॥ ॐ श्री गणपतये नमः ॥

बेकरस्य दशनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

पात्राणि

मेजरः रिचार्ड् डम्बार्टन्

श्रीमती कारेवे

श्रीमती पाली-पेजेट्

दृश्यम्प्राच्यदिशि गच्छतः जलयानस्य पटलम्मेजरः डम्बार्टन् पटलासने उपविष्टः, तस्य पार्श्वे अन्यत् आसनम्, यस्मिन् "श्रीमती कारेवे" इति नाम लिखितम्, तृतीयं आसनम् समीपे

(दक्षिणतः श्रीमती कारेवे प्रविशति, स्वस्य पटलासने विश्राम्यति, मेजरः तस्याः उपस्थितिं उपेक्षितुं प्रयत्नं करोति।)

मेजरः (सहसा परिवर्त्य): एमिलि! एतावत्सु वर्षेषु अनन्तरम्! इदं भाग्यम्!

एम्.: भाग्यम्! किञ्चित् एतादृशम्; अहम् एव अस्मियूयं पुरुषाः सर्वदा एवं भाग्यवादिनःअहम् मम प्रस्थानं त्रिसप्ताहान् अविलम्ब्य, येन त्वया यात्रां कुर्वन्तं दृष्ट्वा तेनैव जलयानेन आगच्छम्अहम् स्थानकर्मचारिणं मोषयित्वा एकान्ते आसनानि समीपे स्थापितवती, अद्य प्रातः विशेषतः आकर्षकतां प्रदर्शयितुं महतीं चेष्टां कृतवती, ततः त्वं वदसि "इदं भाग्यम्।" अहम् विशेषतः आकर्षिका अस्मि, वा?

मेज.: पूर्वापेक्षया अधिकम्कालः तव सौन्दर्ये परिपक्वतां योजितवान्

एम्.: अहं जानामि यत् त्वं तथैव वक्ष्यसिप्रेमप्रलापस्य भाषा अत्यन्तं सीमिता अस्ति, वा? सर्वेषाम् प्रमुखं सौन्दर्यं तु प्रेमप्रलापस्य तथ्ये अस्तित्वं असि माम् प्रति प्रेमप्रलापं कुर्वन्, वा?

मेज.: एमिलि प्रिये, अहं पूर्वमेव प्रगतिं कर्तुम् आरब्धवान्, यावत् त्वं अत्र उपविष्टाअहम् अपि स्थानकर्मचारिणं मोषयित्वा अस्माकं आसनानि एकान्ते समीपे स्थापितवान्। "त्वं तत् कृतम् इति मन्यस्व, महोदय," इति तस्य उत्तरम् आसीत्तत् नाश्तानन्तरम् एव आसीत्

एम्.: पुरुषस्य नाश्तः प्रथमं भवति इति कथंअहं मम कक्षात् निर्गत्य तत्क्षणम् एव आसनव्यवहारं निर्वाहितवती

मेज.: अविवेकिनी मा भवनाश्तकाले एव अहं तव पवित्राम् उपस्थितिं जलयाने अवगतवान्अहं नाश्तसमये एकां युवतीं प्रति उग्रं असामान्यं ध्यानं दत्तवान्, येन त्वां ईर्ष्यालुं कर्तुम्सा सम्भवतः स्वस्य कक्षे मम विषये अन्यस्यै युवत्यै पत्राणि लिखन्ती अस्ति इदानीम् एव

एम्.: त्वं माम् ईर्ष्यालुं कर्तुं एतावतीं चेष्टां कर्तुं आवश्यकम् आसीत्, डिकित्वं तत् वर्षेषु पूर्वम् एव कृतवान्, यदा त्वं अन्यां स्त्रियम् उपयेमे

मेज.: भवती अपि अन्यं पुरुषम् उपयेमेविधुरम् अपि, तदा

एम्.: भवतु, विधुरं विवाहयितुं किञ्चित् अनिष्टम्, इति मन्येअहं पुनः तत् कर्तुं सज्जा अस्मि, यदि अहं सत्यं सुन्दरं विधुरं प्राप्नोमि

मेज.: इह पश्य, एमिलि, एतावता वेगेन गन्तुं उचितम्त्वं सर्वदा मम पूर्वं गच्छसिमम स्थानं त्वां प्रति प्रस्तावं कर्तुम्; त्वया केवलं "आम्" इति वक्तव्यम्

एम्.: भवतु, अहं प्रायः तत् पूर्वमेव उक्तवती, अतः अस्माभिः तस्य भागस्य विषये विलम्बः कर्तव्यः

मेज.: अहो भवतु

(ते परस्परं पश्यतः, ततः सहसा प्रबलेन उत्साहेन आलिङ्गतः।)

मेज.: अस्माभिः तस्मिन् काले समानं गतिः प्राप्ता। (सहसा उत्थाय) अहो, धिक्! अहं विस्मृतवान्!

एम्.: किं विस्मृतवान्?

मेज.: बालकान्अहं त्वां सूचितवान् आवश्यकम् आसीत्त्वं बालकान् प्रति किमपि मन्यसे?

एम्.: मध्यमप्रमाणेन तव कति सन्ति?

मेज. (शीघ्रं स्वस्य अङ्गुलिषु गणयन्): पञ्च

एम्.: पञ्च!

मेज. (चिन्तायुक्तः): किम् एतत् अत्यधिकम्?

एम्.: एतत् संख्या अस्तिदुर्भाग्यं तु यत्, मम अपि किञ्चित् सन्ति

मेज.: बहवः?

एम्.: अष्टौ

मेज.: षड्वर्षेषु अष्टौ! अहो, एमिलि!

एम्.: केवलं चत्वारः मम स्वकीयाःअन्ये चत्वारः मम पत्युः प्रथमविवाहात्तथापि, प्रायः अष्टौ भवन्ति

मेज.: अष्टौ पञ्च त्रयोदशअस्माभिः त्रयोदश बालकैः सह वैवाहिकजीवनम् आरभितुं शक्यते; एतत् अत्यन्तं अशुभं भवेत्। (चिन्तायां उपविश्य उत्थाय चलति।) अस्माभिः एतस्मात् निर्गन्तुं कश्चित् उपायः अन्वेषणीयःयदि अस्माभिः तान् द्वादशपर्यन्तं नेतुं शक्नुमःत्रयोदश अत्यन्तं अशुभम्

एम्.: किम् एतादृशः कोऽपि उपायः अस्ति येन अस्माभिः एकं द्वौ वा त्यक्तुं शक्नुमः? किम् फ्रान्सदेशः अधिकान् बालकान् इच्छति? अहं फिगारो इति पत्रिकायां तद्विषये लेखान् पठितवती

मेज.: अहं मन्ये यत् ते फ्रान्सदेशीयान् बालकान् इच्छन्तिमम बालकाः फ्रान्सभाषां जानन्ति

एम्.: सर्वदा एषः सम्भावना अस्ति यत् तेषु एकः दुष्टः दुराचारी भवेत्, ततः त्वं तं त्यक्तुं शक्नोषिअहं तत् कृतम् इति श्रुतवती

मेज.: किन्तु, हे देव, त्वं तं प्रथमं शिक्षितवती आवश्यकम्त्वं बालकं दुराचारिणं भवितुं अपेक्षसे यावत् सः उत्तमं विद्यालयं गच्छति

एम्.: किमर्थं सः स्वाभाविकः दुराचारी भवेत्? बहवः बालकाः तादृशाः भवन्ति

मेज.: केवलं यदा ते दुष्टात् पित्रोः प्राप्नुवन्तित्वं मन्यसे यत् मयि किञ्चित् दुष्टता अस्ति, वा?

एम्.: कदाचित् तत् एकं पीढीं अतिक्रम्य आगच्छति, जानासिकिम् तव कुटुम्बे कोऽपि दुष्टः आसीत्?

मेज.: एका पितृव्या आसीत् या कदापि उक्ता आसीत्

एम्.: इह त्वम् असि!

मेज.: किन्तु अस्माभिः तस्मिन् अधिकं निर्मातुं शक्यतेमध्यविक्टोरियाकाले ते सर्वाणि वस्तूनि अवाच्यानि इति चिह्नितवन्तः यानि अस्माभिः सहिष्णुतया वक्तव्यानिअहं मन्ये यत् एषा विशिष्टा पितृव्या केवलं एकैकवादिनं विवाहितवती, अथवा स्वस्य अश्वस्य उभयतः धावितवती, अथवा तादृशं किञ्चित्यद्यपि, अस्माभिः बालकेषु एकस्य दुष्टपितृव्यानुकरणाय अनिश्चितकालं प्रतीक्षितुं शक्यतेअन्यत् किञ्चित् चिन्तनीयम्

एम्.: किम् जनाः अन्यकुटुम्बेभ्यः बालकान् गृह्णन्ति ?

मेज.: अहं श्रुतवान् यत् निर्बालकाः दम्पतीः तादृशाः जनाः तत् कुर्वन्ति

एम्.: शान्तम्! कोऽपि आगच्छतिकः अस्ति?

मेज.: श्रीमती पाली-पेजेट्

एम्.: सा एव!

मेज.: किम्, बालकं गृह्णातुम्? किम् तस्याः कोऽपि अस्ति?

एम्.: केवलं एकं दीनं कुक्कुटशावकम्

मेज.: अस्माभिः तस्याः विषये अन्वेषणं कर्तव्यम्

(श्रीमती पाली-पेजेट् दक्षिणतः प्रविशति।)

अहो, सुप्रभातम्श्रीमती पाली-पेजेट्अहं नाश्तकाले एव चिन्तयन् आसम् यत् अस्माभिः अन्तिमवारं कुत्र मिलितवन्तौ?

श्रीमती पी.-पी.: क्राइटेरियन् इति स्थाने, वा?

(रिक्ते आसने उपविशति।)

मेज.: क्राइटेरियन् इति स्थाने, निश्चयेन

श्रीमती पी.-पी.: अहं लार्ड् श्लग्फोर्ड् श्रीमती सह भोजनं कृतवतीमनोहराः जनाः, किन्तु अत्यन्तं कृपणाःते अस्मान् अनन्तरं वेलोड्रोम् इति स्थानं नीतवन्तः, यत्र केचन नर्तकाः मेन्डेल्सोन्-स्य "वस्त्ररहितगीतम्" इति नृत्यं प्रदर्शयन्ति आसन्अस्माभिः सर्वे छिद्रे एकस्मिन् समीपे छादिताः आस्म, यत्र छतस्य समीपे आसीत्, तत्र कियत् उष्णता आसीत् इति कल्पयितुं शक्यतेतत् तुर्कीस्नानगृहस्य समानम् आसीत्तथा , किञ्चित् दृश्यम् आसीत्

मेज.: तर्हि तत् तुर्कीस्नानगृहस्य समानं आसीत्

श्रीमती पी.-पी.: मेजर!

एम्.: त्वं अस्मासु सम्मिलिता यदा अस्माभिः त्वां विषये एव वार्तालापः आसीत्

श्रीमती पी.-पी.: सत्यम्! किञ्चित् अत्यन्तं भयङ्करम्, इति आशासे

एम्.: हे प्रिये, एषः यात्रायाः प्रारम्भः एव अस्ति, अतः तादृशस्य वस्तुनः समयः अस्तिअस्माभिः त्वां प्रति दयां अनुभवन्तौ आस्ताम्

श्रीमती पी.-पी.: माम् प्रति दया? किमर्थम्?

मेज.: तव निर्बालकं गृहं , इति जानासि किञ्चित् पदचापः

श्रीमती पी.-पी.: मेजर! कथं साहसं करोषि? मम कन्या अस्ति, इति जानासितस्याः पादाः अन्येषां बालकानाम् इव चलितुं शक्नुवन्ति

मेज.: केवलं एकयोः पादयोः

श्रीमती पी.-पी.: निश्चयेनमम बाला शतपादी अस्तियथा ते अस्मान् तेषु भयङ्क्रेषु जङ्गलस्थानेषु चालयन्ति, यत्र एकम् अपि उचितं बङ्गलं अस्ति यत्र पादं स्थापयितुं शक्यते, अहं मन्ये यत् मम गृहरहिता बाला अस्ति, तु निर्बालकं गृहम्तथापि, तव सहानुभूतिं प्रति धन्यवादःअहं मन्ये यत् तत् सद्भावनया एव आसीत्अशिष्टता प्रायः तथैव भवति

एम्.: हे प्रिये श्रीमती पाली-पेजेट्, अस्माभिः केवलं तव सुन्दरां कन्यां प्रति दया अनुभूता, यदा सा वृद्धा भविष्यति, जानासि किञ्चित् भ्रातृभगिन्यौ याभ्यां सह क्रीडितुं शक्यते

श्रीमती पी.-पी.: श्रीमती कारेवे, एषः वार्तालापः मम प्रति अश्लीलः इति प्रतीयते, न्यूनतमं वक्तुम्अहं केवलं द्विवर्षार्धं विवाहिता अस्मि, अतः मम कुटुम्बं स्वाभाविकतया लघु अस्ति

मेज.: किम् एकं लघुं स्त्रीबालकं कुटुम्बम् इति वक्तुं अत्युक्तिः भवति? कुटुम्बं संख्यां सूचयति

श्रीमती पी.-पी.: सत्यम्, मेजर, तव भाषा अत्यद्भुता अस्तिअहं मन्ये यत् अद्यत्वे केवलं एकं लघुं स्त्रीबालकं प्राप्तवती अस्मि, इति त्वं वदसि

मज्.: अहो, एतत् पश्चात् बालकं परिवर्तिष्यते, यदि त्वं तस्य आशां कुर्वसेअस्माकं वचनं गृहाण; अस्माभिः एतासु कार्येषु बहु अधिकानुभवः प्राप्तः यत् त्वयाएकवारं स्त्री, सदा स्त्रीप्रकृतिः अच्युता नास्ति, परं सा सदा स्वस्य दोषान् पालयति

श्रीमती प.-प. (उत्थाय): मेजर डम्बार्टन्, एते नौकाः असुखदाः सन्ति, परं विश्वासं करोमि यत् शेषयात्रायां परस्परस्य समाजस्य परिहाराय पर्याप्तं स्थानं प्राप्स्यामःएवमेव इच्छा त्वां प्रति अपि, श्रीमति केरिव्

(श्रीमती पालि-पेजेट्, वामतः निर्गच्छति।)

मज्.: कः अप्राकृतिकः माता! (आसने निमज्जति।)

एम्.: अहं तादृशं स्वभावं यस्याः तस्याः सह कस्यापि बालकं विश्वसेयम्अहो, डिकि, किमर्थं त्वं गत्वा एतादृशं बृहत् कुटुम्बं प्राप्तवान्? त्वं सदा कथयसि यत् मां तव बालकानां मातरं कर्तुम् इच्छसि

मज्.: अहं प्रतीक्षां करिष्यामि यावत् त्वं अन्यदिशासु राजवंशानां स्थापनां पोषणं करोषिकिमर्थं त्वं स्वस्य बालकानां सन्तोषं प्राप्नोषि, यावत् तान् डाकटिकटानां समूहान् इव संगृह्णासि इति अहं जानामिचतुर्भिः बालकैः सह पुरुषस्य विवाहस्य विचारः!

एम्.: भवान् मां पञ्चभिः बालकैः सह पुरुषस्य विवाहं कर्तुं प्रार्थयते

मज्.: पञ्च! (पादौ उत्थाय) अहं पञ्च इति उक्तवान्?

एम्.: भवान् निश्चयेन पञ्च इति उक्तवान्

मज्.: अहो, एमिलि, यदि अहं तान् अशुद्धं गणितवान्! इदानीं शृणु, मया सह गणनां कुरुरिचर्ड्तत् मम अनन्तरम् अस्ति

एम्.: एकम्

मज्.: अल्बर्ट्-विक्टर्तत् राज्याभिषेकवर्षे अभवत्

एम्.: द्वे!

मज्.: मौड्साइति उच्यते

एम्.: यस्याः अनन्तरं सा उच्यते तत् चिन्तयत्रीणि!

मज्.: तथा जेराल्ड्

एम्.: चत्वारि!

मज्.: एतत् समाप्तम्

एम्.: किं भवान् निश्चितः?

मज्.: अहं शपथं करोमि यत् एतत् समाप्तम्अहं अल्बर्ट्-विक्टर् इति द्वे इति गणितवान्

एम्.: रिचर्ड्!

मज्.: एमिलि!

(ते आलिङ्गन्ति।)


Project Gutenberg. 1910CC0/PD. No rights reserved