॥ ॐ श्री गणपतये नमः ॥

स्थगितः वृषभःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

थियोफिल एश्लेः कलाकारः आसीत्, परिस्थितिवशात् गोचित्रकः तु सः गोशालायां वा दुग्धगृहे वा निवसति स्म, यत्र शृङ्गखुरमिलितं वातावरणं, दोहनासनं, लोहचिह्नकं भवतितस्य गृहं उद्यानसदृशे, विलासभवनयुक्ते प्रदेशे आसीत्, यः उपनगरीयत्वस्य निन्दां प्रायः अपाकरोत्तस्य उद्यानस्य एकस्मिन् पार्श्वे लघुः सुरम्यः चारणभूमिः आसीत्, यत्र उद्यमशीलः पार्श्ववासी चैनलद्वीपसम्प्रदायस्य कतिचन सुरम्याः गावः चरन्ति स्मग्रीष्मकाले मध्याह्नसमये गावः उच्चचारणतृणेषु जानुप्रमाणं स्थित्वा अखरोटवृक्षसमूहस्य छायायां तिष्ठन्ति स्म, यत्र सूर्यप्रकाशः तेषां मूषकसदृशानां कोटीनां उपरि चित्रितपट्टिकेव पतति स्मएश्लेः अखरोटवृक्षस्य चारणतृणस्य पृष्ठभूमौ द्वयोः शान्तयुक्तयोः दुग्धगोः सुरम्यं चित्रं कल्पितवान् आसीत्, तत् चित्रं यल अकादमी स्वस्य ग्रीष्मप्रदर्शनस्य भित्तिषु प्रदर्शितवतीयल अकादमी स्वस्य शिष्येषु व्यवस्थितान्, पद्धतिबद्धान् स्वभावान् प्रोत्साहयतिएश्लेः अखरोटवृक्षस्य छायायां सुरम्यं निद्रालुगोचित्रं सफलं स्वीकृतं चित्रितवान्, यथा सः आरब्धवान्, तथा आवश्यकतया सः अग्रे गतवान्तस्य "मध्याह्नशान्तिः", अखरोटवृक्षस्य अधः द्वयोः धूसरगोः अध्ययनम्, अनन्तरं "मध्याह्नाश्रयः", अखरोटवृक्षस्य अध्ययनम्, यस्य अधः द्वे धूसरे गावौ आस्ताम्यथाक्रमं "यत्र गण्डकाः उपद्रवं त्यजन्ति", "गोसमूहस्य आश्रयः", "दुग्धदेशे स्वप्नः" इति अखरोटवृक्षाणां धूसरगवां अध्ययनानि आगतानिस्वपरम्परां त्यक्तुं तस्य द्वे प्रयत्ने अत्यन्तं असफले आस्ताम्: "गृध्रेण भीताः कपोतयुगलम्" "रोमनकम्पान्यां वृकाः" इति चित्रे तस्य स्टुडियो प्रतिनिन्दितविधर्मरूपेण प्रत्यागतवन्तौ, एश्लेः "निद्रालुदुग्धकर्तॄणां स्वप्नस्थानं" इति चित्रेण पुनः अनुग्रहं जनदृष्टिं प्राप्तवान्

शरदः अन्ते सुन्दरे अपराह्णे सः चारणतृणस्य अध्ययने कतिचन अन्तिमस्पर्शान् योजयन् आसीत्, यदा तस्य पार्श्ववासिनी अडेला पिङ्ग्स्फोर्डः तस्य स्टुडियोस्य बाह्यद्वारं प्रचण्डैः आदेशपूर्णैः टंकणैः आक्रान्तवती

"मम उद्याने वृषभः अस्ति," इति सा तस्य उग्रप्रवेशस्य व्याख्यानं कृतवती

"वृषभः," इति एश्लेः शून्यमनसा, अल्पबुद्ध्या उक्तवान्; "कः प्रकारः वृषभस्य?"

"अहं जानामि कः प्रकारः," इति स्त्री तीक्ष्णं उक्तवती। "सामान्यः वा उद्यानवृषभः, लोकप्रियं व्यञ्जनं प्रयोक्तुम्उद्यानभागः एव मम आक्षेपस्य विषयःमम उद्यानं शीतकालाय सम्यक् प्रस्तुतं कृतम्, तत्र वृषभः भ्रमन् स्थित्वा स्थितिं सुधारयतिअधिकं , चन्द्रकान्ताः एव पुष्पिताः भवन्ति।"

"कथं सः उद्यानं प्रविष्टवान्?" इति एश्लेः पृष्टवान्

"अहं अनुमानयामि यत् सः द्वारेण प्रविष्टवान्," इति स्त्री अधीरतया उक्तवती; "सः भित्तिं आरोढुं शक्तवान्, कश्चित् बोव्रिलप्रचारार्थं वायुयानात् तं पातितवान् इति मन्येतात्कालिकं महत्त्वपूर्णं प्रश्नः तु कथं सः प्रविष्टवान्, अपितु कथं निष्कासयितुम्।"

"सः गच्छति वा?" इति एश्लेः उक्तवान्

"यदि सः गन्तुं उत्सुकः आसीत्," इति अडेला पिङ्ग्स्फोर्डः किञ्चित् क्रोधेन उक्तवती, "अहं त्वया सह कथां कर्तुं आगतवती अस्मिअहं प्रायः एकाकिनी अस्मि; गृहकर्मिणी स्वस्य अपराह्णस्य विरामं प्राप्तवती, पाचिका न्यूराल्जियापीडया शयिता अस्तिविद्यालये वा जीवने वा यत् किमपि अहं अधीतवती अस्मि, यत् लघु उद्यानात् महान्तं वृषभं निष्कासयितुं शक्यते, तत् सर्वं मम स्मरणात् निर्गतम् इति प्रतीयतेमम मनसि एव आसीत् यत् त्वं समीपवासी गोचित्रकः असि, यः स्वचित्रितविषयेषु किञ्चित् परिचितः असि, त्वं किञ्चित् साहाय्यं कर्तुं शक्नोषि इतिसम्भवतः अहं भ्रान्ता अस्मि।"

"अहं दुग्धगाः एव चित्रयामि," इति एश्लेः स्वीकृतवान्, "किन्तु अहं भ्रष्टवृषभान् संग्रहीतुं अनुभवं प्राप्तवान्अहं चलचित्रे तत् क्रियमाणं दृष्टवान् अस्मि, निश्चयेन अश्वाः बहवः सहायकाः आसन्; अधिकं , तेषां चित्राणां कति भागः कृत्रिमः इति ज्ञायते।"

अडेला पिङ्ग्स्फोर्डः किमपि उक्तवती, किन्तु स्वस्य उद्यानं प्रति मार्गं दर्शितवतीसामान्यतः तत् उद्यानं विस्तृतम् आसीत्, किन्तु वृषभस्य तुलनायां लघु प्रतीयते स्म, यः विशालः चित्रितः क्रूरः आसीत्, शिरःस्कन्धयोः मलिनरक्तः, पार्श्वपृष्ठभागयोः मलिनश्वेतः, रोमशकर्णः महारक्ताक्षः सः एश्लेः याः सुरम्याः चारणगाः चित्रयति स्म, ताभिः सह तस्य सम्बन्धः तादृशः आसीत्, यादृशः कुर्दनोमादस्य प्रमुखस्य जापानीयचायगृहकन्यायाः सहएश्लेः द्वारसमीपे एव स्थित्वा तस्य प्राणिनः रूपं व्यवहारं अध्ययितवान्अडेला पिङ्ग्स्फोर्डः निरन्तरं मौनं धृतवती

"सः चन्द्रकान्तं खादति," इति एश्लेः अन्ते उक्तवान्, यदा मौनं असह्यं जातम्

"त्वं कियत् प्रेक्षणशीलः," इति अडेला कटुतया उक्तवती। "त्वं सर्वं प्रेक्षसे इति प्रतीयतेवस्तुतः, अधुना तस्य मुखे षट् चन्द्रकान्ताः सन्ति।"

किमपि कर्तव्यस्य आवश्यकता अनिवार्या भवति स्मएश्लेः प्राणिनः दिशायां कतिचन पदानि गतवान्, करतालिकां दत्तवान्, "हिश्" "शू" इति शब्दान् कृतवान्यदि वृषभः तान् श्रुतवान्, तर्हि तस्य बाह्यं लक्षणं प्रदर्शितवान्

"यदि कदापि कुक्कुट्यः मम उद्यानं प्रविशेयुः," इति अडेला उक्तवती, "अहं निश्चयेन त्वां भीषयितुं आह्वयेयम्त्वं "शू" इति सुन्दरं करोषिएतावता, तं वृषभं दूरं नेष्टुं प्रयत्नं करोषि वा? सः अधुना मदम्वाजेल लुईस बिशो इति चन्द्रकान्तं आरभते," इति सा हिमशीतलतया अवदत्, यदा एकं दीप्तनारङ्गशिरः विशालं चर्वणमुखं प्रति पिष्टम् अभवत्

"यतः त्वं चन्द्रकान्तस्य प्रकारे स्पष्टवक्त्री असि," इति एश्लेः उक्तवान्, "अहं तुभ्यं कथयामि यत् एषः आयरशायरवृषभः अस्ति।"

हिमशीतलता भग्ना जाता; अडेला पिङ्ग्स्फोर्डः तादृशं भाषणं कृतवती, येन कलाकारः स्वभावतः वृषभस्य समीपं कतिचन पदानि गतवान्सः एकं मटरदण्डं गृहीत्वा निश्चयेन तस्य चित्रितपार्श्वेषु प्रक्षिप्तवान्मदम्वाजेल लुईस बिशो इति चन्द्रकान्तं पुष्पसलादरूपेण मर्दयितुं क्रिया दीर्घकालं यावत् स्थगिता जाता, यावत् वृषभः दण्डप्रक्षेपकं प्रति एकाग्रतया पश्यति स्मअडेला समानैकाग्रतया अधिकस्पष्टशत्रुतया तं एव लक्ष्यं पश्यति स्मयतः प्राणी तु शिरः अवनमितवान् पादौ ताडितवान्, एश्लेः अन्यं मटरदण्डं गृहीत्वा अन्यं भालाफेकं प्रयुक्तवान्वृषभः तत्क्षणं एव ज्ञातवान् यत् तं गन्तव्यम्; सः चन्द्रकान्तानां शय्यायां अन्तिमं आकर्षणं दत्त्वा उद्यानं प्रति शीघ्रं गतवान्एश्लेः द्वारं प्रति तं नेष्टुं धावितवान्, किन्तु केवलं तस्य गतिं चालनात् भारीधावनं प्रति त्वरितवान्अन्वेषणवातावरणेन, किन्तु वास्तविकसन्देहेन विना, सः लघुतृणखण्डं, यं दयालवः क्रोकेटलन् इति वदन्ति, अतिक्रम्य उद्घाटितं फ्रान्सीसगवाक्षं प्रति प्रविष्टवान्कतिचन चन्द्रकान्ताः अन्ये शरदीयौषधयः कुम्भेषु स्थिताः आसन्, प्राणी तस्य चर्वणक्रियां पुनः आरब्धवान्; तथापि, एश्लेः अनुमानितवान् यत् तस्य नेत्रयोः अन्वेषणस्य आरम्भः आगतवान्, यः आदरं सूचयति स्मसः तस्य परिवेशस्य चयने हस्तक्षेपं कर्तुं प्रयत्नं त्यक्तवान्

"श्रीमन् एश्ले," इति अडेला कम्पमानस्वरेण उक्तवती, "अहं त्वां तं पशुं मम उद्यानात् निष्कासयितुं अयाचे, किन्तु तु मम गृहं प्रति नेष्टुम्यदि अहं तं कुत्रापि प्रांगणे स्थापयितुं बाध्यास्मि, तर्हि उद्यानं प्रातःकक्षात् प्रियतरम्।"

"गोचालनं मम क्षेत्रे अस्ति," इति एश्लेः उक्तवान्; "यदि स्मरामि, तर्हि आरम्भे एव तुभ्यं कथितवान्।" "अहं सहमता अस्मि," इति स्त्री प्रत्युक्तवती, "सुरम्याणि सुरम्यलघुगोचित्राणि चित्रयितुं त्वं योग्यः असिसम्भवतः त्वं तस्य वृषभस्य मम प्रातःकक्षे स्वगृहवत् व्यवहारं कर्तुं सुन्दरं रेखाचित्रं कर्तुम् इच्छसि वा?"

इदानीं प्रतीयते यत् कृमिः परिवर्तितवान्; एश्लेः दूरं गन्तुं आरब्धवान्

"कुत्र गच्छसि?" इति अडेला चीत्कृतवती

"साधनानि आनेतुम्," इति उत्तरम् आसीत्

"साधनानि? अहं त्वां लासो प्रयोक्तुं दास्यामियदि संघर्षः भवति, तर्हि कक्षः नष्टः भविष्यति।"

किन्तु कलाकारः उद्यानात् बहिः गतवान्द्वयोः मिनिटयोः अनन्तरं सः चित्रफलकं, रेखाचित्रासनं, चित्रसामग्रीं धृत्वा प्रत्यागतवान्

"त्वं कथयसि यत् त्वं शान्तं स्थित्वा तं क्रूरं चित्रयिष्यसि, यावत् सः मम प्रातःकक्षं नाशयति?" इति अडेला आश्चर्येण उक्तवती

"त्वयैव सूचितम्," इति एश्लेः स्वस्य चित्रपट्टं स्थापयित्वा उक्तवान्

"अहं तत् निषेधयामि; अहं पूर्णतया निषेधयामि!" इति अडेला कोपेन उक्तवती

अहं पश्यामि यत् तव स्थानं विषये अस्ति,” इति चित्रकारः उक्तवान्; “त्वं नूनं प्रतिज्ञातुं शक्नोषि यत् एतत् तव गौः अस्ति, अपि दत्तकेन अपि।”

त्वं विस्मरति इव यत् एतत् मम प्रातःकक्षे अस्ति, मम पुष्पाणि खादति,” इति क्रोधपूर्णः प्रत्युत्तरः आगतः

त्वं विस्मरति इव यत् पाचिकायाः नाडीवेदना अस्ति,” इति एश्लेः उक्तवान्; “सा शायितुं शक्नोति करुणायां निद्रायां, तव आक्रोशः तां प्रबोधयिष्यतिपरेषां विचारः अस्माकं जीवनस्थितौ मार्गदर्शकः सिद्धान्तः भवितुम् अर्हति।”

अयं पुरुषः उन्मत्तः अस्ति!” इति अडेला दुःखेन उक्तवतीक्षणान्तरे अडेला एव उन्मत्ता इव प्रतीयतेगौः कलशपुष्पाणिइस्रायेल कालिश्इति पुस्तकस्य आवरणं समाप्तवती, तस्य सीमितस्थानात् निर्गन्तुं चिन्तयति इवएश्लेः तस्य चञ्चलतां दृष्ट्वा तत्क्षणं तस्मै वर्जिनिया क्रीपरपत्राणां गुच्छान् प्रक्षिप्तवान् येन सः उपवेशनं निरन्तरं करोति

अहं विस्मरामि यत् लोकोक्तिः कथं गच्छति,” इति सः उक्तवान्; “किमपिशाकानां भोजनं श्रेयः यत्र द्वेषः अस्ति तत्र स्थितायाः गोः भोजनात्।” अस्माकं पार्श्वे लोकोक्तेः सर्वाणि अवयवानि सिद्धानि सन्ति इव।”

अहं सार्वजनिकग्रन्थालयं गमिष्यामि तेषां निकटे दूरभाषं करिष्यामि येन पुलिसः आगच्छति,” इति अडेला घोषितवती, क्रोधेन शब्दं कुर्वती सा निर्गता

कतिपयक्षणानन्तरं गौः, सम्भवतः सन्देहं प्राप्य यत् तैलपिष्टं छिन्नमङ्गूरं तस्य नियुक्तगोशाले प्रतीक्षते, सावधानतया प्रातःकक्षात् निर्गतवती, अबाधितं मानुषं मुग्धवती यः अबाधितः मानुषः माषदण्डं प्रक्षिपति, ततः गुरुतरं परं शीघ्रं उद्यानात् निर्गतवतीएश्लेः स्वकरणीयं समाप्य तस्य पशोः अनुकरणं कृतवान्, “लार्क्डेन्नाडीवेदनायाः पाचिकायाः अधिकृतः अभवत्

एतत् प्रसंगः एश्लेस्य कलाकारजीवने परिवर्तनबिन्दुः अभवत्तस्य आश्चर्यजनकं चित्रं, “प्रातःकक्षे गौः, अन्तिमशरद्,” इति पारिसस्य अग्रिमसालोनस्य आश्चर्यं सफलता अभवत्, तत् म्यूनिख्-नगरे प्रदर्शितं सत् बवेरियासर्वकारेण क्रीतम्, तीनानां मांससारकंपनीनां प्रबलप्रयत्नानां मध्येततः तस्य सफलता निरन्तरा निश्चिता अभवत्, द्विवर्षानन्तरं यल् अकादमी तस्य विशालचित्रस्यबार्बरीवानराः बौद्वारं नाशयन्तिइति चित्रस्य प्रमुखस्थानं दातुं कृतज्ञा अभवत्

एश्लेः अडेलायाः पिंग्स्फोर्ड्-महोदयायाः नूतनंइस्रायेल कालिश्इति पुस्तकं, द्वे सुकुमारपुष्पयुक्तेमादामे आन्द्रे ब्लुसेट्इति वृक्षे प्रदत्तवान्, परं तयोः मध्ये किमपि वास्तविकं समाधानं अभवत्


Project Gutenberg. 1914CC0/PD. No rights reserved