॥ ॐ श्री गणपतये नमः ॥

वराहःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

उद्यानस्य पृष्ठतः मार्गः अस्ति,” इति फिलिडोर् स्टोसेन् महोदया स्वपुत्र्यै उक्तवती, “लघुतृणक्षेत्रं प्रविश्य ततः प्राकारेण परिवृतं फलोद्यानं प्रविश्य गोष्पदबुसानां समृद्धम्अहं गतवर्षे सर्वत्र गतवती यदा कुटुम्बं दूरं गतम् आसीत्फलोद्यानात् एकं द्वारं वनस्पतिकुण्डं प्रति गच्छति, ततः निर्गत्य वयं अतिथिभिः सह मिलितुं शक्नुमः यथा सामान्यमार्गेण आगताः स्मःअग्रद्वारेण प्रवेशात् अधिकं सुरक्षितम्, यतः अतिथिप्रियायाः साक्षात्कारस्य जोखिमं भवति; यदि सा अस्मान् निमन्त्रितवती भवेत् तर्हि अत्यन्तं अशोभनं भवेत्।”

किम् उद्यानोत्सवे प्रवेशाय एतावत् कष्टं स्वीकर्तव्यम्?”

उद्यानोत्सवे, आम्; ऋतुस्य उद्यानोत्सवे, निश्चयेन प्रदेशस्य प्रत्येकं महत्त्वपूर्णं व्यक्तिः, अस्माकं विना, राजकुमारीं साक्षात्कर्तुं निमन्त्रितः अस्ति, तथा अस्माकं अनुपस्थितेः कारणं निरूपयितुं अधिकं कष्टं भवेत् यथा वक्रमार्गेण प्रवेशःअहं ह्यः मार्गे क्यूवरिंग् महोदयां स्थगितवती तथा राजकुमार्याः विषये स्पष्टं वार्तालापं कृतवतीयदि सा संकेतं ग्रहीतुं इच्छति तथा मां निमन्त्रयितुं इच्छति तर्हि मम दोषः नास्ति, वा? अत्र वयं स्मः: वयं तृणं छित्त्वा तस्य लघुद्वारेण उद्यानं प्रविशामः।”

स्टोसेन् महोदया तस्याः पुत्री , प्रदेशस्य उद्यानोत्सवाय उचितं वेषं धृतवत्यौ, अल्मानाक् डे गोथा-संयुक्तं, संकीर्णतृणक्षेत्रं ततः गोष्पदोद्यानं प्रति राज्यनौकायाः वायुं धृतवत्यौ यथा ग्रामीणमत्स्यप्रवाहेण अनधिकृतप्रगतिःतयोः प्रगतौ राजसिकतायाः सह किञ्चित् गुप्तत्वं मिश्रितम् आसीत्, यथा शत्रुप्रकाशाः कदापि तयोः उपरि प्रज्वलिताः भवेयुः; तथा , वस्तुतः, ते अदृष्टाः आसन्मटिल्डा क्यूवरिंग्, त्रयोदशवर्षीयायाः सतर्कनेत्रैः तथा मेद्लरवृक्षस्य शाखासु उच्चस्थानस्य अतिरिक्तलाभेन, स्टोसेन्-योः पार्श्वचालनस्य सुंदरं दृश्यं प्राप्तवती तथा तस्याः कार्यान्वये कुत्र भङ्गः भविष्यति इति निश्चितं ज्ञातवती

ते द्वारं बद्धं प्राप्स्यन्ति, तथा ते येन मार्गेण आगताः तेनैव प्रतिनिवर्तितव्यं भविष्यति,” इति सा स्वयम् उक्तवती। “योग्यप्रवेशद्वारेण आगतायाः तयोः योग्यं फलम्किं दुर्भाग्यं यत् टार्क्विन् सुपर्बस् तृणक्षेत्रे मुक्तः नास्तिसर्वे यथा स्वयं सुखं प्राप्नुवन्ति, तथा टार्क्विन् अपि एकं अपराह्नं बहिः किमर्थं प्राप्नुयात्।”

मटिल्डा तादृशी आसीत् यस्याः चिन्तनं क्रियायाः रूपं धारयति; सा मेद्लरवृक्षस्य शाखाभ्यः अवरुह्य, यदा सा पुनः आरोहितवती तदा टार्क्विन्, विशालः श्वेतः र्कशायर्-वराहः, स्वस्य संकीर्णशालायाः सीमाः त्यक्त्वा तृणक्षेत्रस्य विस्तृतव्याप्तिं प्राप्तवान्निराशिता स्टोसेन्-यात्रा, बद्धद्वारस्य अविचलितप्रतिरोधात् निन्दापूर्णं किन्तु अन्यथा व्यवस्थितं पश्चाद्गमनं कुर्वती, तृणक्षेत्रस्य गोष्पदोद्यानस्य विभाजकद्वारे सहसा स्थगितवती

किं दुष्टदर्शनं पशुः,” इति स्टोसेन् महोदया उक्तवती; “वयं यदा प्रविष्टवत्यः तदा सः आसीत्।”

अधुना सः अत्र अस्ति,” इति तस्याः पुत्री उक्तवती। “वयं किं कर्तव्याः? अहं इच्छामि यत् वयं कदापि आगताः स्याम।”

वराहः मानवप्रवेशकानां निकटतरं निरीक्षणाय द्वारं प्रति समीपं गतवान्, तथा स्वस्य लघूनि रक्तानि नेत्राणि मिमीलयन् स्वस्य हनुं चर्वयन् तिष्ठति स्म यथा निश्चयेन अस्वस्थताकारकं भवेत्, तथा स्टोसेन्-योः दृष्ट्या तत् पूर्णतया सिद्धम् आसीत्

शू! हिश्! हिश्! शू!” इति महिलाः सहगानं कृतवत्यः

यदि ते मन्यन्ते यत् ते इज्रायल्-यहूदा-राज्ञां सूचीं पठित्वा तं दूरीकर्तुं शक्नुवन्ति तर्हि ते निराशायाः आत्मानं प्रस्तुतं कुर्वन्ति,” इति मटिल्डा मेद्लरवृक्षस्य आसनात् उक्तवतीसा यदा एतत् उच्चैः उक्तवती तदा स्टोसेन् महोदया प्रथमवारं तस्याः उपस्थितिं ज्ञातवतीक्षणद्वयात् पूर्वं सा उद्यानं यथा दृष्टं तथा निर्जनं नासीत् इति ज्ञात्वा किमपि प्रसन्ना भविष्यति, किन्तु अधुना सा बालिकायाः उपस्थितिं परमसुखेन स्वीकृतवती

बालिके, किं त्वं कञ्चित् प्रेषयितुं शक्नोषि यः तं दूरीकरोतु—” इति सा आशावती आरब्धवती

कमां? कम्प्रां पा,” इति प्रतिवचनम् आसीत्

ओह्, किं त्वं फ्रांसीसी असि? एते वू फ्रांसेज्?”

पा डे तू. सुई आंग्लेज्.”

तर्हि किमर्थं आंग्लभाषां वदसि? अहं ज्ञातुम् इच्छामि यदि—”

पर्मेते-म्वा एक्स्प्लिके. पश्य, अहं मेघस्य अधः अस्मि,” इति मटिल्डा उक्तवती। “अहं मम मातुल्या सह अस्मि, तथा मम उक्तं यत् अहं अद्य विशेषतः सद्व्यवहारं कर्तव्या अस्मि, यतः बहवः जनाः उद्यानोत्सवाय आगच्छन्ति, तथा मम उक्तं यत् अहं क्लड्-इति मम बालभ्रातरं अनुकर्तव्या अस्मि, यः कदापि किमपि दुष्टं करोति यदि दुर्घटनया, तथा सः सर्वदा तस्य कृते क्षमाप्रार्थनां करोतिते मन्यन्ते यत् अहं मध्याह्नभोजने अतिरिक्तं रास्पबेरी ट्राइफल् खादितवती, तथा ते उक्तवन्तः यत् क्लड् कदापि अतिरिक्तं रास्पबेरी ट्राइफल् खादतितर्हि, क्लड् सर्वदा मध्याह्नभोजनानन्तरं अर्धघण्टां निद्रां करोति, यतः तस्य उक्तम् अस्ति, तथा अहं तस्य निद्रां प्रतीक्षितवती, तस्य हस्तौ बद्ध्वा सम्पूर्णं रास्पबेरी ट्राइफल्-पात्रं बलपूर्वकं भोजनं प्रारब्धवती यत् ते उद्यानोत्सवाय रक्षितवन्तः आसन्तस्य बहुभागः तस्य नाविकवेषे पतितः, किञ्चित् शय्यायां पतितम्, किन्तु बहुभागः क्लड्-स्य कण्ठे गतवान्, तथा ते पुनः वक्तुं शक्नुवन्ति यत् सः कदापि अतिरिक्तं रास्पबेरी ट्राइफल् खादितवान् इतिएतत् कारणं यत् अहं उत्सवे गन्तुं अनुमतास्मि, तथा अतिरिक्तदण्डरूपेण अहं सर्वं अपराह्नं फ्रांसीसीभाषां वक्तव्या अस्मिअहं एतत् सर्वं आंग्लभाषायां वक्तव्या आसम्, यतःबलपूर्वकं भोजनम्इत्यादयः शब्दाः येषां फ्रांसीसीभाषायां ज्ञानं नासीत्; निश्चयेन अहं तान् निर्मातुं शक्नोमि स्म, किन्तु यदि अहं नुरितुर् ओब्लिगेट्वार् इति उक्तवती स्याम् तर्हि त्वं किमपि ज्ञातवती स्याःमै मैन्टेनां, नू पर्लों फ्रांसे.”

ओह्, अत्युत्तमम्, त्रे ब्यां,” इति स्टोसेन् महोदया अनिच्छया उक्तवती; आकुलतायाः क्षणेषु यत् फ्रांसीसीभाषायाः ज्ञानं तस्याः अतीव नियन्त्रितं नासीत्। “ला, आ लोत्र् कोते डे ला पोर्ट, एस्ट् उन् कोशां—”

उन् कोशां? आह्, ले पेटिट् चार्मां!” इति मटिल्डा उत्साहेन उक्तवती

मै नों, पा डु टू पेटिट्, एट् पा डु टू चार्मां; उन् बेट् फेरोस्—”

उन् बेट्,” इति मटिल्डा संशोधितवती; “वराहः पुंलिङ्गः भवति यावत् त्वं तं वराहः इति वदसि, किन्तु यदि त्वं तस्य सह क्रुद्धा भवसि तथा तं दुष्टपशुः इति वदसि तर्हि सः तत्क्षणात् अस्माकं एकः भवतिफ्रांसीसीभाषा अतीव लिङ्गविहीनभाषा अस्ति।”

कृपया आंग्लभाषां वदामः,” इति स्टोसेन् महोदया उक्तवती। “किम् एतस्मात् उद्यानात् निर्गमनस्य अन्यः मार्गः अस्ति यः तृणक्षेत्रं विना यत्र वराहः अस्ति?”

अहं सर्वदा भित्तिं प्रति, आलूकवृक्षस्य मार्गेण, गच्छामि,” इति मटिल्डा उक्तवती

वयं यथा वेषं धृतवत्यः स्मः तथा तत् कर्तुं शक्नुमः,” इति स्टोसेन् महोदया उक्तवती; तां कस्यापि वेषे तत् कर्तुं कल्पयितुं दुष्करम् आसीत्

किं त्वं गत्वा कञ्चित् प्रेषयितुं शक्नोषि यः वराहं दूरीकरोतु?” इति मिस् स्टोसेन् पृष्टवती

अहं मम मातुल्यै वचनं दत्तवती यत् अहं पञ्चवादनपर्यन्तम् अत्र स्थास्यामि; अधुना चतुर्वादनम् अस्ति।”

अहं निश्चिता, एतासु परिस्थितिषु, तव मातुली अनुमतिं दास्यति—”

मम अन्तःकरणं अनुमतिं दास्यति,” इति मटिल्डा शीतलगम्भीरतया उक्तवती

वयं पञ्चवादनपर्यन्तम् अत्र स्थातुं शक्नुमः,” इति स्टोसेन् महोदया वर्धमानक्रोधेन उक्तवती

किं त्वां कालस्य शीघ्रतायै किमपि पठितुं शक्नोमि?” इति मटिल्डा सहायतापूर्वकं पृष्टवती। “‘बेलिन्डा, लिटिल् ब्रेडविनर्,’ इति मम श्रेष्ठं भागः मन्यते, अथवा, सम्भवतः, फ्रांसीसीभाषायां किमपिहेन्री क्वाट्रे-स्य सैनिकानां प्रति भाषणं एव मम वास्तविकं ज्ञानम् अस्ति तस्यां भाषायाम्।”

यदि त्वं गत्वा कञ्चित् प्रेषयिष्यसि यः तं पशुं दूरीकरोति तर्हि अहं तुभ्यं किमपि दास्यामि येन त्वं स्वस्य सुन्दरं उपहारं क्रेतुं शक्नोषि,” इति स्टोसेन् महोदया उक्तवती

मटिल्डा मेद्लरवृक्षस्य शाखाभ्यः किञ्चित् निम्नतरं अवरुह्य

एतत् तव सर्वाधिकं व्यावहारिकं सुझावः अस्ति यत् उद्यानात् निर्गमनाय अद्यावधि कृतवती,” इति सा प्रसन्नतया उक्तवती; “क्लड् तथा अहं बालानां स्वच्छवायुकोष्ठाय धनं संगृह्णीमः, तथा वयं पश्यावः यत् अस्माकं मध्ये कः अधिकं धनं संगृह्णाति।”

अहं अर्धमुद्रां दातुं अतीव प्रसन्ना अस्मि, अतीव प्रसन्ना,” इति स्टोसेन् महोदया उक्तवती, तां मुद्रां स्वस्य शृङ्गारस्य विभक्तबाह्यकायस्य गभीरात् निष्कास्य

क्लडः अधुना मम अग्रे दूरे अस्ति,” इति मटिल्डा अविरतवती, सूचितं दानं निरीक्ष्य ; “पश्य, सः एकादशवर्षीयः, सुवर्णकेशः, ते महान्तः लाभाः यदा त्वं संग्रहणकार्ये असिअधुना एव एका रूसी महिला तस्मै दशशिलिंकानि दत्तवतीरूसिनः दानकलां अस्माकं अपेक्षया श्रेष्ठं जानन्तिअहं आशंसे यत् क्लडः अद्य अपराह्णे पञ्चविंशतिशिलिंकानि संग्रहिष्यति; सः स्वयं क्षेत्रं प्राप्स्यति, तथा सः श्वेतः, सुकुमारः, अस्थिरजीवितः इति व्यवहारं स्वरसत्रिफलानुभवानन्तरं परिपूर्णं कर्तुं शक्ष्यतिआम्, सः अधुना मम अग्रे द्वौ पौण्डौ अग्रे अस्ति।”

बहुभिः प्रश्नैः चयनेन बहुभिः खेदपूर्णैः मर्मरैः आक्रान्ताः महिलाः सप्तशिलिंकानि अर्धशिलिंकं उत्पादयितुं समर्थाः अभवन्

अहं भीतास्मि यत् इदं सर्वं यत् अस्माकं अस्ति,” इति श्रीमती स्टोसेन् अवदत्

मटिल्डा भूमौ अथवा तेषां संख्यायां अवरोहणस्य कोऽपि चिह्नं दर्शितवती

अहं दशशिलिंकात् अल्पं किमपि स्वीकर्तुं शक्ष्यामि,” इति सा दृढतया अवदत्

माता पुत्री किञ्चित् उक्त्वा अधः स्वरं मर्मरितवत्यौ, यस्मिन्पशुःइति शब्दः प्रमुखः आसीत्, तथा तर्किणं प्रति कोऽपि सम्बन्धः आसीत्

अहं अन्यं अर्धमुकुटं प्राप्तवती अस्मि,” इति श्रीमती स्टोसेन् कम्पितस्वरेण अवदत्; “इह त्वम्इदानीं कृपया शीघ्रं कंचित् आनय।”

मटिल्डा वृक्षात् अवरुह्य, दानं स्वीकृत्य, पादयोः तृणेषु अतिपक्वान् मेड्लारान् संगृह्यततः सा द्वारं अतिक्रम्य, वराहं प्रति स्नेहेन सम्बोधितवती

आगच्छ, तर्किन्, प्रिय पुरातन बालक; त्वं जानासि यत् त्वं मेड्लारान् प्रतिरोद्धुं शक्नोषि यदा ते पक्वाः मृदवः सन्ति।”

तर्किणः शक्नोतिफलानि तस्य अग्रे यथोचिते अन्तराले क्षिप्त्वा मटिल्डा तं स्वस्थानं प्रति आकर्षितवती, यावत् मुक्ताः बन्दिनः पाडकं अतिक्रम्य द्रुतं गतवन्तः

अहं कदापि ! सा लघुः चतुरा!” इति श्रीमती स्टोसेन् सुरक्षितं राजमार्गं प्राप्य उक्तवती। “पशुः क्रूरः आसीत्, तथा दशशिलिंकानां विषये, अहं विश्वसिमि यत् फ्रेश एयर फण्डः तस्य किञ्चित् अपि द्रक्ष्यति!”

तत्रा सा स्वनिर्णये अनुचितं कठोरा आसीत्यदि त्वं फण्डस्य पुस्तकानि परीक्षसे, तर्हि त्वं स्वीकृतिं द्रक्ष्यसि: “मिस् मटिल्डा क्यूवरिंग् द्वारा संगृहीतम्, २शिलिंकानि ६पेन्सानि।”


Project Gutenberg. 1914CC0/PD. No rights reserved