बासेट हरोक्लफः स्वपितृगृहं चतुर्वर्षानन्तरं प्रत्यागच्छत्, स्वयमेवात्मनि प्रसन्नः। सः एकत्रिंशद्वर्षीयः एव आसीत्, किन्तु सः विश्वस्य एकस्मिन् दुर्गमे, तथापि महत्त्वपूर्णे कोणे किञ्चित् उपयोगी सेवां कृतवान्। सः एकं प्रदेशं शान्तं कृतवान्, एकं वाणिज्यमार्गं खुल्लं रक्षितवान्, आदरस्य परम्परां प्रबलितवान् या दुर्गमप्रदेशेषु बहूनां राज्ञां मोक्षमूल्यं भवति, च सर्वं कार्यं स्वदेशे एकस्य दानसंस्थायाः आयोजनाय आवश्यकात् न्यूनतरे व्यये कृतवान्। व्हाइटहॉल्-स्थानेषु च यत्र चिन्तकाः सन्ति, ते निश्चयेन तस्य प्रति शोभनं मन्यन्ते स्म। अचिन्त्यं नासीत्, इति तस्य पिता स्वयमेव कल्पितवान्, यत् बासेटस्य नाम अग्रिमे सम्मानसूच्यां स्यात्।
बासेटः स्वस्य अर्धभ्रातुः ल्यूकसस्य प्रति अत्यन्तं तिरस्कारं कर्तुम् इच्छति स्म, यं सः ज्वरवत् तस्मिन् एव विस्तृतनिरर्थकतानां मिश्रणे निमग्नं दृष्टवान्, यत् तस्य सम्पूर्णं समयं शक्तिं च, यादृशी सा आसीत्, चतुर्वर्षात् पूर्वं, तथा ततः प्रायः यावत् सः स्मर्तुं शक्नोति तावत् पूर्वं अपि आकर्षितवत्। एषः क्रियाशीलस्य मनुष्यस्य क्रियाकलापशीलस्य मनुष्यस्य प्रति तिरस्कारः आसीत्, तथा च सम्भवतः प्रतिदानं कृतम्। ल्यूकसः अतिनिर्वाहितः व्यक्तिः आसीत्, बासेटतः नववर्षेण ज्येष्ठः, यस्य वर्णः शतावरीषु गहनसंस्कृतिः इति स्वीकृतं स्यात्, किन्तु अस्मिन् प्रकरणे केवलं व्यायामाभावस्य अर्थं धारयति स्म। तस्य केशाः ललाटं च एकां पश्चात्प्रवृत्तिनोटं प्रददातुः आसन् यत् अन्यसर्वदृष्ट्या आक्रामकं प्रतिष्ठापकं च आसीत्। ल्यूकसस्य पितृपक्षे निश्चयेन सेमिटिकरक्तं नासीत्, किन्तु तस्य आकृतिः यहूदीवंशस्य किञ्चित् सूचनां प्रदातुं प्रयत्नं कृतवती। क्लोविस् सङ्ग्रेलः, यः तस्य बहूनां सहयोगिनां दृष्ट्या जानाति स्म, अवदत् यत् एषः निश्चयेन रक्षात्मकानुकरणस्य प्रकरणम् आसीत्।
बासेटस्य प्रत्यागमनात् द्विदिनानन्तरं, ल्यूकसः किञ्चित् कम्पितोत्साहावस्थायां मध्याह्नभोजनाय उत्पतितवान्, यत् सूपस्य तात्कालिकविचाराय अपि निरुद्धुं न शक्यते स्म, किन्तु वर्मिसेलिमुखपूर्णैः सह स्पट्टरिंग्-प्रतियोगितायां मौखिकरूपेण विसर्जितव्यम् आसीत्।
“मया एकस्य विशालवस्तुनः विचारः गृहीतः,” सः प्रलपितवान्, “यत् केवलं तत् एव अस्ति।”
बासेटः एकं लघुहास्यं दत्तवान् यत् समानरूपेण नासिकाध्वनिः अपि भवितुं शक्यते स्म, यदि कश्चित् विनिमयं कर्तुम् इच्छति स्म। तस्य अर्धभ्राता निरर्थकतानां “केवलं तत् एव” इति आविष्कारं प्रायः पुनरावृत्तिकालेषु करोति स्म। आविष्कारः सामान्यतः अर्थं धारयति स्म यत् सः नगरं प्रति उड्डीयते, प्रज्वलितशब्दैः तारैः पूर्वं, नाट्यजगतः प्रकाशनजगतः वा कस्यचित् सह सम्पर्कं कर्तुं, एकद्वयं वा महत्त्वपूर्णमध्याह्नभोजनसभाः आयोजयति, “गम्ब्रिनस्”-इत्यत्र एकद्वयं वा सायंकालेषु प्रविशति निर्गच्छति च, तथा अवनतमहत्त्वस्य वायुना शतावरीवर्णं किञ्चित् प्रबलितं कृत्वा गृहं प्रत्यागच्छति। महान् विचारः सामान्यतः किञ्चित् सप्ताहानन्तरं कस्यचित् नूतनाविष्कारस्य उत्साहे विस्मृतो भवति स्म।
“मया आविष्कारः वस्त्रधारणसमये आगतः,” ल्यूकसः घोषितवान्; “एषः अग्रिमे संगीत-हॉल्-पुनरावलोकने तत् एव भविष्यति। सम्पूर्णं लण्डनं तस्य प्रति उन्मत्तं भविष्यति। एषः केवलं एकं युग्मकं; निश्चयेन अन्यानि शब्दानि भविष्यन्ति, किन्तु तेषां महत्त्वं न भविष्यति। शृणु:
स्वस्रीया तेरेसा कैसरं निर्गच्छति,
फिडो, जॉक्, महान् बोर्जोई च।
एकं उत्थापकं, आकर्षकं प्रतिध्वनिं, पश्य, तथा बोर्-जोई इति द्वयोः अक्षरयोः महान्-ड्रम्-व्यवसायः। एषः विशालः अस्ति। च मया तस्य सर्वं व्यवसायं चिन्तितम्; गायकः प्रथमं पदं एकाकी गास्यति, ततः द्वितीयपदसमये स्वस्रीया तेरेसा प्रविशति, तस्य पश्चात् चत्वारः काष्ठनिर्मिताः श्वानाः चक्रैः युक्ताः; कैसरः एकः आयरिश् टेरियर् भविष्यति, फिडो एकः कृष्णः पूडल्, जॉक् एकः फॉक्स्-टेरियर्, तथा बोर्जोई, निश्चयेन, एकः बोर्जोई भविष्यति। तृतीयपदसमये स्वस्रीया तेरेसा एकाकी प्रविशति, तथा श्वानाः विपरीतपक्षात् स्वयमेव आकृष्यन्ते; ततः स्वस्रीया तेरेसा गायकं गृह्णाति तथा एकस्मिन् दिशि रङ्गात् निर्गच्छति, यावत् श्वानानां जुलूसः अन्यस्मिन् दिशि निर्गच्छति, मार्गे सम्पातं कुर्वन्तः, यत् सर्वदा अत्यन्तं प्रभावशाली भवति। तत्र बहुप्रशंसा भविष्यति, तथा चतुर्थपदसमये स्वस्रीया तेरेसा सबल्स्-वस्त्रधारिणी प्रविशति तथा श्वानाः सर्वे कोट्-धारिणः भविष्यन्ति। ततः मया पञ्चमपदाय एकः महान् विचारः चिन्तितः; प्रत्येकः श्वानः एकेन नटेन नीयते, तथा स्वस्रीया तेरेसा विपरीतपक्षात् प्रविशति, मार्गे सम्पातं कुर्वन्ती, सर्वदा प्रभावशाली, ततः सा परिवर्तते तथा तेषां सर्वेषां शृङ्खलया नयति, तथा सर्वे उन्मत्ताः इव गायन्तः:
स्वस्रीया तेरेसा कैसरं निर्गच्छति,
फिडो, जॉक्, महान् बोर्जोई च।
टम्-टम्! अन्तिमद्वयोः अक्षरयोः ड्रम्-व्यवसायः। अहम् अत्यन्तं उत्साहितः अस्मि, अद्य रात्रौ निद्रां न करिष्यामि। श्वः दश-पञ्चदशे गमिष्यामि। मया हर्मनोवाय मध्याह्नभोजनाय तारां प्रेषितवती।”
यदि कुटुम्बस्य अन्यः कोऽपि स्वस्रीयातेरेसायाः सृष्टौ किञ्चित् उत्साहं अनुभवति स्म, ते तत् गोपयितुं विशेषरूपेण सफलाः आसन्।
“दीनः ल्यूकसः स्वस्य मूर्खलघुविचारान् गम्भीरतया गृह्णाति,” इति कर्नल् हरोक्लफः पश्चात् धूम्रपानगृहे अवदत्।
“आम्,” इति तस्य कनिष्ठः पुत्रः, किञ्चित् न्यूनसहिष्णुस्वरे, “किञ्चित् दिनेषु सः प्रत्यागच्छति तथा अस्मान् वदति यत् तस्य सनस्नाटकमहाकाव्यं जनतायाः शिरसः उपरि अस्ति, तथा त्रिसप्ताहेषु सः हेरिकस्य काव्यानां नाट्यरूपेण प्रस्तुतिं कर्तुं योजनायां उत्साहेन उन्मत्तः भविष्यति वा तद्वत् आशाप्रदं किमपि।”
ततः एकं असाधारणं घटनं घटितम्। सर्वप्रकाराणां पूर्वोदाहरणानां विरुद्धं ल्यूकसस्य प्रज्वलितप्रत्याशाः घटनाक्रमेण समर्थिताः अनुमोदिताः च। यदि स्वस्रीया तेरेसा जनतायाः शिरसः उपरि आसीत्, जनता वीरतया तस्याः उच्चतायै अनुकूलिता। नूतने पुनरावलोकने एकस्मिन् नीरसक्षणे प्रयोगरूपेण प्रस्तुतायाः, तस्याः वस्तुनः सफलता निर्विवादा आसीत्; आह्वानानि अत्यन्तं आग्रहपूर्णानि कोलाहलपूर्णानि च आसन् यत् ल्यूकसस्य अतिरिक्त-“व्यवसाय”-स्य प्रचुरयोजनाः अपि मागस्य आवश्यकतां पूरयितुं प्रायः न शक्नुवन्ति स्म। क्रमिकसायंकालेषु पूर्णगृहाः प्रथमरात्रिसभायाः निर्णयं दृढीकृतवन्तः, स्थलानि सुट्टकानि च महत्त्वपूर्णरूपेण तस्याः प्रस्तुतेः पूर्वं पूरितानि, अन्तिमप्रशंसानन्तरं च महत्त्वपूर्णरूपेण रिक्तानि। प्रबन्धकः अश्रुपूर्णनेत्रः स्वीकृतवान् यत् स्वस्रीया तेरेसा तत् एव आसीत्। रङ्गकर्मिणः अतिरिक्ताः पत्रिकाविक्रेतारः च परस्परं निर्विवादरूपेण स्वीकृतवन्तः। पुनरावलोकनस्य नाम द्वितीयकमहत्त्वं प्राप्तवत्, तथा विद्युत्-नीलवर्णस्य विशालाक्षराणि “स्वस्रीया तेरेसा” इति शब्दान् महान् सुखप्रासादस्य अग्रभागात् प्रकाशितवन्ति। तथा, निश्चयेन, प्रसिद्धप्रतिध्वनेः माया सम्पूर्णं महानगरं प्रति स्वस्य मन्त्रं प्रसारितवती। भोजनालयस्वामिनः स्वस्य वाद्यवृन्दस्य सदस्यानां कृते चित्रितकाष्ठनिर्मितान् चक्रयुक्तान् श्वानान् प्रदातुं बद्धाः, यत् अत्यन्तं मागितः सर्वदा स्वीकृतः च स्वरः आवश्यकदृश्यप्रभावैः सह प्रस्तुतः भवेत्, तथा महान् बोर्जोई इति उल्लेखे मेजेषु बोतलानां काठचमसानां च ध्वनिः सामान्यतः ड्रमस्य झांझस्य वा सर्वोत्तमप्रयासान् अपि निस्तब्धीकरोति स्म। कुत्रापि कदापि अपि प्रतिध्वनेः पश्चात् आगच्छन्तं द्वयोः आघातयोः इति पलायितुं न शक्यते स्म; रात्रौ गृहं प्रति लड्डयमानाः उत्सवकारिणः द्वारेषु विज्ञापनफलकेषु च तं आहतवन्तः, क्षीरविक्रेतारः स्वस्य पात्राणि तस्य लये संघटितवन्तः, सन्देशवाहकबालकाः लघुतरसन्देशवाहकबालकानां प्रति समानसिद्धान्तेण प्रतिध्वनिकरान् द्वयोः आघातान् आहतवन्तः। तथा महानगरस्य चिन्तनशीलवृत्तयः लोकप्रियस्वरस्य दावानां महत्त्वं च अनधिगताः नासन्। एकः उद्यमशीलः मुक्तचेताः प्रवचनकर्ता स्वस्य प्रवचनासने “स्वस्रीया तेरेसा” इति अन्तः अर्थं प्रति प्रवचितवान्, तथा ल्यूकस् हरोक्लफः स्वस्य महत् सिद्धेः विषये युवपुरुषप्रयाससंघस्य, नवकलासङ्घस्य, अन्येषां विद्वत्सु इच्छुकेषु च संस्थासु व्याख्यानं कर्तुं आमन्त्रितः। समाजे एषः एकं वस्तु आसीत् यत् जनाः वास्तविकरूपेण कथयितुम् इच्छन्ति स्म; मध्यवयस्काः सामान्यशिक्षिताः च पुरुषाः स्त्रियः च कोणेषु एकत्र दृष्टुं शक्यन्ते स्म, ये गम्भीरतया विचारयन्तः आसन्, न तु प्रश्नं यत् सर्विया एड्रियाटिक्-समुद्रे एकं निर्गमनं प्राप्नुयात् वा, अन्तर्राष्ट्रीयपोलो-प्रतियोगितासु ब्रिटिश्-सफलतायाः सम्भावनाः वा, किन्तु तेरेसा-मोटिव्-स्य सम्भाव्य-एज्टेक्-निलोटिक्-उत्पत्तेः अधिकं आकर्षकं विषयं।
“राजनीतिः देशभक्तिः च इति नीरसम् अप्रचलितं च इति” इति एका पूज्या महिला उक्तवती यस्याः किञ्चित् भविष्यवाण्याः दावा आसीत्; “अधुना वयं अत्यन्तं विश्वव्यापिनः स्मः यत् ताभ्यां प्रभाविताः भवितुं न शक्नुमः। तस्मात् एव ‘कजिन् टेरेसा’ इति सुबोधं निर्माणं स्वागतं क्रियते यस्य वास्तविकं सन्देशः अस्ति। सन्देशः एकदैव सम्यक् न अवगन्तुं शक्यते, परन्तु आद्यतः एव अनुभूतः यत् सः अस्ति। अहम् अष्टादशवारं तत् द्रष्टुं गतवती अस्मि, श्वः च गुरुवासरे च पुनः गमिष्यामि। तत् बहुवारं द्रष्टुं न शक्यते।”
“यदि वयं एतं हारोक्लफ् इति व्यक्तिं नाइटहुड् वा तद्विधं किमपि दद्मः तर्हि एतत् लोकप्रियः कदम्बः भवेत्” इति मन्त्री चिन्तनपूर्वकम् उक्तवान्।
“कः हारोक्लफ्?” इति तस्य सचिवः पृष्टवान्।
“कः? एकः एव अस्ति न वा?” इति मन्त्री उक्तवान्; “‘कजिन् टेरेसा’ इति नाटकस्य कर्ता, निश्चयेन। अहं मन्ये यत् सर्वे प्रसन्नाः भवेयुः यदि वयं तं नाइट् कुर्मः। आम्, तं निश्चितानां सूच्यां लेखितुं शक्नोषि—L इति अक्षरस्य अधः।”
“L इति अक्षरम्” इति सचिवः उक्तवान्, यः नवः आसीत्; “किम् एतत् उदारवादाय उदारतायै वा सूचयति?”
मन्त्रिणः अनुग्रहस्य अधिकांशाः प्राप्तारः उभयोः विषययोः योग्याः भवितुम् अपेक्षिताः आसन्।
“साहित्यम्” इति मन्त्री व्याख्यातवान्।
एवं प्रकारेण, कर्नल् हारोक्लफ् इति महोदयस्य पुत्रस्य नाम सम्मानसूच्यां द्रष्टुं इच्छा पूर्णा अभवत्।