एग्बर्टः महति, मन्दप्रकाशे स्थिते आवासकक्षे प्रविष्टवान्, यथा मनुष्यः यः न जानाति किम् सः कपोतगृहं प्रविशति उत बम्बनिर्माणशालाम्, तथा च उभयोः घटनानां कृते सज्जः अस्ति। लघुः गृहविवादः मध्याह्नभोजनस्य मेजस्य उपरि निश्चितं समाप्तिं प्राप्तवान् न, प्रश्नः आसीत् यत् लेडी एन्ने कियत् प्रमाणेन युद्धं पुनः आरभेत वा त्यजेत्। चायमेजस्य समीपे स्थिते आसने तस्याः मुद्रा अत्यन्तं कठोरा आसीत्; डिसेम्बरमासस्य अपराह्नस्य अन्धकारे एग्बर्टस्य पिन्से-नेज तस्याः मुखस्य भावं ज्ञातुं साहाय्यं न अकरोत्।
यत् किञ्चित् हिमं सतलं प्रवहति तत् भङ्क्तुं सः मन्दं धार्मिकं प्रकाशं इति उक्तवान्। सः वा लेडी एन्ने शीतकाले उत्तरशरदृतौ सायं ४.३० तः ६ पर्यन्तं तां टिप्पणीं कर्तुं अभ्यस्तौ आस्ताम्; तत् तयोः दाम्पत्यजीवनस्य अंशः आसीत्। तस्याः प्रतिवचनं निर्धारितं न आसीत्, लेडी एन्ने च किमपि न उक्तवती।
डॉन टार्क्विनियो पर्शियन् गलीचे परं विस्तृतः शयितवान्, अग्निप्रकाशे सुप्तवान्, लेडी एन्नेस्य कदाचित् दुर्भावं प्रति उदासीनतया। तस्य वंशावली गलीचे इव निर्दोषं पर्शियन् आसीत्, तस्य ग्रीवास्थूलं द्वितीयशीतकालस्य शोभायां आगच्छत्। पृष्ठबालकः, यः पुनर्जागरणप्रवृत्तिं धारयति स्म, तं डॉन टार्क्विनियो इति नाम्ना अभिहितवान्। स्वयं एग्बर्टः लेडी एन्ने च तं निश्चितं फ्लफ् इति अकथयिष्यताम्, परं तौ दृढनिश्चयिनौ न आस्ताम्।
एग्बर्टः स्वयं किञ्चित् चायं पातयामास। यतः मौनं लेडी एन्नेस्य पहलकद्वारा भङ्क्तुं कोऽपि चिह्नं न दर्शयति स्म, सः अन्यं येर्मकप्रयासं कृते सज्जः अभवत्।
"मध्याह्नभोजने मम टिप्पणी केवलं शैक्षणिकं अनुप्रयोगं धारयति स्म," सः घोषितवान्; "त्वं तस्मिन् अनावश्यकं वैयक्तिकं महत्त्वं दातुं प्रतीयसे।"
लेडी एन्ने स्वस्य मौनस्य रक्षात्मकं बाधं धारयति स्म। बुल्फिन्चः आलस्येन अन्तरालं इफिजेनी एन् टौरिडे इत्यस्य वायुना पूरयति स्म। एग्बर्टः तत् तत्क्षणं ज्ञातवान्, यतः सः एव वायुः यं बुल्फिन्चः श्वसिति स्म, तथा च सः तस्य श्वसनस्य प्रतिष्ठया तयोः समीपं आगतवान् आसीत्। एग्बर्टः लेडी एन्ने च द योमेन् ऑफ् द गार्ड् इत्यस्य किञ्चित् पसंदं कुर्याताम्, यत् तयोः प्रियं ओपेरा आसीत्। कलात्मकविषयेषु तयोः रुचेः समानता आसीत्। तौ कलायां स्पष्टं स्पष्टं चित्रं, उदाहरणार्थं, यत् स्वस्य कथां कथयति, तस्य शीर्षकस्य उदारसाहाय्येन, प्रति झुकावं धारयतः स्म। अश्वारोहणरहितः युद्धाश्वः यस्य साजः स्पष्टं विशृङ्खलं आसीत्, पीतवर्णानां मूर्च्छितानां स्त्रीणां पूर्णं प्रांगणं प्रति लड्गन्, तथा च सीमान्ते "दुःखवार्ता" इति उल्लिखितं, तयोः मनसि कस्यचित् सैन्यविपत्तेः स्पष्टं व्याख्यानं सूचितवान्। तौ यत् प्रेषितुं इच्छति स्म तत् द्रष्टुं शक्नुतः स्म, तथा च मन्दबुद्धीनां मित्रेभ्यः व्याख्यातुं शक्नुतः स्म।
मौनं चलति स्म। सामान्यतः लेडी एन्नेस्य अप्रसन्नता चतुर्भिः मिनिटैः प्रारम्भिकमौनस्य अनन्तरं स्पष्टा च सुस्पष्टा भवति स्म। एग्बर्टः क्षीरघटं गृहीत्वा तस्य किञ्चित् डॉन टार्क्विनियोस्य तश्तरीं प्रति पातयामास; यतः तश्तरी पूर्णा आसीत्, अशोभनः अतिप्रवाहः परिणामः अभवत्। डॉन टार्क्विनियो आश्चर्येण रुचिं दर्शयति स्म, यत् एग्बर्टेन तं आहूय स्पिल्टवस्तूनां किञ्चित् पातुं कृते आह्वाने सति विस्तृतं अचेतनतां प्रति परिवर्तितवान्। डॉन टार्क्विनियो जीवने बहून् भूमिकाः कर्तुं सज्जः आसीत्, परं वैक्यूमकार्पेटशोधकः तासु न आसीत्।
"किं त्वं न मन्यसे यत् वयं अत्यन्तं मूर्खाः भवामः?" एग्बर्टः प्रसन्नतया उक्तवान्।
यदि लेडी एन्ने तथा मन्यते स्म, सा तत् न उक्तवती।
"मम पक्षेऽपि दोषः आसीत् इति मन्ये," एग्बर्टः प्रसन्नतया वाष्पीभवन् अवदत्। "अन्ततः, अहं केवलं मानवः अस्मि, त्वं जानासि। त्वं विस्मरति प्रतीयसे यत् अहं केवलं मानवः अस्मि।"
सः तस्मिन् बिन्दौ जोरं ददाति स्म, यथा यदि अस्थिराः सुझावाः आसन् यत् सः सत्यरस्य रेखासु निर्मितः आसीत्, यत्र मानवः विरमति तत्र अजस्य सन्ततिः आसीत्।
बुल्फिन्चः इफिजेनी एन् टौरिडे इत्यस्य वायुं पुनः आरभत। एग्बर्टः उदासः भवितुं आरभत। लेडी एन्ने स्वस्य चायं न पिबति स्म। कदाचित् सा अस्वस्था अनुभवति स्म। परं यदा लेडी एन्ने अस्वस्था अनुभवति स्म, सा विषये मौनं धारयितुं अभ्यस्ता न आसीत्। "कोऽपि न जानाति यत् अहं अपचनात् किं कष्टं अनुभवामि" इति तस्याः प्रियं वचनम् आसीत्; परं ज्ञानस्य अभावः केवलं दोषपूर्णश्रवणेन कृतः आसीत्; विषये उपलब्धस्य सूचनायाः परिमाणः मोनोग्राफस्य सामग्रीं प्रदातुं शक्नोति स्म।
स्पष्टं लेडी एन्ने अस्वस्था न अनुभवति स्म।
एग्बर्टः मन्यते स्म यत् सः अन्यायेन व्यवह्रियते स्म; स्वाभाविकरूपेण सः रियायताः कर्तुं आरभत।
"मन्ये," सः अवलोकितवान्, अग्निगलीचे मध्ये स्थानं गृहीत्वा यत् डॉन टार्क्विनियो तस्मै त्यक्तुं समर्थः आसीत्, "मम पक्षे दोषः आसीत् इति। यदि अहं तेन वस्तूनि सुखदं स्थानं प्रति पुनः स्थापयितुं शक्नोमि, तर्हि अहं उत्तमं जीवनं नेतुं प्रतिज्ञां कर्तुं इच्छामि।"
सः अस्पष्टं चिन्तयति स्म यत् तत् कथं सम्भवं भवेत्। मध्यवयसि तस्य प्रलोभनाः सावधानतया निरन्तरतां विना आगच्छन्ति स्म, यथा उपेक्षितः कसाईबालकः यः फेब्रुअरिमासे क्रिसमसबॉक्सं याचते, यतः सः डिसेम्बरमासे न प्राप्तवान्। तेषां आग्रहं कर्तुं तस्य कोऽपि विचारः न आसीत्, यथा सः मत्स्यचाकूनां फरबोआस् च क्रेतुं न इच्छति स्म, यानि स्त्रियः विज्ञापनस्तम्भेषु माध्यमेन वर्षस्य द्वादशमासेषु त्यक्तुं प्रेरिताः भवन्ति। तथापि, सम्भाव्यगुप्तविकृतानां अनपेक्षितत्यागे किञ्चित् प्रभावशाली आसीत्।
लेडी एन्ने प्रभाविता भवितुं कोऽपि चिह्नं न दर्शयति स्म।
एग्बर्टः स्वस्य चश्माभ्यां तां नर्वसतया अवलोकितवान्। तस्याः सह वादे पराजयं प्राप्तुं नूतनानुभवः न आसीत्। एकाकिनः वादे पराजयं प्राप्तुं अपमानजनकं नूतनं आसीत्।
"अहं भोजनाय वस्त्रं धारयितुं गमिष्यामि," सः कठोरतायाः किञ्चित् छायां प्रवेशयितुं इच्छन् स्वरे घोषितवान्।
द्वारे अन्तिमं दुर्बलतायाः आगमनः तं अन्यं आवेदनं कर्तुं प्रेरितवान्।
"किं वयं अत्यन्तं मूर्खाः न स्मः?"
"मूर्खः" इति डॉन टार्क्विनियोस्य मानसिकं टिप्पणी आसीत् यदा द्वारं एग्बर्टस्य पलायने सति बद्धं अभवत्। ततः सः स्वस्य मखमलपूर्वपादौ आकाशे उत्थाप्य बुल्फिन्चस्य पिञ्जरस्य अधः पुस्तकताकं प्रति लघुतया उपरि उत्प्लुत्य गतवान्। तत् प्रथमं वारं आसीत् यत् सः पक्षिणः अस्तित्वं प्रति ध्यानं दत्तवान् प्रतीयते स्म, परं सः दीर्घकालिकं कार्यसिद्धान्तं परिपक्वविचारस्य सूक्ष्मतया कार्यान्वितं करोति स्म। बुल्फिन्चः, यः स्वयं किञ्चित् निरंकुशः इति मन्यते स्म, स्वस्य सामान्यविस्थापनस्य तृतीयांशं प्रति अकस्मात् निम्नः अभवत्; ततः सः असहायपक्षप्रहारं तीव्रं चीत्कारं च कर्तुं पतितवान्। सः पिञ्जरं विना सप्तविंशतिशिलिङ्गानां मूल्यं धारयति स्म, परं लेडी एन्ने हस्तक्षेपं कर्तुं कोऽपि चिह्नं न दर्शयति स्म। सा द्विघण्टापूर्वं मृता आसीत्।