॥ ॐ श्री गणपतये नमः ॥

यार्कन्दशैलीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सर् लुल्वर्थ् क्वैन् स्वस्य भ्रातृपुत्रेण सह, यः अधुना मेक्सिकोतः प्रत्यागतः, जीवशास्त्रसमाजस्य उद्यानेषु विश्रान्तिं कुर्वन् आसीत्सः उत्तरः उत्तरामेरिकायाः पुरातनजगत् जीवजातिषु सम्बद्धप्राणिनां तुलनां विरोधं कर्तुम् इच्छति स्म

प्राणिनां विचरणेषु एकं विशिष्टं तथ्यम् अस्ति,” सः अवदत्, “यत् कदाचित् कारणं विना एव स्थाने स्थितप्राणिसमूहेषु सहसा गमनप्रवृत्तिः उत्पद्यते।”

मानवव्यवहारेषु अपि एतत् घटनाक्रमः कदाचित् दृश्यते,” सर् लुल्वर्थः अवदत्; “सम्भवतः एतस्य सर्वाधिकं विशिष्टं उदाहरणं अस्मिन् देशे अभवत् यदा त्वं मेक्सिकोस्य अरण्येषु आसीःअहं तु तां विचरणज्वरं कथयामि यः कस्याश्चित् लण्डनसमाचारपत्रस्य प्रबन्धकीयसंपादकीयस्टाफेषु सहसा प्रकटः अभवत्एतत् आरब्धम् अस्माकं एकस्याः प्रतिभाशालिन्याः उद्यमिन्याः साप्ताहिक्याः सम्पूर्णस्टाफस्य सीनातटे मोन्त्मार्त्रे पलायनेनएतत् गमनं अल्पकालिकम् आसीत्, परं तत् समाचारपत्रजगति एकस्य नवीनस्य चलनस्य आरम्भं अकरोत् येनसमाचारपत्रप्रसारणम्इति वाक्यस्य नूतनः अर्थः प्राप्तःअन्ये संपादकीयस्टाफाः अपि एतस्य उदाहरणस्य अनुकरणं कर्तुं विलम्बं अकुर्वन्पेरिस् शीघ्रम् एव गृहसमीपत्वात् अप्रचलितः अभवत्; नूर्न्बर्ग्, सेविल्, सालोनिका साप्ताहिकदैनिकपत्राणां कर्मचारिणां निर्वासनस्थानानि अभवन्स्थानानि सदैव सम्यक् चितानि आसन्; एकस्य प्रमुखस्य इवान्जेलिकलविचारस्य पत्रस्य द्वे सप्ताहे ट्रुविल्ले मोन्ते कार्लो संपादितं इति तथ्यं सामान्यतः एका भूलः इति मन्यते स्मयदा उद्यमिनः साहसिकाः संपादकाः स्वान् स्वस्टाफांश्च दूरस्थान् प्रति नीतवन्तः, तदा अपि कानिचित् अवश्यंभाविविरोधाः अभवन्उदाहरणार्थं, स्क्रुटेटर्, स्पोर्टिंग् ब्लफ्, द डेम्सेल्स् ओन् पेपर् इति त्रयः पत्राः समानसप्ताहे खार्तूम् इति स्थानं चितवन्तःसम्भवतः सर्वेषां सम्भाव्यप्रतिस्पर्धानां अतिक्रमणस्य इच्छा डेली इन्टेलिजेन्सर् इति पत्रस्य प्रबन्धकानां निर्णयं प्रभावितवती, यत् तेषां कार्यालयानां फ्लीट् स्ट्रीटतः पूर्वतुर्किस्तानं प्रति त्रयः चतुरः वा सप्ताहान् प्रति स्थानान्तरणं कर्तुम्, यात्रायाः आगमनस्य आवश्यकं समयं दत्त्वाएतत् अनेकेषु दृष्टिभिः तस्य काले अनुभूतानां सर्वेषां समाचारपत्रपलायनानां मध्ये सर्वाधिकं विशिष्टम् आसीत्एतत् कार्यं कस्यापि कृत्रिमतायाः अभावे आसीत्; स्वामी, प्रबन्धकः, संपादकः, उपसंपादकाः, मुख्यलेखकाः, प्रमुखाः संवाददातारः इत्यादयः सर्वे एतस्मिन् भागं गृहीतवन्तः यत् लोकप्रियरूपेण ड्रांग् नाच् ओस्टेन् इति उच्यते स्म; एकः बुद्धिमान् कुशलः कार्यालयबालकः एव त्यक्ते संपादकीयउद्योगस्य मधुकोशे शेषः आसीत्।”

एतत् कार्यं अत्यन्तं सम्यक् कृतम् आसीत्, वा?” इति भ्रातृपुत्रः अवदत्

भवान् पश्यति,” सर् लुल्वर्थः अवदत्, “गमनस्य विचारः किञ्चित् अप्रतिष्ठां प्राप्नोत् यतः तत् कदाचित् अर्धहृदयेन कृतम् आसीत्भवान् तादृशं समाचारं श्रुत्वा प्रभावितः अभवत् यत् अमुकं पत्रं लिस्बन् इन्स्ब्रुक् संपादितं प्रकाशितं , यदि भवान् मुख्यलेखकं कलासंपादकं वा स्वसामान्यभोजनालयेषु भोजनं कुर्वन्तं दृष्टवान्डेली इन्टेलिजेन्सर् इति पत्रं स्वस्य तीर्थयात्रायाः प्रामाणिकतायाः विषये कस्यापि आक्षेपस्य अवसरं दातुं इच्छति स्म, एतत् अवश्यं स्वीकृतं यत् दीर्घायात्रायां प्रतिलिपिं प्रेषयितुं पत्रस्य सामान्यविशेषांश्च चालयितुं कृताः व्यवस्थाः सुचारुरूपेण सफलतया कार्यं कृतवत्यःबाकौ आरब्धःकाब्डेनवादः उष्ट्रउद्योगाय किं कर्तुं शक्नोतिइति लेखमाला मुक्तव्यापारसाहित्यस्य उत्तमेषु अर्वाचीनलेखेषु गण्यते, यदा यार्कन्दस्य छादेविदेशनीतिविषयेप्रकटिताः विचाराः अन्तर्राष्ट्रीयपरिस्थितेः विषये डाउनिंग् स्ट्रीटस्य अर्धमीलमिते उत्पन्नैः विचारैः तुल्यं बोधं दर्शितवन्तःब्रिटिशपत्रकारितायाः पुरातनश्रेष्ठपरम्परानुगुणम् एव स्वदेशप्रत्यागमनस्य शैली आसीत्; कोऽपि डींखः, कोऽपि व्यक्तिगतः विज्ञापनः, कोऽपि आडम्बरपूर्णः साक्षात्कारःयात्रिणां क्लबस्य प्रशंसात्मकं मध्याह्नभोजनम् अपि विनयेन निराकृतम्वस्तुतः एतत् अनुभूतं यत् प्रत्यागतपत्रकाराणां आत्मनिर्लोपः एकस्य पाण्डित्यपूर्णस्य दीर्घस्य यावत् कृतःमुद्रणाध्यक्षाः, विज्ञापनकर्मचारिणः, अन्ये असंपादकीयस्टाफस्य सदस्याः, ये निश्चयेन महागमने भागं गृहीतवन्तः, संपादकेन तस्य उपग्रहैः साक्षात् सम्पर्कं कर्तुं असमर्थाः अभवन् यथा ते मध्यएशियायां असम्पर्कयोग्याः आसन्एकः क्रुद्धः अतिकार्यभारितः कार्यालयबालकः, यः संपादकीयमस्तिष्कस्य व्यापारविभागैः मध्ये एकमात्रः सम्पर्कसूत्रः आसीत्, नवीनं दूरीभावंयार्कन्दशैलीइति व्यङ्ग्येण व्याख्यातवान्अधिकांशाः संवाददातारः उपसंपादकाः स्वप्रत्यागमनानन्तरं निरंकुशशैल्या निराकृताः इति प्रतीयते, नूतनाः पत्रेण नियुक्ताः; एतेषु संपादकः तस्य तात्कालिकाः सहयोगिनः एकः अदृश्यः उपस्थितिः एव आसीत्, यः केवलं संक्षिप्तटाइपलेखितसूचनामाध्यमेन निर्देशान् ददाति स्मपूर्वगमनकालस्य मानवीयकोलाहलस्य लोकतान्त्रिकसरलतायाः स्थाने किञ्चित् रहस्यमयं तिब्बतीनिषिद्धं आगतम् आसीत्, प्रत्यागतविचारकाणां सामाजिकप्रस्तावानां विषये अपि समानः अनुभवः प्राप्तःविंशतितमशतकस्य लण्डनस्य सर्वाधिकं प्रतिभाशालिनी यजमानी स्वस्य आतिथ्यस्य मुक्ताफलकं संपादकीयपत्रपेटिकायाः अनुत्तरदायिनि गर्ते क्षिप्तवती; एतावत् एव प्रतीयते यत् राजाज्ञा विना तपस्विहृदयाः प्रत्यागताः स्वनिर्मितनिवासात् बहिः आगमिष्यन्तिजनाः उच्चस्थानानां पूर्वीयवातावरणस्य प्रभावं विषये कठोरं वदितुं आरब्धवन्तः यत् एतादृशानां विलासानां अभ्यासरहितमनसां स्वभावानां विषयेयार्कन्दशैली लोकप्रिया आसीत्।”

पत्रस्य विषयवस्तु,” इति भ्रातृपुत्रः अवदत्, “किं तेषां नवीनशैल्याः प्रभावं दर्शितवन्ति?”

आह्!” सर् लुल्वर्थः अवदत्, “एतत् उत्तेजकं तथ्यम् आसीत्गृहविषयेषु सामाजिकप्रश्नेषु दैनिकघटनासु अधिकं परिवर्तनं दृष्टम्संपादकीयविभागे किञ्चित् पूर्वीयलापरवाहिता प्रविष्टा इति प्रतीयते, सम्भवतः श्रमपूर्णयात्रायाः अनन्तरं स्वाभाविकः शिथिलतास्वरः अपिपूर्वस्य उत्कृष्टमानदण्डः सामान्यतः रक्षितः आसीत्, परं नीतिदृष्टिकोणयोः सामान्यरेखाः त्यक्ताः आसन्विदेशविषयेषु एकः आश्चर्यजनकः परिवर्तनः अभवत्स्पष्टाः बलवन्तः निर्भयाः लेखाः प्रकटिताः, येषु भाषा षण्णां महत्त्वपूर्णानां शक्तीनां शरत्कालीनयुद्धाभ्यासान् सैन्यसंचलनानि कर्तुम् एव प्रायः प्रेरितवतीडेली इन्टेलिजेन्सर् इति पत्रं पूर्वदेशे यत् किमपि अधीतवत्, तत् कूटनीतिकसन्दिग्धतायाः कलां प्राप्तवत्सामान्यजनः लेखान् आनन्दितवान् पत्रं पूर्वं कदापि क्रीतवान् इति प्रकारेण क्रीतवान्; डाउनिंग् स्ट्रीटस्य जनाः भिन्नं मतं धृतवन्तःविदेशमन्त्री, यः पूर्वं मितभाषी इति मन्यते स्म, डेली इन्टेलिजेन्सर् इति पत्रस्य मुख्यलेखेषु व्यक्तानां विचाराणां निरन्तरं निषेधं कुर्वन् सर्वथा वाचालः अभवत्; ततः एकदा सरकारः एतत् निर्णयं कृतवती यत् किमपि निश्चितं दृढं कर्तव्यम्प्रधानमन्त्री, विदेशमन्त्री, चत्वारः प्रमुखाः वित्तपुरुषाः, एकः प्रसिद्धः नन्कन्फर्मिस्ट् धर्मोपदेशकः इति एकः प्रतिनिधिमण्डलः पत्रस्य कार्यालयं प्रति गतवान्संपादकीयविभागस्य द्वारे एकः चिन्तितः परं प्रतिरोधकः कार्यालयबालकः मार्गं अवरुद्धवान्

“‘भवन्तः संपादकं कस्यापि स्टाफस्य सदस्यं द्रष्टुं शक्नुवन्ति,’ सः अवदत्

“‘वयं संपादकं कस्यापि उत्तरदायिनः व्यक्तिं द्रष्टुं आग्रहं कुर्मः,’ इति प्रधानमन्त्री अवदत्, प्रतिनिधिमण्डलः बलात् प्रविष्टवान्बालकः सत्यम् अवदत्; द्रष्टुं कः अपि आसीत्सम्पूर्णकक्षसमूहे मानवजीवनस्य कोऽपि चिह्नं आसीत्

“‘कुत्र संपादकः?’ ‘अथवा विदेशसंपादकः?’ ‘अथवा मुख्यलेखकः? अथवा कोऽपि?’”

प्रश्नानां वर्षाय उत्तरं दत्त्वा बालकः एकं कोष्ठकं मोचयित्वा एकं विचित्रं लिफाफं प्रादर्शयत्, यत् खोकन्द-मुद्रां धारयति स्म, सप्ताष्टमासपूर्वं तिथिंतस्मिन् एकं कागदस्य खण्डं आसीत्, यस्मिन् निम्नलिखितं सन्देशं लिखितम् आसीत्:

“‘गृहयात्रायां दस्युजनैः सर्वं दलं गृहीतम्

लक्षाधिकं मूल्यं याचितम्, परं न्यूनं स्वीकरिष्यन्ति इति सम्भावना। सरकारं, सम्बन्धिनः, मित्रांश्च सूचयतु।’

ततः दलस्य प्रमुखसदस्यानां हस्ताक्षराणि आसन्, धनं कथं कुत्र दातव्यम् इति निर्देशाश्च

पत्रं कार्यालय-बालकाध्यक्षाय प्रेषितम् आसीत्, यः तत् मौनं निगूढं चकारस्वस्य कार्यालय-बालकाय कोऽपि नायकः भवति, सः चतुर्थांशलक्षं धनं अनुचितं व्ययः इति मन्यते स्म, यतः भ्रष्टपत्रिकास्टाफस्य पुनर्प्राप्तिः संदिग्धलाभायअतः सः सम्पादकीयानि अन्यानि वेतनानि आहरत्, आवश्यकानि हस्ताक्षराणि कृतवान्, नवान् संवाददातॄन् नियुक्तवान्, यावत् सम्भवं सहायकसम्पादनं कृतवान्, आपत्काले सङ्गृहीतानां विशेषलेखानां यथासम्भवं उपयोगं कृतवान्विदेशविषयकलेखाः तस्य स्वकीयाः आसन्

निश्चयेन सर्वं यथासम्भवं गोपनीयं रक्षितव्यम् आसीत्; गोपनीयतायाः प्रतिज्ञां कृतवन्तः अन्तरिमस्टाफः नियुक्तः, यावत् बन्धकाः अन्वेषिताः, मोचिताः, गृहं प्रापिताः , द्वयत्रयेण अप्रकाश्यं, क्रमेण सर्वं पूर्वस्थितौ प्रतिष्ठापितम्विदेशविषयकलेखाः पत्रिकायाः पारम्परिकरीतिं प्रत्यागताः।”

किन्तु,” भ्रातृपुत्रः अवदत्, “बालकः कथं तान् मासान् सम्बन्धिभ्यः अदर्शनस्य हेतुं व्याख्यातवान्—”

तत्,” सर् लुल्वर्थः अवदत्, “सर्वेषां श्रेष्ठं चातुर्यम् आसीत्प्रत्येकं गुम्फितपुरुषस्य पत्न्यै निकटतमाय सम्बन्धिने सः एकं पत्रं प्रेषितवान्, यथासम्भवं लेखकस्य हस्ताक्षराणि अनुकृत्य, दुष्टलेखनीमषीणां बहानानि कृत्वा; प्रत्येके पत्रे सः समानं कथां कथयति स्म, केवलं स्थानं परिवर्तयन्, यत् लेखकः, सर्वदलात् एकः, पूर्वस्य जीवनस्य वन्यस्वातन्त्र्यं मोहं त्यक्तुं शक्तवान्, किञ्चित् चित्रप्रदेशे भ्रमणं करिष्यति इतिबहवः पत्न्यः तत्क्षणं स्वेषां भ्रष्टपतिं अन्वेष्टुं प्रस्थिताः, सरकाराय बहुकालं बहुचिन्तां अवश्यं जातं, यावत् ताः ओक्सस्-नदीतीरेषु, गोबि-मरुभूमौ, ओरेन्बर्ग-स्तेपे, अन्येषु विचित्रस्थानेषु निष्फलान्वेषणात् प्रत्याहर्तुंएका, मम विश्वासः, टिग्रिस्-घाट्यां कुत्रचित् अद्यापि लुप्ता अस्ति।”

बालकः ?”

अद्यापि पत्रकारितायाम् अस्ति।”


Project Gutenberg. 1914CC0/PD. No rights reserved