॥ ॐ श्री गणपतये नमः ॥

स्वप्नद्रष्टाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

विक्रयाणां ऋतुः आसीत्वाल्पर्गिस्-नेटलपिङ्क्-नामकस्य प्रतिष्ठितस्य प्रतिष्ठानस्य मूल्यानि सम्पूर्णस्य सप्ताहस्य कृते अवनतानि आसन्, व्यापार-विधीनां अनुग्रहार्थम्, यथा एका आर्च्-डचेस् अनिच्छया इन्फ्लुएन्जा-रोगस्य आक्रमणं स्वीकुर्यात्, असन्तोषजनककारणेन यत् इन्फ्लुएन्जा स्थानीयरूपेण प्रचलितः आसीत्अडेला चेम्पिङ्ग्, या स्वयं सामान्यस्य सौदा-विक्रयस्य आकर्षणात् किञ्चित् उच्चतरं मन्यते स्म, वाल्पर्गिस्-नेटलपिङ्क्-इत्यस्य प्रतिष्ठानस्य अवनति-सप्ताहे उपस्थितुं प्रतिज्ञां कृतवती

अहं सौदा-अन्वेषकी नास्मि,” इति सा अवदत्, “किन्तु अहं तत्र गच्छामि यत्र सौदाः भवन्ति।”

यत् तस्याः चरित्रस्य सतहीयबलस्य अधः मानवीयदुर्बलतायाः एकः सुशीलः अधःप्रवाहः प्रवहति स्म इति दर्शयति स्म

स्वस्य कृते पुरुषसहचरं प्रदातुं चेम्पिङ्ग्-महोदया स्वस्य कनिष्ठं भ्रातृपुत्रं आमन्त्रितवती, तस्य सहितं क्रयणयात्रायाः प्रथमदिने सम्मिलितुं, चलच्चित्रगृहस्य अतिरिक्तं आकर्षणं लघ्वाहारस्य आशां प्रदाययतः सिप्रियन् अष्टादशवर्षीयः आसीत्, अतः सा आशां कृतवती यत् सः पुरुषविकासस्य तां अवस्थां प्राप्तवान् स्यात् यत्र पार्सलवहनं घृणास्पदं वस्तु इति मन्यते

पुष्पविभागस्य बहिः एव मां मिलितुं,” इति सा तस्मै अलिखत्, “एकादशवादनात् अधिकं विलम्बं मा कुरु।”

सिप्रियन् एकः बालकः आसीत् यः बाल्यावस्थायाः माध्यमेन स्वप्नद्रष्टुः आश्चर्यपूर्णं दृष्टिं वहति स्म, तस्य नेत्रे यः तानि वस्तूनि पश्यति यानि सामान्यमनुष्येभ्यः दृश्यानि सन्ति, एवं लोकस्य सामान्यवस्तूनि गुणैः युक्तानि करोति ये सरलजनैः अनुमिताः सन्तिकवेः वा गृहविक्रेतुः नेत्रेसः मन्दं वस्त्रधारी आसीत्सा वस्त्रधारणशान्तिः या प्रायः प्रारम्भिककिशोरावस्थायाः सहगामिनी भवति, एवं उपन्यासलेखकैः विधवामातुः प्रभावाय आरोप्यतेतस्य केशाः रिबन्-समुद्रशैवालस्य स्निग्धतायां पृष्ठतः संवारिताः आसन्, एकेन संकीर्णेन खातेन युक्ताः यत् विभाजनं भवितुं प्रायः प्रयत्नं करोति स्मतस्याः मातुल्या तस्य शौचालयस्य एतत् अंशं विशेषतः अवलोकितवती यदा ते नियतसङ्गमस्थाने मिलितवन्तौ, यतः सः तस्याः प्रतीक्षां कुर्वन् निर्वस्त्रशिरस्कः आसीत्

तव शिरोवस्त्रं कुत्र अस्ति?” इति सा अपृच्छत्

अहं स्वेन सह एकं अपि आनीतवान्,” इति सः उत्तरं दत्तवान्

अडेला चेम्पिङ्ग् किञ्चित् आकुला अभवत्

त्वं ते यत् नट् इति आह्वयन्ति तादृशः भवितुं इच्छसि, किम्?” इति सा किञ्चित् चिन्तया अपृच्छत्, अंशतः तेन विचारेण यत् नट् एकः अतिव्ययः भवेत् यत् तस्याः भगिन्याः लघुगृहस्थस्य कृते न्याय्यः स्यात्, अंशतः, सम्भवतः, तेन सहजभयेन यत् नट्, अणुरूपेऽपि अवस्थायां, पार्सलान् वहितुं निषेधयेत्

सिप्रियन् तां स्वस्य आश्चर्यपूर्णैः स्वप्निलैः नेत्रैः अपश्यत्

अहं शिरोवस्त्रं आनीतवान्,” इति सः अवदत्, “यतः यदा क्रयणं क्रियते तदा तत् एकं कष्टं भवति; अर्थात् यदि कश्चित् परिचितः मिलति तदा शिरोवस्त्रं उतारितुं इतिवत् असुविधाजनकं भवति यदि हस्तौ पार्सलैः पूर्णौ स्तःयदि शिरोवस्त्रं धृतं तर्हि तत् उतारितुं शक्यते।”

चेम्पिङ्ग्-महोदया महतीं निर्वृतिं अनुभूय; तस्याः सर्वाधिकं भयं निवारितं अभवत्

शिरोवस्त्रं धारयितुं अधिकं शास्त्रीयं अस्ति,” इति सा अवदत्, ततः तस्याः ध्यानं त्वरितरूपेण हस्तस्थकार्ये प्रत्यावर्तयत्

वयं प्रथमं मेजपोशानां काउण्टरं गच्छामः,” इति सा तस्याः मार्गं प्रदर्शयन्ती अवदत्; “अहं किञ्चित् नैप्किन्-परिदर्शनं कर्तुं इच्छामि।”

सिप्रियन्-स्य आश्चर्यपूर्णं दृष्टिः तस्याः मातुल्याः पश्चात् गच्छन् गभीरतरं अभवत्; सः तस्याः पीढ्याः आसीत् या केवलं दर्शकस्य भूमिकायाः अतिप्रियं मन्यते, किन्तु नैप्किन्-परिदर्शनं यत् क्रयणं कर्तुं इच्छति तत् तस्य बुद्धेः परे एकं सुखं आसीत्चेम्पिङ्ग्-महोदया एकं वा द्वौ नैप्किन् प्रकाशे उन्नीय स्थिरं तेषु अवलोकितवती, यथा सा अर्धं आशां कृतवती यत् तेषु किञ्चित् क्रान्तिकारी सङ्केतं लिखितं स्यात् अदृश्यमस्यायां; ततः सा अकस्मात् काचपात्रविभागस्य दिशायां प्रस्थितवती

मिलिसेन्ट् मां अवदत् यत् यदि किञ्चित् अत्यल्पमूल्ये भवेत् तर्हि द्वौ डिकान्टर् आनेतुं,” इति सा मार्गे व्याख्यातवती, “एवं अहं एकं सलाड्-पात्रं अपि इच्छामिअहं पुनः नैप्किन्-परिदर्शनं कर्तुं शक्नोमि।”

सा बहून् डिकान्टर्-परिदर्शनं कृतवती, दीर्घश्रेणीं सलाड्-पात्राणां , अन्ते सप्त च्रिसान्थेमम्-फूलदानानि क्रीतवती

अद्य कः अपि तादृशं फूलदानं उपयुक्तं करोति,” इति सा सिप्रियन्-स्य उक्तवती, “किन्तु ते आगामिनः क्रिस्मस्-उपहारार्थं उपयुक्ताः भविष्यन्ति।”

द्वे छत्रिके ये अवनतमूल्ये चिह्निते आस्तां ते तस्याः क्रयणेषु योजिते

तयोः एकं रूथ् कोल्सन्-स्य कृते उपयुक्तं भविष्यति; सा मलयद्वीपेषु गच्छति, एवं तत्र छत्रिका सर्वदा उपयोगिनी भविष्यतिएवं अहं तस्याः कृते किञ्चित् पतलं लेखनपत्रं आनेतव्यःतत् स्वस्य सामग्र्यां स्थानं गृह्णाति।”

चेम्पिङ्ग्-महोदया लेखनपत्रस्य ढेरान् क्रीतवती; तत् अत्यल्पमूल्यं आसीत्, एवं तत् सन्दूके वा पोर्टमान्ट्यौ अत्यन्तं समतलं भवति स्मसा किञ्चित् लिफाफान् अपि क्रीतवतीलेखनपत्रस्य तुलनायां लिफाफाः किञ्चित् अतिव्ययः इति प्रतीयते स्म

त्वं मन्यसे यत् रूथ् नीलं वा धूसरं पत्रं रोचयिष्यते?” इति सा सिप्रियन्-स्य अपृच्छत्

धूसरं,” इति सिप्रियन् अवदत्, यः तां महिलां कदापि मिलितवान् आसीत्

अस्ति किम् एतस्य गुणस्य मौव्-लेखनपत्रम्?” इति अडेला सहायकं अपृच्छत्

अस्माकं मौव् नास्ति,” इति सहायकः अवदत्, “किन्तु अस्माकं द्वौ हरितवर्णौ एकं गाढधूसरं वर्णं अस्ति।”

चेम्पिङ्ग्-महोदया हरितवर्णौ गाढधूसरं परीक्षितवती, एवं नीलं चितवती

अधुना वयं मध्याह्नभोजनं कर्तुं शक्नुमः,” इति सा अवदत्

सिप्रियन् आहारविभागे आदर्शरूपेण व्यवहृतवान्, एवं एकं मत्स्यपिण्डं एकं मिन्स्-पाई एकं लघुं काफी-पात्रं स्वीकृतवान् यत् द्विघण्टायाः सघनक्रयणस्य पश्चात् पर्याप्तं पुनर्बलं प्रदातुंकिन्तु सः दृढः आसीत्, तस्याः मातुल्याः सुझेशनं प्रति यत् पुरुषाणां शिरोवस्त्राणां काउण्टरे अत्यल्पमूल्ये निराकृतानि सन्ति तत्र तस्य कृते एकं शिरोवस्त्रं क्रीतव्यं इति

अहं गृहे यावन्तानि शिरोवस्त्राणि इच्छामि तावन्ति एव अस्ति,” इति सः अवदत्, “एवं तेषां परीक्षणं कर्तुं केशानां इतिवत् कष्टं भवति।”

सम्भवतः सः अन्ते नट्-रूपेण विकसितुं इच्छति स्मएतत् एकं चिन्ताजनकं लक्षणं आसीत् यत् सः सर्वाणि पार्सलानि कोटरूम-अटेन्डेन्ट्-स्य अधिकारे स्थापितवान्

वयं शीघ्रम् अधिकानि पार्सलानि प्राप्स्यामः,” इति सः अवदत्, “अतः वयं एतानि संग्रहीतुं आवश्यकं यावत् वयं स्वस्य क्रयणं समाप्तं कुर्मः।”

तस्याः मातुल्या संशयेन शान्ता अभवत्; क्रयणयात्रायाः किञ्चित् सुखं उत्साहं वाष्पीभूतं प्रतीयते स्म यदा स्वस्य क्रयणैः साक्षात् सम्पर्कः वंचितः भवति

अहं तान् नैप्किन् पुनः परीक्षितुं गच्छामि,” इति सा अवदत्, यदा ते भूतलं प्रति सोपानान् अवरोहन्ति स्म। “त्वं आगन्तुं आवश्यकं,” इति सा अवदत्, यदा बालकस्य नेत्रेषु स्वप्निलं दृष्टिः क्षणं यावत् मूकप्रतिवादस्य दृष्टिं परिवर्तितवती, “त्वं मां पश्चात् छुरिकाविभागे मिलितुं शक्नोषि; अहं एव स्मृतवती यत् मम गृहे एकः अपि र्कस्क्रू नास्ति यः विश्वसनीयः भवेत्।”

सिप्रियन् छुरिकाविभागे प्राप्तः यदा तस्याः मातुल्या यथासमयं तत्र आगतवती, किन्तु चिन्तितानां क्रेतॄणां व्यस्तानां सहायकानां समूहे कस्यापि व्यक्तेः अप्राप्तिः सुकरा आसीत्चर्मवस्तुविभागे किञ्चित् पश्चात् अडेला चेम्पिङ्ग् स्वस्य भ्रातृपुत्रं दृष्टवती, तस्याः विभक्तं सूटकेस्-पोर्टमान्ट्यौ-निर्मितेन प्राचीरेण, एवं महत् क्रयणगृहं प्रविष्टानां मनुष्याणां जनसमूहेन परिवृत्तंसा समये आगतवती यत् एकया महिलया एकं क्षम्यं किन्तु किञ्चित् लज्जाजनकं भ्रान्तिं दृष्टवती या निर्वस्त्रशिरस्कं सिप्रियन्-स्य दिशायां अविचलितनिश्चयेन प्रविष्टवती, एवं अधुना श्वासरहिता एकस्य हस्तपेटिकायाः विक्रयमूल्यं पृच्छति स्म यत् तस्याः मनोरञ्जनं कृतवती

अत्र,” इति अडेला स्वयं अवदत्, “सा तं दुकानसहायकं मन्यते यतः सः शिरोवस्त्रं धृतवान्अहं आश्चर्यं मन्ये यत् एतत् पूर्वं घटितम्।”

सम्भवतः घटितम् आसीत्सिप्रियन्, यदि किमपि, तस्याः भ्रान्त्या आश्चर्यचकितः लज्जितः अभवत्पेटिकायाः टिकटं परीक्ष्य, सः स्पष्टं निर्विकारं स्वरं अवदत्:

कृष्णसील्, चतुस्त्रिंशत् शिलिङ्गाः, अष्टाविंशतिः शिलिङ्गेषु अवनताःवस्तुतः, वयं तानि विशेषावनतिमूल्ये षड्विंशतिः शिलिङ्गेषु निराकुर्मःते अत्यन्तं शीघ्रं विक्रीयन्ते।”

अहं तत् ग्रहीष्यामि,” इति सा महिला उत्सुकतया स्वस्य पर्सात् किञ्चित् मुद्राः निष्कासितवती

किं त्वं तथैव स्वीकरिष्यसि?” इति चिप्रियन् अपृच्छत्; “अल्पकालेन एव तत् वेष्टितं कर्तुं शक्यते, अत्यन्तं जनसम्मर्दः अस्ति।”

चिन्ता मा कुरु, तथैव स्वीकरोमि,” इति क्रेत्री अवदत्, स्वं निधिं गृहीत्वा चिप्रियन्-करतले धनं गणयन्ती

अनेके स्नेहशीलाः अज्ञाताः अडेलां बहिः नीत्वा अगच्छन्

जनसम्मर्दः उष्णता ,” इति एकः सहानुभूतिज्ञः अन्यं अवदत्; “एतत् कस्यापि मूर्च्छां जनयितुं पर्याप्तम्।”

यदा सा पुनः चिप्रियन्-समीपं आगच्छत्, तदा सः पुस्तकविभागस्य काउण्टरेषु प्रतिस्पर्धमानस्य जनसमूहस्य मध्ये स्थितः आसीत्तस्य नेत्रेषु स्वप्नवत् भावः अधिकं गभीरः आसीत्सः एव क्षणे एकस्य वृद्धस्य कैननस्य द्वे भक्तिपुस्तके विक्रीतवान्


Project Gutenberg. 1914CC0/PD. No rights reserved