॥ ॐ श्री गणपतये नमः ॥

जड्किनः पार्सेलानाम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अनिर्दिष्टतुण्डवस्त्रधारी, भूरिपत्रपुटधारी पुरुषःसः एव अस्माभिः अकस्मात् दृष्टः, मलिनदोर्सेटशायरमार्गस्य वक्रे, रोहिताश्वा आश्चर्यं प्राप्य नमस्कारं कर्तुम् इच्छति स्मसा मार्गभीता, कदाचित् स्थिरा, किं गमिष्यति किं वा इति ज्ञायतेतां रेड्फोर्ड इति आह्वयामःसः मम प्रथमः जड्किनेन सह समागमः आसीत्, अग्रिमवारं तादृशाः एव परिस्थितयः आसन्; समानः मलिनमार्गः, समानः तुण्डवस्त्रधारी क्षमाप्रार्थी पुरुषः, समानाःअथवा तद्वत्पत्रपुटाःकेवलं इदानीं रोहिताश्वा स्वाग्रे एव अवलोकितवती

अहं गृहपतिं पृष्टवान् किं वा सः स्वयमेव सूचनां दत्तवान् इति स्मरामि ; किन्तु कथंचित् अहं मार्गचारिणः एतस्य जीवनचरितं क्रमेण पुनर्निर्मितवान्नूनं तत् अन्येषां बहूनां समानमेव आसीत्, ये कदाचित् पूर्वं क्रैक् अश्वारोहणसेनानां सदस्याः आसन्, अश्वारोहणे प्रसिद्धाः आसन् इति कथ्यते; ये पूर्वस्य आश्चर्यं स्वकीये फुफ्फुसे आकृष्टवन्तः, जीवनं नृत्यगीतवत् प्रवाहितवन्तः, वायसरायस्य पात्रे प्रहारं कृतवन्तः, अदनस्य उपसागरस्य समीपे अद्भुतानि अश्वकर्माणि कृतवन्तःततः सुवर्णप्रवाहः शुष्कः जातः, सूर्यप्रकाशः अकस्मात् वस्तुतः अन्तर्हितः जातः, देवाः "गच्छ" इति अङ्गुलिं चालितवन्तःते गतवन्तःते मलिनमार्गान्, सस्ताविलाः, जीवनस्य अवमूल्यिताः रोगान् प्रति परिवर्तितवन्तः, नाशपात्रवृक्षान् वर्धमानान् अवलोकयितुं, कुक्कुटान् स्वकीयाण्डानि प्रति प्रोत्साहयितुं जड्किनः अपि एतेषां अन्येषां समानः आसीत्; तस्य जीवनपात्रात् सुरा अकस्मात् निष्कासिता जाता, सः मूर्खैः त्यक्तानां अवशेषाणां आस्वादनं कर्तुं स्थितवान्तस्य अधिकांशवस्तुषु तिरस्कारस्य दिनेषु सः रोहिताश्वां तस्याः यानं सर्वस्मात् सौन्दर्यात् निष्कासयितुं दृष्टवान्, यथा सः सस्तं क्लारेटं स्वकीये कार्के पश्चात्, साधारणां स्त्रियं स्वकीये आच्छादने पश्चात् शीतलं कर्तुं शक्तवान्; इदानीं सः मलिने मार्गे स्थिरचित्तेन चलन् आसीत्, तुण्डवस्त्रे यत् अन्ततः उद्यानपालकस्य बालकस्य उपयोगाय गमिष्यति, तस्य समीचीनं भविष्यतिप्रियदेवाः, ये आरम्भात् पूर्वमेव अन्तं जानन्ति, कुत्रचित् उद्यानपालकस्य बालकं वस्त्राणां समीचीनतायै वर्धयन्तः आसन्, जड्किनः केवलं रक्षकः आसीत्, तेषां अंशं निवसन्एतत् मम चिन्तनं रोचते, अहं सम्भवतः अशुद्धः अस्मिजड्किनः, यस्य वस्त्राणि तस्य कृते धर्मात् अपि अधिकं आसन्, कौटुम्बिकविवादात् अपि अल्पं पवित्रं आसीत्, सः तानि पत्रपुटानि स्वकीयां विलां प्रति, स्वकीयां पत्नीं प्रति नेष्यति या तं तानि प्रतीक्षतेपत्नी या, अस्माकं विपरीतं ज्ञायते, कदाचित् सुन्दरं शरीरं आसीत्, सम्भवतः अद्यापि सुवर्णस्य हृदयम्नवकराटसुवर्णस्य, न्यूनातिन्यूनं वदामःकिन्तु निश्चितं टेपस्य आत्मायः आनीतवान् वहितवान् सः स्वकीये व्यवहारे कथं व्यवहृतवान् इति व्याख्यास्यति, यदि सः अनुचितं शर्करां सूत्रं वा आनीतवान् तर्हि सः तस्य सीसस्य मुखात् अप्रसादं मधुरवचनैः निष्कासयिष्यति यथा पिष्टकनिर्मात्री कन्यका नीलमक्षिकाः शुष्कपिष्टकात् निष्कासयतिसः ज्ञातवान् यत् उत्तमाश्वस्य क्रोधं प्रशमयितुं, तस्य उत्क्षेपं स्वेदं शान्तं कर्तुं यत् तस्य अधः नृत्यति स्वकीये स्पन्दनस्य उल्लासे चिञ्चायां सः पृथिव्याः क्रूरस्थानेषु आसीत्, यत्र मरुभूमेः पशवः अचिन्त्यं स्तोत्रं गीतवन्तः, तेषां नेत्रेषु मध्यरात्रिनक्षत्राणां प्रतिबिम्बं दीप्तिमत् आसीत्सः इन्क्युबेटरस्य पालने निमग्नः भवितुं शक्तवान्एतत् भयंकरं अनुचितं , किन्तु यदा अहं तं मार्गेषु मिलितवान् तस्य मुखं नीरसस्य प्रसन्नतायाः भावं धारयति स्म यत् सुखं प्रतीयतेकिं जड्किनः पार्सेलानाम् जीवनस्य अवशेषेषु किमपि प्राप्तवान् यत् अहं बहूनां जलानां उपरि गच्छन् त्यक्तवान्? किं तस्य विपरीततायां बुद्धिमतां उन्मादात् अधिका प्रज्ञा अस्ति? प्रियदेवाः जानन्ति

अहं मन्ये यत् अहं जड्किनं त्रिवारं अधिकं दृष्टवान्, सर्वदा मार्गः अस्माकं सम्पर्कस्थानम् आसीत्; किन्तु यदा रोहिताश्वा मां स्थानकं प्रति नयति स्म एकस्य गुरुत्वपूर्णस्य मेघलेपितस्य दिनस्य, अहं एकस्य नीरसस्य विलायाः समीपं गतवान् यत् गृहपतिः अथवा प्रवृत्तिः मां अकथयत् यत् जड्किनस्य गृहम् आसीत्विरलजम्बीरवृक्षस्य वेणोः पारतः खनित्रस्य ध्वनिः श्रूयते स्म, कदाचित् किङ्किणीध्वनिः विरामः , यथा कोऽपि प्रस्तरं उद्धृत्य दूरं प्रक्षिप्तवान्, अहं ज्ञातवान् यत् सः नाशपात्रवृक्षस्य मूलानां प्रति अनामिकाः क्रियाः करोति स्मतस्य समीपे, अहं निश्चितं मन्ये, एकं विशालं विलम्बितं वनस्पतिमार्जं शयितं आसीत्, तस्य विशालता विलम्बितता मध्याह्नभोजने वार्तायाः विषयः भविष्यतिसुझावः दीयते यत् तत् फलसंग्रहकृतज्ञतासेवायां शोभां दद्यात्; फलसंग्रहः सामान्यतः असन्तोषजनकः आसीत्, कृषकाः सर्वं आनन्दस्य सामग्रीं प्रदास्यन्ति इति अन्याय्यं भवेत्

अहं नगरं प्रति रेलमार्गेण शीघ्रं गच्छन् आसम्, जड्किनः वनस्पतिमार्जं डह्लियापुष्पपूर्णं टोकरीं धारयन् पाद्रिगृहं प्रति मन्दं गच्छन् आसीत्टोकरी पुनः प्रत्यर्पणीया


Project Gutenberg. 1910CC0/PD. No rights reserved