लडी कार्लोटा स्थानकस्य प्राङ्गणं प्रविश्य तस्य नीरसदीर्घतायां द्वित्राः प्रदक्षिणाः कृत्वा यावत् रथः स्वमार्गं प्रति प्रस्थातुं प्रसीदति तावत् कालक्षेपं करोति। ततः मार्गे अधिकभारं वहन्तं अश्वं तथा तादृशं सारथिं दृष्टवती यः स्वजीविकोपार्जनाय साहाय्यं करोति तस्मिन् अश्वे प्रति द्वेषं धारयति इव प्रतीयते। लडी कार्लोटा तूर्णं मार्गं प्रति गत्वा संघर्षस्य भिन्नं स्वरूपं निर्मितवती। तस्याः कतिपयाः परिचिताः तां पीडितप्राणिनः प्रति हस्तक्षेपस्य अनिष्टतायाः विषये बहुधा उपदिशन्ति स्म, यत् एतत् "तस्याः कार्यं नास्ति"। सा केवलं एकवारं अहस्तक्षेपस्य सिद्धान्तं अनुसृतवती, यदा तस्याः एकः अत्यन्तं वाग्मी प्रवक्ता क्षुद्रे अत्यन्तं असुखकरे मालतीवृक्षे क्रुद्धेन वराहेण सह प्रायः त्रयाणां घण्टानां यावत् आवृतः आसीत्, यावत् लडी कार्लोटा वेष्टनस्य अन्यत् पार्श्वे जलचित्रं रचयन्ती आसीत्, वराहस्य तस्य बन्दिनः मध्ये हस्तक्षेपं कर्तुं नैच्छत्। अन्ततः मोचितायाः तस्याः सख्याः मैत्रीं सा हतवती इति भीतिः अस्ति। अस्मिन् अवसरे सा केवलं रथं हतवती, यः यात्रायां प्रथमं चिढचाडस्य चिह्नं दर्शयित्वा तां विना प्रस्थितवान्। सा परित्यागं दार्शनिकनिरपेक्षतया सहितवती; तस्याः मित्राणि बान्धवाः च तस्याः सामग्रीं तां विना आगच्छन्तीं दृष्ट्वा अत्यन्तं अभ्यस्ताः आसन्। सा स्वगन्तव्यस्थानं प्रति अस्पष्टं निरपेक्षं सन्देशं प्रेषितवती यत् सा "अन्येन रथेन" आगच्छति इति। यावत् सा स्वस्य अग्रिमं कदमं किं भविष्यति इति चिन्तयितुं समयं प्राप्नोति तावत् एका प्रभावशालिनी वेषधारिणी महिला तस्याः सम्मुखम् आगता, या तस्याः वस्त्राणि रूपं च दीर्घकालं यावत् मानसिकं सूचीकरणं करोति इव प्रतीयते।
“त्वं मिस् होप्, अहं यां गृहशिक्षिकां मिलितुं आगतास्मि, भवितव्यम्” इति प्रेतवत् प्रतिमा अल्पवादस्य स्वरेण उक्तवती।
“अस्तु, यदि अहं भवितव्या, तर्हि अहं भवितव्या” इति लडी कार्लोटा स्वयं प्रति भयङ्करं नम्रतया उक्तवती।
“अहं श्रीमती क्वाबार्ल् अस्मि” इति महिला अग्रे उक्तवती; “कुत्र, प्रार्थये, तव सामग्री अस्ति?”
“सा पथभ्रष्टा जाता” इति कथिता गृहशिक्षिका जीवनस्य उत्तमनियमेन अनुसृतवती यत् अनुपस्थिताः सर्वदा दोषिनः भवन्ति; सामग्री तु वस्तुतः सर्वथा शुद्धतया व्यवहृतवती। “अहं अधुना एतद् विषये तारं प्रेषितवती” इति सा सत्यस्य समीपतरं प्राप्य अग्रे उक्तवती।
“किं कष्टकरम्” इति श्रीमती क्वाबार्ल् उक्तवती; “एते रेल्वेसङ्घाः अत्यन्तं असावधानाः भवन्ति। तथापि, मम दासी रात्र्यर्थं तुभ्यं वस्तूनि प्रयच्छितुं शक्नोति” इति सा स्वस्य यानं प्रति मार्गं दर्शितवती।
क्वाबार्ल्-भवनं प्रति गमनसमये लडी कार्लोटा तस्याः उपरि आरोपितस्य दायित्वस्य स्वरूपं प्रभावशालिना रीत्या परिचिता जाता; सा अज्ञातवती यत् क्लाड् विल्फ्रिड् च कोमलाः संवेदनशीलाः युवकाः स्तः, यत् इरेनी कलात्मकस्वभावं अत्यधिकं विकसितं धारयति, यत् विओला च तादृशवर्गस्य तादृशप्रकारस्य बालकानां मध्ये समानरूपेण सामान्यं किमपि अस्ति।
“अहं तान् केवलं शिक्षितान् एव न, अपितु तत् यत् ते अधीयन्ते तस्मिन् रुचिं धारयितुं इच्छामि” इति श्रीमती क्वाबार्ल् उक्तवती; “तेषां इतिहासपाठेषु, उदाहरणार्थं, त्वं तान् एतत् अनुभवयितुं प्रयत्नं कर्तव्या यत् ते यथार्थतया जीवितानां पुरुषाणां स्त्रीणां च जीवनकथाः परिचीयन्ते, न केवलं नामानां तिथीनां च समूहं स्मरणे निवेशयन्ति। फ्रान्सीसी, निश्चयेन, अहं त्वां भोजनसमयेषु सप्ताहस्य कतिपयदिनेषु वक्तुं प्रतीक्षे।”
“अहं सप्ताहस्य चतुर्षु दिनेषु फ्रान्सीसी भाषां वदिष्यामि, शेषेषु त्रिषु दिनेषु रूसी भाषां वदिष्यामि।”
“रूसी? प्रिये मिस् होप्, गृहे कोऽपि रूसी भाषां वदति वा अवगच्छति वा न।”
“तत् मां किञ्चित् अपि असुखं न करिष्यति” इति लडी कार्लोटा शीतलतया उक्तवती।
श्रीमती क्वाबार्ल्, लौकिकव्यवहारं उक्तुं, स्वस्य आसनात् अपकृष्टा। सा तादृशी असम्पूर्णस्वाभिमानिनी व्यक्तिः आसीत् या यावत् गम्भीरतया प्रतिरोधं न प्राप्नोति तावत् महिमान्विता स्वेच्छाचारिणी च भवति। अप्रत्याशितप्रतिरोधस्य अल्पं प्रदर्शनं अपि तान् भीतान् क्षमाप्रार्थिनः च कर्तुं दीर्घं मार्गं गच्छति। यदा नूतना गृहशिक्षिका नूतनं क्रीतं महार्घं यानं प्रति आश्चर्यमिश्रितं प्रशंसां न व्यक्तवती, अपितु अधुना बाजारे प्रस्तुतानां एकद्वयानां यानानां उत्कृष्टलाभान् सहजतया उक्तवती, तदा तस्याः आश्रयदातुः अस्वस्थता प्रायः नम्रतां प्राप्तवती। तस्याः भावाः तादृशाः आसन् ये प्राचीनयुद्धकालस्य सेनापतेः भवेयुः, यः स्वस्य गुरुतमं युद्धगजं गोपालकैः प्रासैः च लज्जाजनकरीत्या रणक्षेत्रात् अपसारितं दृष्ट्वा चलितः।
तस्याः सायं भोजने, यद्यपि तस्याः पतिना पुनर्बलिता, यः सामान्यतया तस्याः मतानि अनुकृत्य तस्यै नैतिकं समर्थनं प्रयच्छति, श्रीमती क्वाबार्ल् स्वस्य हतभूमिं न प्राप्तवती। गृहशिक्षिका न केवलं स्वयं सुखेन सत्यं च सुरां गृहीतवती, अपितु विविधसुराविषयकविषयेषु समीक्षात्मकज्ञानस्य प्रदर्शनेन सह प्रवचितवती, येषु विषयेषु क्वाबार्ल्-दम्पती न किञ्चित् अपि प्राधिकारिणः भवितुं शक्तवन्तौ। पूर्वगृहशिक्षिकाः सुराविषये स्वसंवादं जलस्य प्राथमिकतायाः आदरपूर्णं निश्चयेन सत्यं च अभिव्यक्तिपर्यन्तं सीमितवत्यः। यदा एषा एकां सुराकम्पनीं प्रशंसितवती यस्याः हस्ते त्वं अत्यधिकं दूरं न गच्छेः, तदा श्रीमती क्वाबार्ल् संवादं सामान्यमार्गेषु प्रवर्तयितुं समयः इति मन्यते स्म।
“वयं कैनन् टीप्-तः त्वद्विषये अत्यन्तं सन्तोषजनकाः प्रशंसापत्राणि प्राप्तवन्तः” इति सा उक्तवती; “अत्यन्तं प्रशंसनीयः पुरुषः, मया मन्यते।”
“मत्स्यः इव पिबति स्वपत्नीं च ताडयति, अन्यथा अत्यन्तं प्रेमणीयः स्वभावः” इति गृहशिक्षिका अचलतया उक्तवती।
“प्रिये मिस् होप्! अहं आशां करोमि यत् त्वं अतिशयोक्तिं करोषि” इति क्वाबार्ल्-दम्पती एकस्वरेण उक्तवन्तौ।
“न्यायेन स्वीकर्तव्यं यत् किञ्चित् उत्तेजना अस्ति” इति कथाकारः अग्रे उक्तवान्। “श्रीमती टीप् अहं यया सह उपविष्टवती तेषु सर्वेषु अत्यन्तं कष्टकरा ब्रिज्-खेलाडी अस्ति; तस्याः नेतृत्वं घोषणाः च तस्याः सहभागिनः किञ्चित् निर्दयतां क्षमयेयुः, किन्तु रविवारस्य अपराह्णे गृहे एकमात्रस्य सोडाजलस्य सिफनस्य सामग्रीं तस्याः उपरि उत्सृज्य, यदा अन्यं प्राप्तुं न शक्यते, तदा अन्येषां सुखस्य प्रति उदासीनतां सूचयति यां अहं सर्वथा उपेक्षितुं न शक्नोमि। त्वं मां मम निर्णयेषु शीघ्रगतिं मन्यसे, किन्तु प्रायः सिफन-घटनायाः कारणेन एव अहं प्रस्थितवती।”
“वयं एतद् विषये कदाचित् अन्यस्मिन् समये वार्तालापं करिष्यामः” इति श्रीमती क्वाबार्ल् शीघ्रतया उक्तवती।
“अहं एतद् विषये पुनः कदापि उल्लेखं न करिष्यामि” इति गृहशिक्षिका निश्चयेन उक्तवती।
श्रीमान् क्वाबार्ल् नूतनशिक्षिका श्वः कान् अध्ययनविषयान् आरभेत इति पृष्ट्वा स्वागतार्हं विचलनं कृतवान्।
“प्रथमं इतिहासः” इति सा तं सूचितवती।
“आम्, इतिहासः” इति सः विवेकपूर्वकं उक्तवान्; “अधुना तेषां इतिहासं शिक्षयितुं त्वं तान् तत् यत् ते अधीयन्ते तस्मिन् रुचिं धारयितुं सावधाना भवितव्या। त्वं तान् एतत् अनुभवयितुं कर्तव्या यत् ते यथार्थतया जीवितानां पुरुषाणां स्त्रीणां च जीवनकथाः परिचीयन्ते—”
“अहं तस्यै सर्वं उक्तवती” इति श्रीमती क्वाबार्ल् अन्तर्भाषितवती।
“अहं इतिहासं श्चार्ट्ज्-मेट्टेर्क्लूमे पद्धत्या शिक्षयामि” इति गृहशिक्षिका गर्वेण उक्तवती।
“आम्, आम्” इति तस्याः श्रोतारः उक्तवन्तः, नाम्ना सह परिचयं स्वीकर्तुं उचितं मन्यमानाः।
“भवन्तः बालकाः अत्र किं कुर्वन्ति?” इति श्रीमती क्वाबार्ल् अग्रिमे प्रातः पृष्टवती, यदा इरेनी सोपानानां शिरसि अत्यन्तं निराशया उपविष्टा, तस्याः भगिनी च तस्याः पृष्ठतः गवाक्षासने निराशायाः असुखस्य च भावेन उपविष्टा, यां वृकचर्मणा प्रायः आवृतां दृष्टवती।
“वयं इतिहासपाठं कुर्मः” इति अप्रत्याशितः उत्तरम् आगतम्। “अहं रोम् इति मन्यते, विओला च उपरि वृकी अस्ति; वास्तविकः वृकः न, अपितु रोमनैः मान्यं मन्यमानः तस्य प्रतिमा — किमर्थं इति अहं विस्मृतवती। क्लाड् विल्फ्रिड् च दरिद्रस्त्रीः आनेतुं गतवन्तौ।”
“दरिद्रस्त्रीः?”
“आम्, ते ताः अपहर्तुं गतवन्तौ। ते नेच्छन्ति स्म, किन्तु मिस् होप् पितुः फाइव्स्-बैट् गृहीत्वा उक्तवती यत् यदि ते न करिष्यन्ति तर्हि सा ताभ्यां नवसंख्याकं प्रहारं दास्यति इति, अतः ते तत् कर्तुं गतवन्तौ।”
एकः उच्चः, क्रुद्धः चीत्कारः क्षेत्रस्य दिशातः आगतः मिसेस् क्वाबार्ल् तां तत्र उष्णवेगेन आकर्षितवान्, भीतः यत् सः धम्सितः दण्डः इदानीम् अपि प्रयोजनस्य प्रक्रियायाम् अस्ति इति। तथापि, आक्रोशः प्रधानतः लॉज्-रक्षकस्य द्वे कन्ये आसीत्, ये क्लॉड् विल्फ्रिड् च श्वासविह्वलौ विसंव्यूढौ च गृहं प्रति आकृष्टौ प्रेरितौ च आस्ताम्, येषां कार्यं बालकस्य अविरतप्रहारैः (यद्यपि अत्यन्तं प्रभावी न) अधिकं कठिनं जातम्। शिक्षिका, हस्ते पञ्च-दण्डं धृत्वा, प्रस्तर-वेदिकायाम् असावधानतया उपविष्टा, युद्धदेव्याः शीतलनिरपेक्षतया दृश्यस्य अध्यक्षता कुर्वती। "अहं मातरं कथयिष्यामि" इति क्रुद्धः पुनरावृत्तः कोरसः लॉज्-बालकानाम् उत्थितः, किन्तु लॉज्-माता, या कठोरश्रवणा आसीत्, तत्क्षणं स्वस्य प्रक्षालन-पात्रस्य चिन्तायाम् निमग्ना आसीत्।
लॉज्-दिशायाम् एकं भयपूर्णं दृष्टिपातं कृत्वा (सा श्रेष्ठा स्त्री अत्यन्तं युद्धप्रियं स्वभावं धारयति स्म यत् कदाचित् बधिरत्वस्य विशेषाधिकारः भवति) मिसेस् क्वाबार्ल् क्रोधेन संघर्षशीलबन्दिनां रक्षायै धावितवती।
“विल्फ्रिड्! क्लॉड्! तान् बालकान् तत्क्षणं मुञ्चत। मिस् होप्, किमर्थम् एतत् दृश्यम्?”
“प्राचीनरोमन्-इतिहासः; सबीन्-स्त्रियः, न जानासि किम्? एषः श्वार्ट्ज्-मेटरक्लूम्-प्रणाली यत् बालकाः इतिहासं स्वयम् अभिनयेन अवगच्छन्ति; तत् तेषां स्मृतौ स्थिरीकरोति, जानासि। निश्चयेन, यदि तव हस्तक्षेपस्य कृते तव पुत्राः जीवनपर्यन्तं चिन्तयन्ति यत् सबीन्-स्त्रियः अन्ततः मुक्ताः अभवन्, अहं निश्चयेन उत्तरदायी न भवितुम् अर्हामि।”
“त्वं अत्यन्तं बुद्धिमती आधुनिका च असि, मिस् होप्,” इति मिसेस् क्वाबार्ल् दृढतया उक्तवती, “किन्तु अहम् इच्छामि यत् त्वं अग्रिमरेलयानेन अत्रत्यं त्यजसि। तव सामग्री आगमनानन्तरं त्वां प्रति प्रेषयिष्यते।”
“अहं निश्चितं न जानामि यत् अग्रिमदिनेषु कुत्र भविष्यामि,” इति निरस्ता युवाशिक्षिका उक्तवती; “त्वं मम सामग्रीं तावत् धारय यावत् अहं मम पतं लिखामि। केवलं द्वे पेटिके किञ्चित् गोल्फ्-दण्डाः च एकः चित्रशावकः च सन्ति।”
“चित्रशावकः!” इति मिसेस् क्वाबार्ल् आश्चर्येण उक्तवती। स्वस्य प्रस्थानेऽपि एषा असाधारणा व्यक्तिः लज्जाप्रदानकं पश्चात् त्यक्तुम् अभिप्रेतवती इव आसीत्।
“अस्तु, सः शावकत्वं त्यक्तवान्; सः अर्धवयस्कात् अधिकः अस्ति, जानासि। प्रतिदिनं एकः कुक्कुटः रविवासरेषु च एकः शशकः एव तस्य सामान्यं भोजनम्। कच्चं गोमांसं तं अत्यन्तं उत्तेजितं करोति। मम कृते यानं प्राप्तुं चिन्तां मा कुरु, अहं भ्रमणाय अधिकं प्रवृत्ता अस्मि।”
ततः लेडी कार्लोटा क्वाबार्ल्-क्षितिजात् बहिः प्रस्थितवती।
यथार्थायाः मिस् होप् आगमनं, या स्वस्य आगमनदिने भ्रमं कृतवती आसीत्, एकं कोलाहलं जनितवान् यत् सा श्रेष्ठा स्त्री प्रेरणायाः अभ्यस्ता न आसीत्। स्पष्टतया क्वाबार्ल्-परिवारः दुःखेन मोहितः आसीत्, किन्तु ज्ञानेन सह किञ्चित् सान्त्वनम् अपि आगतम्।
“त्वयि कियत् क्लेशकरम्, प्रिये कार्लोटा,” इति स्वस्य आतिथेयिका उक्तवती, यदा अतिक्रान्ता अतिथिः अन्ततः आगतवती; “कियत् क्लेशकरं यत् त्वं रेलयानं हित्वा एकस्मिन् अपरिचिते स्थाने रात्रिं निवासं कृतवती।”
“अहो, नहि,” इति लेडी कार्लोटा उक्तवती; “मम कृते न किमपि क्लेशकरम्।”