लियोनार्ड बिल्सिटरः तेषां मध्ये एकः आसीत् ये जगत् आकर्षकं वा रोचकं वा न प्राप्नुवन्ति, ते च स्वकीयानुभवस्य कल्पनायाः वा आविष्कारस्य वा "अदृश्यजगत्" इति क्षतिपूर्तिं चिन्वन्ति। बालाः तादृशं कार्यं सफलतया कुर्वन्ति, किन्तु बालाः स्वयं प्रति विश्वासं जनयितुं तुष्यन्ति, अन्यान् प्रति विश्वासं जनयितुं प्रयत्नं कृत्वा स्वकीयान् विश्वासान् अश्लीलान् न कुर्वन्ति। लियोनार्ड बिल्सिटरस्य विश्वासाः "कतिपयानाम्" इति, अर्थात् यः कोऽपि तं श्रोतुं इच्छति तस्य आसन्।
तस्य अदृश्ये प्रवेशः यदि दुर्घटना तस्य रहस्यमयज्ञानस्य सामग्रीं न समर्थितवती तर्हि सः गृहदृष्टिवादिनः सामान्यसिद्धान्तात् परं न गतवान् स्यात्। एकेन मित्रेण सह, यः उरालखनिकार्येण रुचिं धरति, सः पूर्वीययूरोपस्य यात्रां कृतवान् यस्मिन् काले महान् रूसीयरेलसंघटनं भयात् वास्तविकतायां विकसति स्म; तस्य प्रकोपः तं प्रत्यावर्तनयात्रायां कुत्रचित् पर्मस्य पारे अवरुद्धवान्, तथा च द्विदिनानि मार्गपार्श्वस्थाने स्थगितगतौ प्रतीक्षमाणः सः एकं साजसामग्रीधातुसामग्रीविक्रेतारं मिलितवान्, यः दीर्घविरामस्य नीरसतां लाभदायकतया व्यतीतवान् स्वकीयां आङ्ग्लयात्रासहचरं प्रति जनश्रुतिसंहितायाः खण्डितपद्धतिं प्रदर्श्य यां सः ट्रान्स-बैकालव्यापारिभ्यः स्थानीयजनेभ्यः च प्राप्तवान्। लियोनार्डः स्वकीयं गृहवृत्तं प्रति रूसीयसंघटनानुभवैः वाचालः आगतवान्, किन्तु कतिपयान् गूढरहस्यान् प्रति अत्यन्तं मौनवान् आसीत्, यानि सः साइबेरियनमाया इति गर्जनशीर्षकेन उल्लेखितवान्। सामान्यजिज्ञासायाः अभावस्य प्रभावेण सप्ताहद्वये मौनं नष्टं जातं, तथा च लियोनार्डः अधिकविस्तृतरूपेण उल्लेखं कर्तुं आरब्धवान् यत् एषः नवः गूढशक्तिः, स्वकीयवर्णनानुसारं, आरब्धकतिपयेभ्यः महतीं शक्तिं प्रददाति ये तां प्रयोक्तुं जानन्ति। तस्य पितृव्या, सेसिलिया हूप्स्, या संवेदनां सत्यात् अधिकं प्रेम करोति स्म, तस्य प्रति इच्छितवत् कोलाहलपूर्णं विज्ञापनं दत्तवती यत् सः एकं वनस्पतिमार्जं काष्ठकपोतं कृतवान् इति तस्याः नेत्रसमक्षं वर्णयन्ती। अलौकिकशक्तिधारणस्य प्रदर्शनरूपेण, कथायाः कतिपयेषु स्थानेषु मिसेस् हूप्स् इति कल्पनाशक्तेः सम्मानेन अवमूल्यनं कृतम्।
यद्यपि लियोनार्डस्य चमत्कारकारिणः वा छलकारिणः इति स्थितिप्रश्ने मतभेदः आसीत्, सः निश्चितरूपेण मेरी हैम्प्टनस्य गृहसमारोहं प्रति तयोः व्यवसाययोः एकतरे प्राधान्यस्य प्रतिष्ठया आगतवान्, तथा च स्वकीयां प्रसिद्धिं त्यक्तुं न इच्छति स्म। गूढशक्तयः असामान्यशक्तयः च यस्मिन् कस्मिन् अपि संभाषणे सः तस्य पितृव्या वा भागं धरति स्म तत्र महत्त्वपूर्णाः आसन्, तथा च तस्य स्वकीयाः प्रदर्शनाः, भूतकालिकाः भाव्याः च, गूढसंकेतानां अंधकारपूर्णस्वीकाराणां च विषयाः आसन्।
"मम इच्छा अस्ति यत् त्वं मां वृकं कुर्याः, मिस्टर बिल्सिटर," इति तस्य आतिथेयी तस्य आगमनस्य दिनानन्तरं मध्याह्नभोजने उक्तवती।
"प्रिये मेरी," इति कर्नल् हैम्प्टनः उक्तवान्, "अहं न जानामि यत् तव तस्मिन् दिशि लालसा आसीत्।"
"शृगाली, निश्चयेन," इति मिसेस् हैम्प्टनः अनुवर्तितवती; "एकस्याः क्षणस्य सूचनायां स्वकीयं लिंगं प्रजातिं च परिवर्तयितुं अत्यन्तं भ्रमकारकं स्यात्।"
"अहं न मन्ये यत् एतेषु विषयेषु परिहासः कर्तव्यः," इति लियोनार्डः उक्तवान्।
"अहं न परिहासं करोमि, अहं अत्यन्तं गम्भीरः अस्मि, अहं त्वां विश्वासयामि। केवलं अद्य एतत् मा कुर्याः; अस्माकं केवलं अष्टौ उपलब्धाः पुल्लिङ्गखेलकाः सन्ति, तथा च अस्माकं एकं तालिकां भङ्क्तुं शक्नोति। श्वः अस्माकं बृहत्तरः समूहः भविष्यति। श्वः रात्रौ, भोजनानन्तरम्—"
"एतेषां गूढशक्तीनां अस्माकं वर्तमानस्य अपूर्णबोधस्य प्रकाशे अहं मन्ये यत् एतेषां प्रति नम्रतया प्रवर्तितव्यं न तु उपहासेन," इति लियोनार्डः उक्तवान्, यावता गम्भीरतया यत् विषयः तत्क्षणात् त्यक्तः।
क्लोविस् सङ्ग्रेलः साइबेरियनमायायाः सम्भावनायाः विषये विचारे असामान्यरूपेण मौनवान् आसीत्; मध्याह्नभोजनानन्तरं सः लार्ड् पाबहं बिलियर्ड्गृहस्य तुलनात्मकनिर्जनतायां प्रवेशयित्वा एकं गहनं प्रश्नं प्रस्तुतवान्।
"किं तव जङ्गलीप्राणिसङ्ग्रहे शृगाली अस्ति? मध्यमशीलायाः शृगाली?"
लार्ड् पाबहं विचारितवान्। "लुईसा अस्ति," इति सः उक्तवान्, "वृक्षवृकस्य एकः सुन्दरः नमूना। अहं तां द्विवर्षेभ्यः पूर्वं कतिपयैः आर्क्टिकशृगालैः विनिमयेन प्राप्तवान्। मम बहवः प्राणिनः मया सह अत्यल्पकालं यावत् स्थित्वा निष्क्रियाः भवन्ति; अहं वक्तुं शक्नोमि यत् लुईसा देवतुल्यशीला अस्ति, शृगालीनां गच्छन्तीनाम्। किमर्थं पृच्छसि?"
"अहं चिन्तयामि यत् किं त्वं तां मम प्रति श्वः रात्रौ उधारं दास्यसि," इति क्लोविसः उक्तवान्, यः कस्यचित् कालरस्टड् वा टेनिसरैकेट् उधारं याचते तस्य उदासीनचिन्तायाः सह।
"श्वः रात्रौ?"
"आम्, वृकाः निशाचराः प्राणिनः सन्ति, अतः विलम्बितसमयाः तां न हन्युः," इति क्लोविसः उक्तवान्, यः सर्वं विचारितवान् इति भावेन; "त्वदीयः एकः पुरुषः तां पाबहंपार्कतः सायंकाले आनेतुं शक्नोति, तथा च अल्पसाहाय्येन सः तां हैम्प्टनस्य गृहस्य उद्यानगृहे प्रवेशयितुं शक्नोति यस्मिन् काले मेरी हैम्प्टनः अप्रत्यक्षनिर्गमनं करोति।"
लार्ड् पाबहं क्लोविसं प्रति क्षणं क्षम्ये विस्मये स्थित्वा; ततः तस्य मुखं हास्यस्य सङ्कीर्णजालेन भिन्नं जातम्।
"ओह्, एषः तव क्रीडा अस्ति किम्? त्वं स्वकीयपक्षे अल्पं साइबेरियनमायां कर्तुं इच्छसि। किं मिसेस् हैम्प्टनः सह-षड्यन्त्रकारिणी भवितुं इच्छति?"
"मेरी मां प्रति प्रतिज्ञां कृतवती यत् सा मया सह एतत् पूर्णं करिष्यति, यदि त्वं लुईसायाः शीलं प्रतिज्ञां करिष्यसि।"
"अहं लुईसायाः उत्तरं दास्यामि," इति लार्ड् पाबहं उक्तवान्।
अग्रिमदिने गृहसमारोहः बृहत्तरपरिमाणं प्राप्तवान्, तथा च बिल्सिटरस्य स्वप्रचारस्य प्रवृत्तिः वर्धितश्रोतृवर्गस्य प्रेरणया यथोचितं विस्तृतं जातम्। तस्यां सायंकाले भोजने सः अदृश्यशक्तिषु अपरीक्षितशक्तिषु च विषये दीर्घं प्रवचनं दत्तवान्, तथा च तस्य प्रभावशालीवाक्पटुता अविच्छिन्ना आसीत् यावत् काफी गृहकक्षे कार्डगृहं प्रति सामान्यप्रवासस्य पूर्वतयारीकरणाय परोक्ष्यते स्म।
तस्य पितृव्या तस्य उक्तीनां प्रति सम्मानपूर्णश्रवणं सुनिश्चितवती, किन्तु तस्याः संवेदनाप्रियात्मा केवलं वाचिकप्रदर्शनात् अधिकं नाटकीयं किमपि इच्छति स्म।
"किं त्वं तेषां प्रति तव शक्तीनां विश्वासं जनयितुं किमपि कर्तुं न इच्छसि, लियोनार्ड?" इति सा प्रार्थितवती; "किमपि अन्यरूपे परिवर्तय। सः शक्नोति, यदि सः केवलं इच्छति," इति सा समाजं प्रति सूचितवती।
"ओह्, कुरु," इति मेविस् पेल्लिंग्टनः उत्सुकतया उक्तवान्, तथा च तस्य प्रार्थना प्रायः सर्वैः उपस्थितैः अनुकृतवती। ये निश्चयाय उद्घाटिताः न आसन् ते अपि अमेच्यूरजादुप्रदर्शनेन मनोरञ्जनं कर्तुं पूर्णतया इच्छवन्तः आसन्।
लियोनार्डः अनुभूतवान् यत् तस्य प्रति स्पर्शनीयं किमपि अपेक्षितम् आसीत्।
"किमपि उपस्थितः," इति सः पृष्टवान्, "त्रिपैसीयमुद्रां वा कस्यचित् अल्पमूल्यस्य वस्तुं धरति—?"
"त्वं निश्चयेन मुद्राः अदृश्याः कर्तुं वा तादृशं किमपि आदिमं कर्तुं न इच्छसि?" इति क्लोविसः तिरस्कारेण उक्तवान्।
"अहं तव सुझावं पालयितुं न इच्छसि यत् मां वृकं कुर्याः इति अत्यन्तं क्रूरं मन्ये," इति मेरी हैम्प्टनः उक्तवती, यावता सा उद्यानगृहं प्रति गत्वा स्वकीयान् मकावान् प्रति मिष्टान्नपात्राणां सामान्यं करं दातुं।
"अहं त्वां पूर्वमेव सूचितवान् यत् एताः शक्तयः उपहासभावेन व्यवहर्तुं खतरनाकाः सन्ति," इति लियोनार्डः गम्भीरतया उक्तवान्।
"अहं न विश्वसिमि यत् त्वं एतत् कर्तुं शक्नोषि," इति मेरी उत्तेजनापूर्वकं हसन्ती उद्यानगृहतः उक्तवती; "अहं त्वां साहसं करोमि यदि त्वं कर्तुं शक्नोषि। अहं त्वां प्रति प्रतिज्ञां करोमि यत् मां वृकं कुर्याः।"
एतत् वदन्ती सा अजालियानां समूहस्य पृष्ठतः दृष्टेः अगोचरा जाता।
"मिसेस् हैम्प्टन—" इति लियोनार्डः वर्धितगम्भीरतया आरब्धवान्, किन्तु सः अधिकं न प्राप्तवान्। शीतवायोः एकः झोंकः कक्षे प्रविष्टः इव प्रतीतः, तथा च तस्मिन् एव काले मकावाः कर्णभेदकं चीत्कारं कृतवन्तः।
"ताः शापिताः पक्षिणः किमर्थं एवं व्यवहरन्ति, मेरी?" इति कर्नल् हैम्प्टनः उक्तवान्; तस्मिन् एव काले मेविस् पेल्लिंग्टनस्य अधिकं भेदकं चीत्कारः सर्वान् उपस्थितान् स्वकीयासनात् भग्नवान्। विविधेषु भयस्य विवशतायाः वा स्वाभाविकरक्षायाः वा मुद्रासु ते दुष्टदृष्टेः धूसरप्राणिनं प्रति सम्मुखीभूताः यः फर्न् अजालियानां च पृष्ठतः पेक्षमाणः आसीत्।
मिसेस् हूप्सः सामान्यभयविस्मयस्य अव्यवस्थायाः प्रथमा उत्थितवती।
"लियोनार्ड!" इति सा तीव्रं चीत्कृत्य स्वकीयं भ्रातृपुत्रं प्रति उक्तवती, "तां पुनः मिसेस् हैम्प्टनं कुरु! सा कदापि अस्मान् प्रति उड्डयितुं शक्नोति। तां पुनः कुरु!"
“अहम्—अहं कथं कर्तुं न जानामि,” इति लियोनार्डः अवदत्, यः सर्वेभ्यः अधिकं भीतः भयाकुलश्च दृश्यते स्म।
“किम्!” इति कर्नल् हैम्प्टनः अचीक्लोपत्, “त्वं मम पत्नीं वृकं परिणतं कर्तुं घृणितं स्वातन्त्र्यं गृहीतवान्, इदानीं त्वं शान्तेन मनसा तिष्ठसि चेत् पुनः तां परिवर्तयितुं न शक्नोषि इति वदसि!”
लियोनार्डस्य न्यायं कर्तुं, तस्य स्थितौ शान्तिः तु नासीत्।
“अहं निश्चयेन वदामि यत् अहं श्रीमतीं हैम्प्टनं वृकं न परिणतवान्; मम मनसि तादृशं किमपि नासीत्,” इति सः प्रतिवादं कृतवान्।
“तर्हि सा कुत्र अस्ति, एतत् पशुः कथं उद्यानगृहं प्रविष्टवान्?” इति कर्नलः पृष्टवान्।
“निश्चयेन तव वचनं स्वीकर्तव्यं यत् त्वं श्रीमतीं हैम्प्टनं वृकं न परिणतवान्,” इति क्लोविसः सभ्यतया अवदत्, “किन्तु त्वं स्वीकरिष्यसि यत् दृश्यं तव विरुद्धं अस्ति।”
“किं वयं सर्वे एताः प्रतिक्रियाः करिष्यामः यत् एतत् पशुः तत्र तिष्ठति अस्मान् खण्डशः कर्तुं सिद्धः अस्ति?” इति मेविसः क्रुद्धः अवदत्।
“लार्ड् पाभम्, त्वं वन्यपशुषु बहु जानासि—” इति कर्नल् हैम्प्टनः सूचितवान्।
“ये वन्यपशवः मया परिचिताः सन्ति,” इति लार्ड् पाभम् अवदत्, “ते प्रसिद्धव्यापारिभ्यः उचितप्रमाणपत्रैः आगताः, अथवा मम स्वकीयपशुशालायां उत्पन्नाः। अहं पूर्वं कदापि एतादृशं पशुं न दृष्टवान् यः अज्ञातेन रीत्या अजालियाबुशात् निर्गच्छति, एकां मनोहरां प्रियां गृहस्वामिनीं अनुपस्थितां करोति। यावत् बाह्य लक्षणैः निर्णेतुं शक्यते,” इति सः अवदत्, “एतत् उत्तमवृद्धिः उत्तर-अमेरिकीय-वृक्षवृकस्य स्त्रीरूपं प्रतीयते, सामान्यजातेः कैनिस् लुपस् इति।”
“अहो, तस्य लैटिननामं न चिन्तयतु,” इति मेविसः चीत्कारं कृतवान्, यदा पशुः कक्षं प्रति एकद्वयं अग्रे अगच्छत्; “किं त्वं तं भोजनेन आकृष्य दूरं नेतुं न शक्नोषि, यत्र सः किमपि हानिं कर्तुं न शक्नोति?”
“यदि एषा वास्तविका श्रीमती हैम्प्टन् अस्ति, या अभी उत्तमं भोजनं कृतवती, अहं न मन्ये यत् भोजनं तस्याः प्रति बलवत् आकर्षणं करिष्यति,” इति क्लोविसः अवदत्।
“लियोनार्ड,” इति श्रीमती हूप्सः अश्रुपूर्णः अवदत्, “यद्यपि एतत् तव कृतं नास्ति, किं त्वं तव महान्तं शक्तिं प्रयोक्तुं न शक्नोषि यत् एतत् भयंकरं पशुं किमपि अहिंसकं परिणतं करोति—शशकं वा किमपि?”
“अहं न मन्ये यत् कर्नल् हैम्प्टनः स्वपत्नीं क्रमेण विविधानि पशूनि परिणतां कर्तुं इच्छेत् यथा वयं तया सह एकां क्रीडां कुर्मः,” इति क्लोविसः अवदत्।
“अहं निश्चयेन निषेधामि,” इति कर्नलः गर्जितवान्।
“ये वृकाः मया परिचिताः सन्ति, ते अत्यधिकं शर्करां प्रति अनुरक्ताः सन्ति,” इति लार्ड् पाभम् अवदत्; “यदि त्वं इच्छसि, अहं एतस्याः प्रति प्रभावं प्रयतिष्ये।”
सः स्वकीयकाफीपात्रस्य तलात् एकं शर्कराखण्डं गृहीत्वा प्रतीक्षमाणायै लुईसायै प्रक्षिप्तवान्, या मध्ये आकाशे तं गृहीतवती। समाजः निश्वासं मुक्तवान्; यः वृकः शर्करां खादति सः माकावान् खण्डशः कर्तुं प्रयुक्तः स्यात्, सः स्वकीयभयानि किञ्चित् त्यक्तवान्। यदा लार्ड् पाभम् पशुं कक्षात् बहिः शर्करायाः आभासेन आकृष्य नीतवान्, तदा समाजः कृतज्ञतायाः गहनं निश्वासं मुक्तवान्। सर्वे रिक्तं उद्यानगृहं प्रति धावितवन्तः। श्रीमती हैम्प्टनस्य किमपि चिह्नं नासीत्, केवलं माकावानां भोजनस्य पात्रम् आसीत्।
“द्वारं अन्तः बद्धम् अस्ति!” इति क्लोविसः अवदत्, यः कुशलतया कुञ्चिकां परिवर्त्य तां परीक्षितुं प्रयत्नं कृतवान्।
सर्वे बिल्सिटरं प्रति अवर्तन्त।
“यदि त्वं मम पत्नीं वृकं न परिणतवान्,” इति कर्नल् हैम्प्टनः अवदत्, “कृपया व्याख्यातुं यत् सा कुत्र अदृश्यत, यतः सा स्पष्टतया बद्धद्वारं प्रति गन्तुं न शक्नोति? अहं त्वां न पृच्छामि यत् कथम् उत्तर-अमेरिकीय-वृक्षवृकः अकस्मात् उद्यानगृहे प्रकटितः, किन्तु अहं मन्ये यत् मम अधिकारः अस्ति यत् श्रीमती हैम्प्टनस्य किं जातम् इति पृच्छामि।”
बिल्सिटरस्य पुनःपुनः निषेधः अधीरस्य अविश्वासस्य सामान्यगुण्जनेन प्रतिवादितः।
“अहं एतस्य छतस्य अधः एकं घण्टां अपि न तिष्ठामि,” इति मेविस् पेल्लिंग्टनः अवदत्।
“यदि अस्माकं गृहस्वामिनी मानवरूपात् वास्तविकतया अदृश्यत,” इति श्रीमती हूप्सः अवदत्, “तर्हि समाजस्य काश्चन महिलाः न तिष्ठितुं शक्नुवन्ति। अहं निश्चयेन वृकेन सह चापेरोनिता भवितुं न इच्छामि!”
“एषा स्त्रीवृकः अस्ति,” इति क्लोविसः शान्ततया अवदत्।
असामान्यपरिस्थितिषु अनुसरणीयः उचितः शिष्टाचारः न विस्तरेण व्याख्यातः। मेरी हैम्प्टनस्य अकस्मात् प्रवेशः वादस्य तात्कालिकं रुचिं हृतवान्।
“कश्चित् मां मोहितवान्,” इति सा क्रुद्धा अवदत्; “अहं स्वयं क्रीडालये, सर्वेषु स्थानेषु, लार्ड् पाभमेन शर्करया पोषिता आसम्। अहं मोहिता भवितुं न इच्छामि, चिकित्सकः मां शर्करां स्पर्शितुं निषिद्धवान्।”
परिस्थितिः तस्यै व्याख्याता, यावत् किमपि व्याख्यातुं शक्यते।
“तर्हि त्वं वास्तविकतया मां वृकं परिणतवान्, श्रीमन् बिल्सिटर?” इति सा उत्साहेन अवदत्।
किन्तु लियोनार्डः तं नौकां दग्धवान् यस्याम् सः इदानीं यशःसागरं प्रवेष्टुं शक्नुयात्। सः केवलं दुर्बलतया शिरः कम्पितवान्।
“अहं एतत् स्वातन्त्र्यं गृहीतवान्,” इति क्लोविसः अवदत्; “त्वं पश्यसि, अहं द्विवर्षाणि उत्तर-पूर्व-रूसदेशे निवासं कृतवान्, अहं तस्य प्रदेशस्य मायाविद्यायाः पर्यटकस्य अपेक्षया अधिकं जानामि। एताः विचित्राः शक्तयः कथयितुं न इच्छ्यते, किन्तु एकवारं, यदा एतासां विषये बहु निरर्थकं वद्यते, तदा कोऽपि साइबेरियनमायाविद्यां यः वास्तविकतया जानाति तस्य हस्ते किं कर्तुं शक्यते इति दर्शयितुं प्रलोभितः भवति। अहं तस्य प्रलोभनस्य अधीनः अभवम्। किं अहं किञ्चित् ब्राण्डी प्राप्नुयाम्? प्रयासः मां दुर्बलं कृतवान्।”
यदि लियोनार्ड् बिल्सिटरः तस्मिन् क्षणे क्लोविसं काकरोचकं परिणतं कृत्वा तं पादेन मर्दितुं शक्नुयात्, तर्हि सः उभे क्रिये सहर्षं कृतवान् स्यात्।