“आशासे यत् त्वं क्रिस्मसस्य सुझावैः पूर्णः आगतः असि,” इति लेडी ब्लोन्जे स्वस्य नूतनागतं अतिथिं उक्तवती; “प्राचीनकालीनः क्रिस्मसः अद्यतनकालीनः च क्रिस्मसः उभौ एव नीरसौ जातौ। अस्य वर्षस्य किमपि अत्यन्तं मौलिकं कर्तुम् इच्छामि।”
“अहं गतमासे मथेसन्-गृहे निवासं कृतवती आसम्,” इति ब्लान्चे बोवियल् उत्साहेन उक्तवती, “अस्माकं एकः श्रेष्ठः विचारः आसीत्। गृह-समारोहे प्रत्येकः जनः कश्चन पात्रं भवितव्यः आसीत्, सर्वदा तस्य पात्रस्य अनुसारं व्यवहर्तव्यम् आसीत्, च अन्ते प्रत्येकस्य पात्रं किम् आसीत् इति अनुमातव्यम् आसीत्। यः जनः स्वस्य पात्रं श्रेष्ठतया निर्वाहितवान् इति मतं प्राप्तवान् सः पुरस्कारं प्राप्नोत्।”
“एतत् मनोरञ्जकं प्रतिभाति,” इति लेडी ब्लोन्जे उक्तवती।
“अहं अस्सिसी-स्थः फ्रान्सिस् आसम्,” इति ब्लान्चे अवदत्; “अस्माभिः स्वस्य यथार्थलिङ्गानुसारं व्यवहर्तुं न आवश्यकम् आसीत्। अहं भोजनस्य मध्ये उत्थाय पक्षिणां कृते अन्नं निष्कासयन्ती आसम्; यतः, अस्सिसी-स्थः फ्रान्सिस् इति पक्षिणां प्रेमी इति स्मर्यते। सर्वे एतत् विषये मूर्खाः आसन्, मां तुइलेरी-उद्यानस्य स्पैरो-पोषकं वृद्धं पुरुषं इति मेन्वन्ते स्म। ततः कर्नल् पेन्ट्ले डी-नद्याः तीरे स्थितः जॉली मिलर् आसीत्।”
“सः कथं तत् कृतवान्?” इति बर्टी वान् टान् पृष्टवान्।
“‘सः प्रभातात् रात्रिपर्यन्तं हसन् गायन् च आसीत्,’” इति ब्लान्चे व्याख्यातवती।
“अन्येषां कृते कियत् भयङ्करम् आसीत्,” इति बर्टी उक्तवान्; “तथा च सः डी-नद्याः तीरे न आसीत्।”
“तत् कल्पयितव्यम् आसीत्,” इति ब्लान्चे उक्तवती।
“यदि त्वं सर्वं तत् कल्पयितुं शक्नोषि, तर्हि दूरस्थे तीरे गाः कल्पयित्वा मेरी-रीत्या डी-नद्याः वालुकानां पारं गाः आह्वयन्ती भव। अथवा नदीं यैरो-नदीं परिवर्त्य तस्याः उपरि कल्पयित्वा कथय यत् त्वं विल्ली असि, अथवा यः कश्चन यैरो-नद्यां मग्नः आसीत्।”
“निश्चयेन एतस्य उपहासः कर्तुं सुलभः अस्ति,” इति ब्लान्चे तीव्रतया उक्तवती, “परन्तु एतत् अत्यन्तं रोचकं मनोरञ्जकं च आसीत्। पुरस्कारः तु निष्फलः आसीत्। यतः, मिल्ली मथेसन् स्वस्य पात्रं लेडी बाउन्टिफुल् इति उक्तवती, तथा च सा अस्माकं गृहस्वामिनी आसीत्, अतः अस्माभिः सर्वैः तस्याः पात्रं अन्येषां अपेक्षया श्रेष्ठतया निर्वाहितम् इति मतं दातव्यम् आसीत्। अन्यथा अहं पुरस्कारं प्राप्तवती अस्मि।”
“एषः क्रिस्मस-समारोहस्य एकः विचारः अस्ति,” इति लेडी ब्लोन्जे उक्तवती; “अवश्यं एतत् अत्र कर्तव्यम्।”
सर् निकोलस् तु तावत् उत्साहितः न आसीत्। “प्रिये, किं त्वं निश्चिता यत् एतत् कर्तुं बुद्धिमत् कार्यम् अस्ति?” इति सः स्वस्य पत्नीं उक्तवान् यदा तौ एकान्ते आस्ताम्। “मथेसन्-गृहे एतत् सुचारुतया सम्पन्नं स्यात्, यत्र तेषां गृह-समारोहः शान्तः वृद्धजनानां आसीत्, परन्तु अत्र भिन्नः विषयः भविष्यति। उदाहरणार्थं डर्मोट्-कन्या अस्ति, या किमपि निर्बन्धं न करोति, तथा च त्वं वान् टान्-विषये जानासि। ततः सिरिल् स्कैटर्ली अस्ति; तस्य एकस्य पार्श्वे उन्मादः अस्ति, अन्यस्य पार्श्वे हंगेरियन्-पितामही अस्ति।”
“ते किं कर्तुं शक्नुवन्ति यत् महत्त्वपूर्णं स्यात् इति न पश्यामि,” इति लेडी ब्लोन्जे उक्तवती।
“अज्ञातं एव भयङ्करं भवति,” इति सर् निकोलस् उक्तवान्। “यदि स्कैटर्ली बाशान्-वृषस्य पात्रं धारयितुं मनसि कुर्यात्, तर्हि अहं अत्र न भवेयम्।”
“निश्चयेन वयं किमपि बाइबल्-पात्राणि अनुमन्यामहे न। तथा च मया न ज्ञायते यत् बाशान्-वृषाः किं कृतवन्तः यत् तावत् भयङ्करम् आसीत्; ते आगत्य मुखं विवृतवन्तः इति स्मर्यते।”
“प्रिये, त्वं न जानासि यत् स्कैटर्ली-स्य हंगेरियन्-कल्पना तस्य पात्रे किं न पठेत्; तस्य पश्चात् कथयितुं लघुः सन्तोषः स्यात् यत् ‘त्वं यथा बाशान्-वृषः व्यवहृतवान् न तथा व्यवहृतवान्।’”
“अहो, त्वं भयप्रदर्शकः असि,” इति लेडी ब्लोन्जे उक्तवती; “अहं विशेषतया एतं विचारं कार्यान्वितं कर्तुम् इच्छामि। एतत् निश्चयेन बहुधा वार्तालापस्य विषयः भविष्यति।”
“तत् सम्भाव्यम् अस्ति,” इति सर् निकोलस् उक्तवान्।
तस्यां सायंकाले भोजनं विशेषतः प्रफुल्लं न आसीत्; स्वस्य निर्धारितं पात्रं निर्वाहयितुं प्रयत्नस्य तनावः अन्येषां व्यवहारात् स्वस्य पहचानस्य संकेतान् अन्वेष्टुं प्रयत्नस्य च तनावः एतादृशस्य सम्मेलनस्य स्वाभाविकं उत्सवं निरुत्साहितं कृतवान्। सर्वेषां कृते कृतज्ञतायाः अनुमतिश्च सामान्यः भावः आसीत् यदा सुशीलः रेचेल् क्लैमरस्टीन् सुझावं दत्तवान् यत् “खेलस्य” कृते एकस्य द्वयोः वा घण्टयोः विरामः भवेत् यावत् ते सर्वे भोजनस्य पश्चात् किञ्चित् पियानो-वादनं शृण्वन्ति। रेचेल्-स्य पियानो-संगीते प्रेमं निर्विशेषं न आसीत्, तथा च तत् मुख्यतया तस्याः आराध्यौ सन्तानौ मोरिट्ज् औगस्टा च यौ न्याय्यतया अत्यन्तं सुष्ठुं वादयन्तौ आस्ताम्, इति संकेन्द्रितम् आसीत्।
क्लैमरस्टीन्-परिवारः योग्यतया क्रिस्मस्-अतिथिः इति प्रियः आसीत्; ते क्रिस्मस्-दिने नूतनवर्षे च महार्घान् उपहारान् उदारतया ददति स्म, तथा च श्रीमती क्लैमरस्टीन् स्वस्य इच्छां सूचितवती यत् सा खेल-प्रतियोगितायां श्रेष्ठतया निर्वाहितस्य पात्रस्य कृते पुरस्कारं प्रदास्यति। सर्वे एतस्य संभावनायाः कृते प्रफुल्लाः अभवन्; यदि एतत् लेडी ब्लोन्जे, गृहस्वामिनी, कृते पुरस्कारं प्रदातुं पतितं स्यात्, तर्हि सा विचारितवती स्यात् यत् किञ्चित् स्मारिका यत् कस्यचित् विंशतिः पञ्चविंशतिः शिलिङ्गानां मूल्यस्य आसीत् तत् पर्याप्तं स्यात्, यतः क्लैमरस्टीन्-स्रोतः आगच्छत् चेत् तत् निश्चयेन अनेकान् गिनी-मूल्यान् प्राप्स्यति।
पियानो-वादनस्य अन्तिमे निवृत्ते सह पात्र-निर्वाहस्य प्रयत्नानां समाप्तिः अभवत्। ब्लान्चे बोवियल् शीघ्रं निवृत्ता, कक्षं पाव्लोवा-स्य सहनशीलं अनुकरणं इति आशां कुर्वन्ती श्रमपूर्णानां उत्प्लुत्यानां श्रेण्या त्यक्तवती। वेरा डर्मोट्, षोडशवर्षीया कन्या, स्वस्य विश्वासं व्यक्तवती यत् एतत् प्रदर्शनं मार्क् ट्वेन्-स्य प्रसिद्धं उत्प्लुत्यमानं मण्डूकं प्रतिनिधित्वं कर्तुम् इच्छति इति, तस्याः निदानं सामान्यतः स्वीकृतम् अभवत्। अन्यः अतिथिः यः शयनस्य उदाहरणं दत्तवान् सः वाल्डो प्लब्ले आसीत्, यः स्वस्य जीवनं सूक्ष्मतया नियमितस्य समयसारणीनां स्वास्थ्यकरस्य दिनचर्यायाः च पद्धत्या निर्वाहयति स्म। वाल्डो स्थूलः आलस्यपूर्णः सप्तविंशतिवर्षीयः युवकः आसीत्, यस्य माता स्वस्य जीवनस्य आरम्भे एव निर्णयं कृतवती यत् सः असामान्यतः कोमलः अस्ति, तथा च अत्यधिकं लालनपालनं गृहस्थितिं च कृत्वा तं शारीरिकतया मृदुं मानसिकतया च क्रोधितं कर्तुं सफला अभवत्। नव घण्टाः अविच्छिन्नं निद्रा, यस्य पूर्वं विस्तृताः श्वासप्रश्वासाभ्यासाः अन्याः च स्वास्थ्यकराः क्रियाः आसन्, इति अनिवार्याः नियमाः आसन् यान् वाल्डो स्वस्य उपरि आरोपितवान्, तथा च असंख्याः लघवः आचाराः आसन् यान् सः तेषां उपरि आरोपितवान् ये कस्यचित् प्रकारेण तस्य आवश्यकतानां सेवां कर्तुं बद्धाः आसन्; तस्य प्रातःकालीनचायाः कृते विशेषः चायपात्रः सर्वदा गम्भीरतया यस्यां कस्यां गृहे सः निवसति स्म तस्य शयनकक्षस्य कर्मचारिणां हस्ते समर्पितः भवति स्म। कस्यापि एतस्य मूल्यवान् पात्रस्य यन्त्रणां पूर्णतया अवगन्तुं न शक्तवान्, परन्तु बर्टी वान् टान् एतस्य किंवदन्त्याः कृते उत्तरदायी आसीत् यत् तस्य नलिका संयोजनस्य प्रक्रियायां उत्तरदिशां प्रति स्थापिता भवितव्या आसीत्।
तस्यां विशिष्टायां रात्रौ अनिवार्याः नव घण्टाः निद्रायाः रात्रिमध्ये प्रभातस्य मध्ये च वाल्डो-स्य कक्षे पजामा-धारिणः व्यक्तेः अकस्मात् निश्चयेन न शान्तस्य आक्रमणेन गम्भीरतया छिन्नाः अभवन्।
“किं समस्या अस्ति? किं अन्वेषयसि?” इति प्रबुद्धः आश्चर्यचकितः च वाल्डो पृष्टवान्, यः वान् टान्-ं मन्दं मन्दं पहचानन् आसीत्, यः हठात् किमपि यत् सः हृतवान् आसीत् तत् अन्वेष्टुं प्रतीतवान्।
“मेषान् अन्वेषयामि,” इति उत्तरम् आसीत्।
“मेषान्?” इति वाल्डो उक्तवान्।
“आम्, मेषान्। किं त्वं मां जिराफान् अन्वेष्टुं इति मन्यसे?”
“मम कक्षे कस्यचित् मेषस्य जिराफस्य वा कारणं न पश्यामि,” इति वाल्डो क्रोधेन उक्तवान्।
“अहं एतस्य विषयस्य वादं रात्रेः एतस्मिन् समये कर्तुं न शक्नोमि,” इति बर्टी उक्तवान्, तथा च द्रुतं दराजस्य अन्वेषणं कर्तुं आरब्धवान्। शर्टाः अन्तर्वस्त्राणि च भूमौ पतितानि।
“अत्र कोऽपि मेषः नास्ति, इति ते कथयामि,” इति वाल्डो चीत्कारं कृतवान्।
“त्वमेव एतत् कथयसि,” इति बर्टी उक्तवान्, बहूनि शयनवस्त्राणि भूमौ पातयन्; “यदि त्वं किमपि गोपयन् न स्याः, तर्हि त्वं तावत् व्याकुलः न स्याः।”
वाल्डो एतावता निश्चितवान् यत् वान् टान् उन्मत्तः अस्ति, तथा च तं प्रसन्नं कर्तुं चिन्तितं प्रयत्नं कृतवान्।
“प्रियमित्र, शयनं कर्तुं गच्छ,” इति सः प्रार्थितवान्, “तव मेषाः प्रातःकाले सर्वे सम्यक् प्राप्स्यन्ति।”
“सम्भाव्यम् अस्ति,” इति बर्टी निराशया उक्तवान्, “पुच्छैः विना। मान्क्स्-मेषैः सह कियत् मूर्खः दृश्येय।”
तथा च तस्य क्रोधस्य प्रभावं दर्शयितुं सः वाल्डो-स्य तकियान् अलमार्याः उपरि पातितवान्।
“परन्तु किमर्थं न पुच्छाः?” इति वाल्डो पृष्टवान्, यस्य दन्ताः भयेन क्रोधेन च हीनतापमानेन च कम्पमानाः आसन्।
“मम प्रिय बालक, किं त्वं कदापि लिटिल बो-पीप् इति गाथां न श्रुतवान्?” इति बर्टी हसन् उक्तवान्। “एषा मम भूमिका क्रीडायाम्, त्वं जानासि। यदि अहं मम नष्टानां मेषाणां अन्वेषणं न कुर्याम्, तर्हि कोऽपि मां कः इति न अनुमातुं शक्नुयात्; इदानीं शयनं गच्छ, शोभनं बालक इव, अन्यथा अहं त्वया सह क्रुद्धः भविष्यामि।”
“त्वं कल्पयितुं शक्नोषि,” इति वाल्डो दीर्घे पत्रे स्वमातुः प्रति लिखितवान्, “तस्यां रात्रौ कियत् निद्रां प्राप्तुं शक्तवान् अस्मि, त्वं च जानासि यत् नव अविच्छिन्नाः निद्रायाः घटिकाः मम स्वास्थ्याय कियत् आवश्यकाः सन्ति।”
अन्यतः सः जागरणस्य काश्चित् घटिकाः बर्टी वान् टान् प्रति क्रोधस्य कोपस्य च अभ्यासाय समर्पितवान्।
ब्लोन्जेकोर्टे प्रातराशः विस्तृतः भोजनः आसीत्, “यदा इच्छसि तदा आगच्छ” इति सिद्धान्तेन, किन्तु गृहसमारोहः पूर्णशक्त्या मध्याह्नभोजने एकत्रितुं अपेक्षितः आसीत्। “क्रीडा” आरब्धायाः दिवसस्य अनन्तरं तु काश्चित् प्रमुखाः अनुपस्थिताः आसन्। यथा वाल्डो प्लब्ले, सः शिरःशूलं परिचर्यन् इति प्रतिवेदितः आसीत्। महान् प्रातराशः “ए.बी.सी.” च तस्य कक्षं प्रति नीताः आसन्, किन्तु सः स्वयं दृष्टः न आसीत्।
“अहं अनुमानयामि यत् सः कस्याश्चित् भूमिकायाः अनुकरणं करोति,” इति वेरा डर्मोट् उक्तवान्; “किं मोलियेरस्य ‘ले मालादे इमाजिनेर्’ इति नास्ति? अहं अनुमानयामि यत् सः एव अस्ति।”
अष्टौ नव वा सूच्यः निर्गताः, ताः च सूचनया सह यथावत् लेखिताः।
“क्लामरस्टाइनाः कुत्र सन्ति?” इति लेडी ब्लोन्जे पृष्टवती; “ते सामान्यतः अतीव समयानुसारिणः भवन्ति।”
“अन्या भूमिकायाः आसनं, सम्भवतः,” इति बर्टी वान् टान् उक्तवान्; “‘द लॉस्ट टेन ट्राइब्स्’।”
“किन्तु तेषां त्रयः एव सन्ति। अतिरिक्तं, ते स्वमध्याह्नभोजनं इच्छन्ति। किं कश्चित् तेषां विषये किमपि दृष्टवान्?”
“किं त्वं तान् स्वकारेण नीतवान् न?” इति ब्लान्चे बोवियल् सिरिल् स्कैटर्लीम् प्रति उक्तवती।
“आम्, प्रातराशस्य अनन्तरं एव तान् स्लोग्बेरी मूर् प्रति नीतवान्। मिस् डर्मोट् अपि आगतवती।”
“अहं त्वां वेरां च पुनः आगच्छन्तौ दृष्टवान्,” इति लेडी ब्लोन्जे उक्तवती, “किन्तु क्लामरस्टाइनान् न दृष्टवान्। किं त्वं तान् ग्रामे अवतारितवान्?”
“न,” इति स्कैटर्ली संक्षिप्तम् उक्तवान्।
“किन्तु ते कुत्र सन्ति? त्वं तान् कुत्र त्यक्तवान्?”
“वयं तान् स्लोग्बेरी मूर् इति स्थाने त्यक्तवन्तः,” इति वेरा शान्तेन उक्तवती।
“स्लोग्बेरी मूर् इति स्थाने? किम्, तत् त्रिंशत् मीलात् अपि दूरम् अस्ति! ते कथं पुनः आगन्तुं शक्नुवन्ति?”
“वयं तत् विचारितुं न अवरोधितवन्तः,” इति स्कैटर्ली उक्तवान्; “वयं तान् क्षणं निर्गन्तुं प्रार्थितवन्तः, यत् कारः अवरुद्धः इति बहानेन, ततः वयं पूर्णवेगेन धावित्वा तान् तत्र त्यक्तवन्तः।”
“किन्तु कथं त्वं एतादृशं कर्म कर्तुं साहसः? एतत् अतीव निर्दयम्! किम्, अन्तिमायाः घटिकायाः यावत् हिमपातः अभवत्।”
“अहं अनुमानयामि यत् कश्चित् कुटीरः वा कृषिगृहं कुत्रचित् भविष्यति यदि ते मीलद्वयं वा पदयात्रां कुर्वन्ति।”
“किन्तु किमर्थं त्वं एतत् कृतवान्?”
प्रश्नः क्रोधस्य विस्मयस्य च कोरसेन आगतः।
“तत् अस्माकं भूमिकाः काः इति कथयितुं भविष्यति,” इति वेरा उक्तवती।
“किं अहं त्वां न अवगन्तवान्?” इति सर् निकोलस् दुःखेन स्वपत्नीं प्रति उक्तवान्।
“एतत् स्पेन् देशस्य इतिहासेन सह सम्बद्धम् अस्ति; वयं तुभ्यं तत् सूचनां दातुं न विरोधामः,” इति स्कैटर्ली स्वयं प्रसन्नतया शाकं गृहीत्वा उक्तवान्, ततः बर्टी वान् टान् हर्षस्य हास्येन प्रकटितवान्।
“अहं तत् प्राप्तवान्! फर्डिनाण्ड् इजाबेला च यहूदीनां निर्वासनं कुर्वन्तौ! अहो रम्यम्! तौ निश्चयेन पुरस्कारं प्राप्तवन्तौ; वयं तत् परं किमपि पूर्णतायाः दृष्ट्या प्राप्तुं न शक्ष्यामः।”
लेडी ब्लोन्जेस्य क्रिस्मस् समारोहः यावत् चर्चितः लिखितः च यत् सा स्वस्य अत्यन्तम् महत्त्वाकांक्षायाः क्षणेषु अपि न अपेक्षितवती। वाल्डोस्य मातुः पत्राणि एव तं स्मरणीयं कृतवन्ति।