॥ ॐ श्री गणपतये नमः ॥

लप्लोश्कस्य आत्माकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

लप्लोश्कः अहं यावत् दृष्टानां मध्ये एकः अत्यन्तं कृपणः पुरुषः आसीत्, तथा अत्यन्तं मनोरञ्जकःसः अन्येषां विषये अत्यन्तं निन्दनीयानि वचनानि एवं मनोहरं प्रकारेण उक्तवान् यत् तस्य स्वस्य विषये अपि तादृशानि निन्दनीयानि वचनानि पृष्ठतः उक्तानि सहसा क्षम्यन्ते स्मअस्माकं स्वयं दुर्भावनापूर्णानां कथानां प्रति द्वेषः अस्ति, तथापि ये तत् अस्माकं कृते कुर्वन्ति तेषां प्रति सदैव कृतज्ञाः भवामःलप्लोश्कः तत् अत्युत्तमं कृतवान्

स्वाभाविकरूपेण लप्लोश्कस्य बहवः परिचिताः आसन्, तथा सः तेषां चयने किञ्चित् सावधानतां प्रदर्शितवान्, अतः तेषां मध्ये बहवः तादृशाः पुरुषाः आसन् येषां बैंकशेषाः तस्य आतिथ्यस्य प्रति एकपक्षीयदृष्टिं सहर्षं स्वीकर्तुं शक्ताः आसन्एवं, मध्यमसाधनैः एव यद्यपि सः स्वस्य आयस्य अन्दरं सुखेन जीवितुं शक्तवान्, तथा विविधानां सहनशीलसहयोगिनां आयस्य अन्दरं अधिकं सुखेन जीवितवान्

किन्तु दरिद्राणां प्रति अथवा स्वस्य समानसीमितसाधनानां प्रति तस्य दृष्टिः सावधानचिन्तायुक्ता आसीत्; सः सततं भयग्रस्तः इव आसीत् यत् कदाचित् शिलिङ्गस्य अथवा फ्रैङ्कस्य अथवा यत्किञ्चित् प्रचलितमुद्रा भवेत् तस्य किञ्चित् अंशः स्वस्य पाकेटात् अथवा सेवायाः निष्कासितः भवेत्, तथा कस्यचित् दरिद्रस्य सहयोगिनः पाकेटे प्रविशेत्धनिकस्य पात्रस्य प्रति द्विफ्रैङ्कमूल्यस्य सिगारः सहर्षं प्रदत्तः भवति स्म, दुष्कर्म कृत्वा शुभं प्राप्यते इति सिद्धान्तेन, किन्तु अहं जानामि यत् सः मिथ्यावचनस्य वेदनां अनुभवति स्म, यदा परिवर्तनं वेटरस्य प्रति दातव्यं भवति तदा ताम्रमुद्रायाः अस्तित्वं स्वीकर्तुं इच्छति स्मसा मुद्रा शीघ्रं प्रत्यर्पिता भविष्यति स्मसः ऋणग्राहकस्य विस्मरणस्य विरुद्धं सावधानतां गृहीतवान्किन्तु दुर्घटनाः भवितुं शक्याः, तथा स्वस्य पेन्नी अथवा सूस्य अस्थायी विच्छेदः अपि एकः दुर्घटना आसीत् यां परिहर्तुं आवश्यकम् आसीत्

अस्य स्नेहपूर्णदुर्बलतायाः ज्ञानं लप्लोश्कस्य अनैच्छिकउदारतायाः भयस्य प्रति प्रलोभनं प्रदत्तवत्तस्य प्रति कैब् याने सवारीं प्रदातुं तथा भाडं दातुं पर्याप्तं धनं नास्ति इति प्रतिवचनं दातुं, परिवर्तने प्राप्तं रजतं हस्ते स्थितं सति षट्पेन्सस्य याचनया तं व्याकुलं कर्तुं, एतानि किञ्चित् लघुयातनानि आसन् यानि प्रतिभया प्रेरितानि आसन् यदा अवसरः प्राप्तःलप्लोश्कस्य साधनशीलतायाः न्यायं कर्तुं एतत् स्वीकर्तव्यं यत् सः सर्वदा कथंचित् अथवा अन्यथा सर्वाधिकं लज्जाकरं दुर्घटनात् निर्गच्छति स्म, स्वस्य "" इति वचनस्य प्रतिष्ठां किञ्चित् अपि समझौतं कुर्वन्किन्तु देवाः कस्यचित् समये अधिकांशानां पुरुषाणां प्रति अवसरान् प्रेषयन्ति, तथा मम अवसरः एकस्मिन् सायंकाले आगतः यदा लप्लोश्कः अहं एकस्मिन् सस्ते बुलेवार् भोजनालये सह भोजनं कुर्वन्तः आस्मः। (यदा सः कस्यचित् निर्दोषआयस्य आमन्त्रितः अतिथिः आसीत् तदा विना, लप्लोश्कः उच्चजीवनस्य प्रति स्वस्य भूखं नियन्त्रितुं प्रवृत्तः आसीत्; तादृशेषु सौभाग्यपूर्णावसरेषु सः तां सुगमं स्नैफल् इति प्रकारेण प्रवर्तयति स्म।) भोजनस्य समाप्तौ एकः किञ्चित् आवश्यकः सन्देशः मां दूरं नीतवान्, तथा मम सहयोगिनः व्याकुलं प्रतिवादं अनादृत्य, अहं निर्दयतया उक्तवान्, "मम भागं दातुं; श्वः त्वया सह निर्णयं करिष्यामि।" प्रातःकाले लप्लोश्कः मां स्वाभाविकरूपेण अन्वेषितवान् यदा अहं एकस्मिन् पार्श्वमार्गे चलन् आसम् यं अहं सर्वदा अनुसरामिसः एकस्य पुरुषस्य आकृतिं धारयति स्म यः निद्रितः आसीत्

"त्वं मम प्रति गतरात्रेः द्वौ फ्रैङ्क् ऋणी असि," इति तस्य श्वासरुद्धः अभिवादनम् आसीत्

अहं पोर्तुगालस्य स्थितिं विषये अस्पष्टं उक्तवान्, यत्र अधिकं समस्या उत्पन्ना भवति इति प्रतीयतेकिन्तु लप्लोश्कः बधिरस्य सर्पस्य अनासक्ततया श्रुतवान्, तथा शीघ्रं द्वौ फ्रैङ्क् विषये प्रत्यागतः

"अहं त्वां प्रति ऋणी अस्मि इति भयः अस्ति," इति अहं लघुतया तथा निर्दयतया उक्तवान्। "मम पासे एकः सू अपि नास्ति," तथा अहं मिथ्यावचनं योजितवान्, "अहं षण्मासान् अथवा ततोऽधिकं कालं यास्यामि।"

लप्लोश्कः किञ्चित् अपि उक्तवान्, किन्तु तस्य नेत्रे किञ्चित् उन्नतानि अभवन्, तथा तस्य गण्डौ बाल्कनप्रायद्वीपस्य नृवंशमानचित्रस्य वर्णान् धारितवन्तौतस्यैव दिने, सूर्यास्तसमये, सः मृतः। "हृदयस्य क्रियायाः विफलता," इति वैद्यस्य निर्णयः आसीत्; किन्तु अहं यः अधिकं जानामि, जानामि यत् सः शोकेन मृतः

तस्य द्वौ फ्रैङ्क् किं कर्तव्यम् इति समस्या उत्पन्नालप्लोश्कं हतवान् इति एकं कार्यम् आसीत्; तस्य प्रियं धनं रक्षितुं इति भावशून्यतायाः चिह्नं भवेत् यां अहं समर्थः अस्मिसामान्यः समाधानः, तत् दरिद्रेभ्यः दातुं, अस्य वर्तमानस्थितेः प्रति कदापि उपयुक्तः आसीत्, यतः मृतस्य पुरुषस्य प्रति तस्य सम्पत्तेः तादृशः दुरुपयोगः अत्यन्तं दुःखदायकः भविष्यतिअन्यथा, धनिकेभ्यः द्वौ फ्रैङ्क् दानं इति कार्यं किञ्चित् कौशलं आवश्यकं करोतिकिन्तु कठिन्यात् निर्गमनस्य एकः सुगमः मार्गः प्रतीयते स्म यदा अगामिनि रविवासरे अहं एकस्य सर्वाधिकप्रियस्य पेरिस् मन्दिरस्य पार्श्वप्रकोष्ठे स्थितं बहुजातीयजनसमूहं प्रविष्टवान्। "मोन्सियर् ले क्युरे" इति दरिद्राणां प्रति एकः संग्रहकोशः, मानवसमुद्रस्य अभेद्यं प्रतीयमानं मार्गं कठिनतया पारयन् आसीत्, तथा मम अग्रे एकः जर्मनः, यः स्पष्टतया उत्तमसंगीतस्य प्रशंसां दानस्य सूचनया विघटितं कर्तुं इच्छति स्म, तस्य सहयोगिनं प्रति तस्य दानस्य दावानां विषये श्राव्यं आलोचनं कृतवान्

"ते धनं इच्छन्ति," इति सः उक्तवान्; "तेषां अत्यधिकं धनं अस्तितेषां दरिद्राः सन्तिते सर्वे लालिताः सन्ति।"

यदि तत् सत्यं भवेत् तर्हि मम मार्गः स्पष्टः प्रतीयते स्मअहं लप्लोश्कस्य द्वौ फ्रैङ्क् कोशे न्यस्तवान्, मोन्सियर् ले क्युरे इति धनिकाणां प्रति मर्मरितं आशीर्वादं दत्त्वा

ततः त्रयः सप्ताहाः अनन्तरं संयोगेन अहं वियेन्ना नगरं गतवान्, तथा एकस्मिन् सायंकाले वाह्रिङ्गर् प्रदेशे स्थिते एकस्मिन् साधारणे किन्तु उत्तमे लघुगास्थौसे उपविष्टः आसम्सज्जाः प्राचीनाः आसन्, किन्तु श्निट्जेल्, बीयर्, तथा चीज् अधिकं उत्तमं भवितुं शक्यतेसुखदं आनन्दं सुखदं ग्राहकं आनयति स्म, तथा द्वारसमीपे एकस्य लघुतालिकायाः अपवादेन सर्वाणि स्थानानि आवृत्तानि आसन्मम भोजनस्य मध्ये अहं तस्य रिक्तस्थानस्य दिशां प्रति दृष्टिं प्रसारितवान्, तथा दृष्टवान् यत् तत् अधुना रिक्तं आसीत्सस्तेषु सस्तानां मध्ये सस्ततमं अन्वेषयन् एकस्य आहारस्य बिलं गाढं परीक्षयन् लप्लोश्कः आसीत्एकवारं सः मां प्रति दृष्टिं प्रसारितवान्, मम भोजनस्य विषये व्यापकं दृष्टिं दत्त्वा, यथा उक्तवान्, "त्वं मम द्वौ फ्रैङ्क् भक्षयसि," ततः शीघ्रं दूरं दृष्टिं प्रसारितवान्स्पष्टतया मोन्सियर् ले क्युरे इति दरिद्राः वास्तविकाः दरिद्राः आसन्श्निट्जेल् मम मुखे चर्म इव अभवत्, बीयर् उष्णं प्रतीयते स्म; अहं एम्मेन्थालर् चीजं अखादितं त्यक्तवान्मम एकः विचारः आसीत् यत् तस्य कक्षात् दूरं गन्तुं, तस्य तालिकायाः समीपात् दूरं गन्तुं यत्र सः उपविष्टः आसीत्; तथा अहं पलायनसमये लप्लोश्कस्य निन्दाकारिणः नेत्रे दृष्टवान् यत् अहं पिक्कोलो इति प्रति यत् दत्तवान्तस्य द्वौ फ्रैङ्क् इतिअहं अग्रिमदिने एकस्मिन् महामूल्ये भोजनालये मध्याह्नभोजनं कृतवान् यत्र अहं निश्चितः आसम् यत् जीवितः लप्लोश्कः स्वयं कदापि प्रविष्टः भविष्यति, तथा अहं आशां कृतवान् यत् मृतः लप्लोश्कः तादृशानि अवरोधान् पालयिष्यतिअहं भ्रमितः आसम्, किन्तु अहं बहिः आगच्छन् तं दुःखेन आहारस्य बिलं द्वारेषु स्थापितं परीक्षयन्तं दृष्टवान्ततः सः मन्दं मन्दं एकस्य दुग्धशालायाः दिशां प्रति गतवान्मम अनुभवे प्रथमवारं वियेन्ना जीवनस्य मनोहरता तथा आनन्दः अभावितः

ततः परं, पेरिस् अथवा लण्डन् अथवा यत्र कुत्रापि अहं आसम्, अहं लप्लोश्कस्य विषये बहु किञ्चित् दृष्टवान्यदि अहं नाटकगृहे एकस्य बाक्सस्य आसने उपविष्टः आसम्, तर्हि अहं सर्वदा तस्य नेत्रे गुप्तरूपेण गैलरीस्य अन्धकारे मां पश्यन्तं अनुभवामि स्मवर्षायां दिवसे अहं स्वस्य क्लब् प्रति प्रविशन् तं विपरीतदिशायां द्वारसमीपे अपर्याप्तं आश्रयं गृह्णन्तं दृष्टवान्यदि अहं उद्याने एकस्य पेन्नी आसनस्य मामूलि विलासितां अनुभवामि स्म, तर्हि सः सामान्यतया मुक्तासनात् एकस्मात् मम सम्मुखं आगच्छति स्म, कदापि मां स्थिरं पश्यन्, किन्तु सर्वदा मम उपस्थितिं विस्तृतरूपेण जानन्मम मित्राः मम परिवर्तिताकृतिं विषये टिप्पणीं कर्तुं प्रारभन्त, तथा मां बहूनां वस्तूनां त्यागं कर्तुं उपदिष्टवन्तःअहं लप्लोश्कं त्यक्तुं इच्छामि स्म

कस्यचित् रविवासरेतत् ईश्टर-दिनं भवितुमर्हति, यतः जनसम्मर्दः पूर्ववत् अधिकः आसीत्अहं पुनः पेरिस्-नगरस्य प्रसिद्धे गिर्जाघरस्य संगीतं शृण्वन् जनसमूहे निरुद्धः आसम्, पुनः दानपात्रं जनसमुद्रं प्रति प्रहरति स्ममम पृष्ठतः स्थिता काचित् आङ्ग्ल-महिला दूरस्थं दानपात्रं प्रति मुद्रां प्रेषयितुं प्रयत्नं कुर्वती आसीत्, अतः अहं तस्याः अनुरोधेन तां मुद्रां गृहीत्वा तस्याः गन्तव्यं प्रति प्रेषितवान्सा द्वि-फ्राङ्क्-मुद्रा आसीत्मम मनसि शीघ्रं काचित् प्रेरणा आगता, अहं स्वस्य सू-मुद्रां दानपात्रे निक्षिप्य रजतमुद्रां स्वस्य पाके स्थापितवान्अहं लप्लोश्कस्य द्वि-फ्राङ्क्-मुद्रां दरिद्रात् आहृतवान्, ये तस्य धनं कदापि प्राप्नुवन्अहं जनसमूहात् पृष्ठतः गच्छन् श्रुतवान् यत् काचित् स्त्री वदति स्म, " मन्ये यत् सः मम धनं दानपात्रे निक्षिप्तवान्पेरिस्-नगरे तादृशाः जनाः बहवः सन्ति!" परं मम मनः दीर्घकालात् लघुतरम् आसीत्

प्राप्तं धनं योग्ये धनिके प्रदातुं सूक्ष्मः कार्यः मम सम्मुखे आसीत्पुनः अहं दैवस्य प्रेरणायां विश्वासं कृतवान्, पुनः भाग्यं मम पक्षे आसीत्द्विदिनानन्तरं वृष्टिः मां सेन्-नद्याः वामतीरे स्थितं कञ्चित् ऐतिहासिकं गिर्जाघरं प्रति नीतवती, तत्र अहं पुरातनं काष्ठशिल्पं पश्यन् बारोन् आर्-इत्याख्यं दृष्टवान्, यः पेरिस्-नगरस्य सर्वाधिकं धनिकः तथा सर्वाधिकं जीर्णवस्त्रधारी आसीत्इदानीं अथवा कदापि अहं स्वस्य फ्राङ्क्-भाषायां प्रबलं अमेरिकी-स्वरं योजयित्वा, यां सामान्यतः अहं स्पष्टं ब्रिटिश्-स्वरेण वदामि, बारोनं प्रति गिर्जाघरस्य निर्माणकालं, तस्य परिमाणं, अन्यानि विवरणानि पृष्टवान्, यानि अमेरिकी-पर्यटकः ज्ञातुं निश्चितं इच्छेत्बारोन् यत् सूचनं शीघ्रं दातुं शक्तवान्, तत् प्राप्य, अहं गम्भीरतया द्वि-फ्राङ्क्-मुद्रां तस्य हस्ते स्थापितवान्, स्नेहपूर्णं निश्चयेन यत् तत् "तुभ्यं" इति, पुनः गन्तुं प्रस्थितवान्बारोन् सहसा किञ्चित् विस्मितः अभवत्, परं स्थितिं सुखेन स्वीकृतवान्भित्तौ स्थापितं कञ्चित् लघुं पेटिकां प्रति गत्वा, सः लप्लोश्कस्य द्वि-फ्राङ्क्-मुद्रां स्थाने निक्षिप्तवान्पेटिकायाः उपरि लेखः आसीत्, "दरिद्राणां कृते।"

तस्यां सायंकाले, काफे-दे-ला-पे-इत्यस्य कोणे जनसमूहे स्थिते, अहं लप्लोश्कस्य क्षणिकं दर्शनं प्राप्तवान्सः स्मितवान्, स्वस्य टोपीं सहसा उन्नतं कृतवान्, पुनः अदृश्यः अभवत्अहं तं पुनः कदापि दृष्टवान्अन्ततः, धनं योग्ये धनिके प्रदत्तम् आसीत्, लप्लोश्कस्य आत्मा शान्तः आसीत्


Project Gutenberg. 1910CC0/PD. No rights reserved