने सप्तेषु कुक्कुटेषु षट् सर्पेण मारिताः,” इति ब्लेन्किन्थ्रोपः स्वस्य वाणीरूपेण कथितवान् यत् सः स्वयं न जानाति स्म।
“सर्पेण?” इति उत्साहितं कोरसः आगतवान्।
“सः तेषां प्राणघातकैः चमकद्भिः नेत्रैः एकैकं मोहितवान्, ततः ते निरुपायाः स्थिताः तान् प्रहारं कृतवान्। एका शय्यागता पार्श्ववासिनी, या साहाय्यं आह्वातुं असमर्था आसीत्, तया स्वस्य शयनकक्षस्य गवाक्षात् सर्वं दृष्टवती।”
“अहं कदापि न!” इति कोरसः विविधरूपेण प्रविष्टवान्।
“तस्य रोचकः भागः सप्तमः कुक्कुटः, यः न मारितः,” इति ब्लेन्किन्थ्रोपः धीरे धीरे धूम्रपानं प्रारभ्य पुनः कथितवान्। तस्य संकोचः तं त्यक्तवान्, सः च ज्ञातवान् यत् नैतिकपतनं कियत् सुरक्षितं सुगमं च भवितुं शक्यते यदि कश्चित् आरम्भं कर्तुं साहसं करोति। “षट् मृताः पक्षिणः मिनोर्काः आसन्; सप्तमः हौडन् आसीत् यस्य नेत्रेषु सर्वत्र पक्षाः आसन्। सः सर्पं प्रायः न दृष्टवान्, अतः सः अन्येषां समानं मोहितः न अभवत्। सः केवलं भूमौ किमपि सर्पणं दृष्टवान्, ततः तत् प्रति गत्वा तं चञ्चुभिः मारितवान्।”
“अहं धन्यः अस्मि!” इति कोरसः उक्तवान्।
अग्रिमदिनेषु ब्लेन्किन्थ्रोपः ज्ञातवान् यत् स्वाभिमानस्य हानिः कियत् अल्पं प्रभावं करोति यदा जगतः आदरं प्राप्तवान्। तस्य कथा एकस्यां कुक्कुटपत्रिकायां प्राप्तवती, ततः दैनिकसमाचारपत्रिकायां सामान्यरुचिविषयेण प्रतिलिखितवती। एका महिला उत्तरस्कॉटलैण्डतः लिखितवती यत् तया समानः घटना दृष्टवती यत् स्टोट् तथा अन्धग्राउस् मध्ये घटितवती। कथंचित् असत्यं तदा अतीव निन्दनीयं न भवति यदा तत् ली इति उच्यते।
किञ्चित्कालं यावत् सप्तमकुक्कुटकथायाः अनुकरणकर्ता स्वस्य परिवर्तितं स्थानं पूर्णतया आनन्दितवान् यत् सः महत्त्वपूर्णः व्यक्तिः अभवत्, यः स्वस्य काले विचित्रघटनानां कृते किञ्चित् योगदानं दत्तवान्। ततः सः पुनः शीतधूसरपृष्ठभूमौ निक्षिप्तः स्म स्मिथ्पैडनस्य अचानकं महत्त्वं प्राप्तवतः कृते, यः दैनिकसहयात्री आसीत्, यस्य कन्या संगीतनाटकस्य अभिनेत्र्या सम्बद्धेन वाहनेन आहतवती प्रायः च आहतवती। अभिनेत्री तस्मिन् समये वाहने न आसीत्, किन्तु सा अनेकेषां चित्रपत्रिकासु जोटो डोब्रिन् इति नाम्ना मैसी, एड्मण्ड् स्मिथ्पैडन् एस्क्वायर् इति पुत्र्याः कुशलं पृष्टवती। एतया नवीनया मानवरुच्या आकृष्टाः सहयात्रिणः प्रायः असभ्याः अभवन् यदा ब्लेन्किन्थ्रोपः स्वस्य कुक्कुटशालायाः विपर् तथा पेरेग्रिन् फाल्कन् इति पक्षिणः बहिः रक्षितुं स्वस्य योजनां व्याख्यातुं प्रयत्नं कृतवान्।
गोर्वर्थः, यं सः निजे उद्घाटितवान्, तस्मै पूर्ववत् एव उपदेशं दत्तवान्।
“किमपि कल्पयतु।”
“आम्, किन्तु किम्?”
सिद्धः सकारात्मकः प्रश्नेन सह सूचितवान् यत् नैतिकदृष्टिकोणः किञ्चित् परिवर्तितः।
कतिपयदिनानन्तरं ब्लेन्किन्थ्रोपः रेलयानस्य सामान्यसभायां कुटुम्बेतिहासस्य एकं अध्यायं प्रकटितवान्।
“मम मातुल्याः, या पेरिस् नगरे निवसति, कृते विचित्रं घटितम्,” इति सः आरभत। तस्य अनेकाः मातुल्याः आसन्, किन्तु ताः सर्वाः ग्रेटरलण्डन् इति प्रदेशे विस्तृताः आसन्।
“सा ह्यः अपराह्ने बोइस् इति उद्याने आसने उपविष्टा आसीत्, रोमानियन् लेगेशन् इति स्थाने भोजनं कृतवती।”
यत् किमपि कथा चित्रात्मकतायां प्राप्तवती राजनयिकवातावरणस्य आकर्षणेन, तत् तत्क्षणात् वर्तमानघटनानां विवरणरूपेण कस्यापि स्वीकृतिं त्यक्तवती। गोर्वर्थः स्वस्य नवशिष्यं सूचितवान् यत् एतत् भविष्यति, किन्तु नवशिष्यस्य परम्परागतः उत्साहः विवेकं पराजितवान्।
“सा अतीव निद्रालुतां अनुभवति स्म, सम्भवतः शम्पैनस्य प्रभावः, यां सा दिवसस्य मध्ये ग्रहीतुं न अभ्यस्ता आसीत्।”
समाजे स्तुतिः मन्दं मन्दं प्रसृतवती। ब्लेन्किन्थ्रोपस्य पितृव्याः वर्षस्य मध्ये शम्पैनं ग्रहीतुं न अभ्यस्ताः आसन्, तां केवलं क्रिस्मस्-नववर्षस्य उपकरणत्वेन गणयन्ति स्म।
“ततः किञ्चित् स्थूलः सज्जनः तस्याः आसनस्य समीपं गत्वा सिगारं प्रज्वालयितुं क्षणं विरमति स्म। तस्मिन् एव काले एकः युवा पुरुषः तस्य पृष्ठतः आगत्य खड्गदण्डात् खड्गं निष्कास्य तं षड्वारं भित्त्वा अतिक्रामति स्म। ‘दुर्जन,’ इति सः तं आह्वयति स्म, ‘त्वं मां न जानासि। मम नाम हेन्री लेटर्क् इति।’ ज्येष्ठः पुरुषः स्ववस्त्रेषु सिच्यमानं रुधिरं किञ्चित् अपनय्य आक्रामकं प्रति अवदत्, ‘चौर्यप्रयासः परिचयत्वेन कदा गण्यते?’ इति। ततः सः सिगारं प्रज्वालयित्वा गच्छति स्म। मम पितृव्या पुलिसं आह्वयितुं इच्छति स्म, किन्तु घटनायाः प्रधानस्य उदासीनतां दृष्ट्वा सा स्वस्य हस्तक्षेपः अशिष्टः इति मन्यते स्म। अवश्यं मया कथयितुं न आवश्यकं यत् सा सर्वं तत् उष्णस्य, निद्रालोः अपराह्णस्य लेगेशन्-शम्पैनस्य प्रभावत्वेन मन्यते स्म। इदानीं मम कथायाः आश्चर्यजनकः भागः आगच्छति। द्विसप्ताहानन्तरं बोइस्-स्य तस्मिन् एव भागे खड्गदण्डेन बैंक-प्रबन्धकः छुरिकाप्रहारेण मृतः। तस्य हन्ता बैंक-कार्यालये पूर्वं कर्म कुर्वतः चार्वुमनस्य पुत्रः आसीत्, यः प्रबन्धकेन दीर्घकालिकमद्यपानकारणात् निष्कासितः आसीत्। तस्य नाम हेन्री लेटर्क् इति आसीत्।”
ततः परं ब्लेन्किन्थ्रोपः मौनतया समाजस्य मुन्चौसेन् इति स्वीकृतः। तस्य विश्वासशक्तिं परीक्षितुं दिने दिने तं प्रोत्साहयितुं न कोऽपि प्रयासः त्यक्तः। ब्लेन्किन्थ्रोपः च, निश्चितस्य स्वीकारशीलस्य श्रोतृसमूहस्य असत्यसुरक्षायां, आश्चर्याणां मांगं पूरयितुं परिश्रमी कल्पनाशीलः च अभवत्। डक्बी-स्य व्यङ्ग्यकथा या उद्याने स्नानाय टंकं युक्तं पालितोद्रकं वर्णयति स्म, यत् जलकरस्य अतिक्रमणे सदा अशान्तं करोति स्म, ब्लेन्किन्थ्रोपस्य कस्यचित् अतिविकटप्रयासस्य अनुचितः व्यङ्ग्यः न आसीत्। ततः एकदा नेमेसिस् आगच्छति स्म।
सायंकाले स्वस्य विलां प्रति आगच्छन् ब्लेन्किन्थ्रोपः स्वपत्नीं तासस्य सम्मुखे उपविष्टां दृष्टवान्, यां सा असाधारणं एकाग्रतया परीक्षमाणा आसीत्।
“सा एव पुरातनी धैर्यक्रीडा?” इति सः असावधानेन पृष्टवान्।
“न, प्रिय; इयं मृत्युशीर्षधैर्यक्रीडा, तासु सर्वासु दुष्करतमा। अहं तां कदापि सिद्धां न कृतवती, किञ्चित् कारणात् सिद्धा चेत् भीता भवेयम्। मम माता जीवने एकवारं तां सिद्धां कृतवती; सा अपि तस्या: भीता आसीत्। तस्याः प्रपितामही एकवारं तां सिद्धां कृत्वा उत्तेजनात् तत्क्षणं मृता। मम माता सदा अनुभवति स्म यत् सा सिद्धा चेत् मरिष्यति। सा तां सिद्धां कृतवती तस्याः एव रात्रौ मृता। सा तदा अस्वस्था आसीत्, निश्चयेन, किन्तु सा विचित्रा संयोगः आसीत्।”
“तां न कुर्याः यदि त्वां भयङ्करयति,” इति ब्लेन्किन्थ्रोपस्य व्यावहारिकः टिप्पणी आसीत् यावत् सः कक्षात् निर्गच्छति स्म। किञ्चित् क्षणानन्तरं तस्य पत्नी तं आह्वयति स्म।
“जॉन, तत् मां एतावत् प्रभावितं कृतवत्, अहं तां प्रायः सिद्धां कृतवती। केवलं पञ्चकं हीरकस्य अन्ते मां अवरोधितवत्। अहं वस्तुतः मन्यते स्म यत् अहं तां सिद्धां कृतवती।”
“किमर्थं, त्वं तां कर्तुं शक्नोषि,” इति ब्लेन्किन्थ्रोपः अवदत्, यः कक्षं प्रति पुनः आगच्छति स्म; “यदि त्वं अष्टकं चिडियानां तस्मिन् उन्मुक्ते नवके स्थापयसि तर्हि पञ्चकं षट्के स्थापयितुं शक्यते।”
तस्य पत्नी सूचितं चालनं शीघ्रं कम्पमानाभिः अङ्गुलीभिः कृत्वा शेषतासाः तासाः स्वकीयेषु समूहेषु स्थापितवती। ततः सा स्वमातुः प्रपितामह्याः च उदाहरणम् अनुसृतवती।
ब्लेन्किन्थ्रोपः स्वपत्नीं वस्तुतः प्रेम करोति स्म, किन्तु तस्याः मृत्योः मध्ये एकः प्रबलः विचारः प्रकटितः अभवत्। तस्य जीवने किञ्चित् सनसनीखेजं वास्तविकं च अन्ततः आगतम्; न तु तत् धूसरं वर्णहीनं च लेखः आसीत्। तस्य गृहविषयकदुःखस्य वर्णनाय उचिताः शीर्षकाः तस्य मस्तिष्के रूपं गृह्णन्ति स्म। “पारम्परिकः पूर्वाभासः सत्यः अभवत्।” “मृत्युशीर्षधैर्यक्रीडा: तासक्रीडा या स्वस्य अशुभं नाम त्रिषु पीढीषु न्याय्यं कृतवती।” सः एसेक्स् वेदेट्-स्य कृते घातकघटनायाः पूर्णकथां लिखितवान्, यस्य सम्पादकः तस्य मित्रम् आसीत्, अन्यं मित्रं च संक्षिप्तं विवरणं दत्तवान्, यत् अर्धपेनी-दैनिकानां कार्यालयं प्रति नेतुं। किन्तु उभयत्र अपि तस्य कल्पनाशीलस्य प्रतिष्ठा तस्य महत्त्वाकाङ्क्षायाः पूर्तौ घातकः अवरोधः अभवत्। “दुःखस्य काले मुन्चौसेन्-करणं उचितं न,” इति तस्य मित्राणां मध्ये सहमतिः अभवत्, स्थानीयपत्रस्य समाचारस्तम्भे “आपत्कालीनमृत्युः आपणस्य आदरणीयस्य पडोसिनः श्रीमतः जॉन् ब्लेन्किन्थ्रोपस्य पत्न्याः हृदयाघातात्,” इति संक्षिप्तं सहानुभूतिपूर्णं टिप्पणी तस्य व्यापकप्रचारस्य दृष्टीनां निराशाजनकः परिणामः अभवत्।
ब्लेन्किन्थ्रोपः स्वस्य पूर्वयात्रासहचराणां समाजात् संकोचितः अभवत् नगरं प्रति प्रातःकालीनरेलयानेन यात्रां कर्तुं प्रारभत। सः कदाचित् स्वस्य उत्तमकन्यायाः श्वेतनप्रवीणतायाः स्वस्य महत्तमबीटमूलस्य परिमाणस्य च विवरणेषु कस्यचित् आकस्मिकपरिचितस्य सहानुभूतिं ध्यानं च आकर्षितुं प्रयतते; सः स्वयं तं पुरुषं न प्रायः पहचानाति यः कदापि सप्तमकुक्कुटिकायाः स्वामी इति उक्तः सङ्केतितः च आसीत्।