क्रिक्-कुटुम्बः मण्डूक-जले निवसति स्म; तत्रैव एकान्ते उच्चभूमौ भाग्येन सौण्डर्स्-कुटुम्बस्य गृहम् अवस्थितम् आसीत्, तयोः गृहयोः परितः मील-परिमिते प्रदेशे न कोऽपि पार्श्ववर्ती न चिमनी न च श्मशानवाटिका आसीत् येन सुखदं सामाजिकं वा सम्बन्धं प्राप्नुयात्। केवलं क्षेत्राणि वनानि गोशालाः, पथाः च परित्यक्तभूमयः च आसन्। एवं मण्डूक-जलम् आसीत्; तथापि, मण्डूक-जलस्य अपि इतिहासः आसीत्।
विकीर्ण-विपणि-मण्डलस्य अन्धकारमये पृष्ठप्रदेशे निरुद्धं स्थित्वा, एतौ द्वौ महामानवकुटुम्बस्य विभक्तौ अंशौ समानपरिस्थितिजन्यं साहचर्यं बाह्यजगतः सामान्यं विलग्नत्वं च प्राप्य परस्परं आश्रयितुं प्रवृत्तौ इति अनुमातुं शक्यम् आसीत्। कदाचित् तथा अभवत् इति, किन्तु परिस्थितीनां गत्या अन्यथा अभवत्। नूनम् अन्यथा। भाग्येन येन द्वे कुटुम्बे निवासस्य अनिवार्येण सम्बद्धे आस्ताम्, तेन क्रिक्-कुटुम्बाय भूमिकसम्पत्तिषु अनेकानि गृहपक्षिणां शिरांसि पोषयितुं रक्षितुं च नियुक्तम्, सौण्डर्स्-कुटुम्बाय तु उद्यानस्य शस्यानां संवर्धनाय प्रवृत्तिः प्रदत्ता। अत्रैव वैरस्य दुर्भावस्य च सामग्री सुलभा आसीत्। औषधिपुरुषस्य पशुपुरुषस्य च मध्ये यत् वैरं तत् नूतनं नास्ति; तस्य चिह्नानि जन्मपुस्तके चतुर्थाध्याये द्रष्टुं शक्यानि। एकस्मिन् वसन्तस्य अन्ते सूर्यप्रकाशिते अपराह्णे वैरम् आगच्छत्—आगच्छत्, यथा एतादृशानि बहुधा आगच्छन्ति, निरुद्देश्यं तुच्छं च। क्रिक्-कुटुम्बस्य एका कुक्कुटी स्वजातेः यायावरप्रवृत्तिं अनुसृत्य स्वस्य वैधं खननक्षेत्रं विरक्ता भूत्वा नीचं भित्तिं अतिक्रम्य यत् पार्श्ववर्तिनः भूमिखण्डं तत्र गच्छत्। तत्र, पारस्य पारे, स्वस्य समयस्य अवसरस्य च सीमितत्वं स्मृत्वा, मूढा पक्षिणी मृदुं सुखदं च शयनं यत् कलिलशाकस्य समूहस्य सुखाय स्वास्थ्याय च निर्मितम् आसीत्, तत्र खनति स्म खुरखुरायति स्म चञ्च्वा खनति स्म च। मृत्तिकायाः मूलतन्तूनां च लघवः वृष्टयः कुक्कुट्याः पुरतः पृष्ठतः च प्रसरन्ति स्म, प्रतिक्षणं च तस्याः क्रियाक्षेत्रं विस्तृतं भवति स्म। कलिलशाकाः बहु कष्टं प्राप्नुवन्। सौण्डर्स्-पत्नी, एतस्मिन् दुर्भाग्यकाले उद्यानपथे विचरन्ती, यत् तृणानां दुष्टतायाः निन्दां पूरयितुं यत् तानि स्वस्य पत्युः वा हरणे इच्छा न आसीत्, तत्र एकस्य महत्तरस्य दुःखस्य समक्षं मूकविस्मयेन स्थितवती। ततः, स्वस्य विपत्तिकाले सा स्वभावतः महामातरं प्रति प्रवृत्ता, स्वस्य पादयोः स्थितस्य कठिनस्य कृष्णमृत्तिकायाः महतीः पिण्डान् स्वस्य विशालहस्ताभ्यां संगृह्य। भयङ्करया निष्ठया, किन्तु निन्द्यया लक्ष्याभावेन, सा मृत्तिकापिण्डान् मारयन्तीं प्रति वर्षति स्म, तेषां फुटनशीलानां गोलकानां वर्षणेन पलायमानायाः पक्षिण्याः काकलिकायाः आतङ्कस्य च प्रवाहः उत्पन्नः। दुर्भाग्ये शान्तिः कुक्कुटीनां स्त्रीणां च गुणः नास्ति, यावत् सौण्डर्स्-पत्नी स्वस्य कलिलशाकवाटिकायां निन्दाप्रचुरं शब्दकोशस्य अंशान् उच्चारयति स्म यत् नन्कन्फर्मिस्ट्-विवेकेन उच्चारितुं गातुं वा अनुमतम् आसीत्, तावत् वास्को-डा-गामा-पक्षिणी मण्डूक-जलस्य प्रतिध्वनिं कण्ठस्वरस्य क्रेस्सेन्दो-विस्फोटैः जागरयति स्म यत् तस्याः दुःखानां प्रति ध्यानं आकर्षयति स्म। क्रिक्-पत्न्याः दीर्घं कुटुम्बम् आसीत्, अतः स्वस्य लोकस्य दृष्ट्या सा लघुस्वभावं धारयितुं अनुमतिम् प्राप्तवती, यदा तस्याः सर्वत्रगामिनः सन्ततयः नेत्रदृष्टिसाक्षिणः इति प्रमाणेन तां अवगतवत्यः यत् तस्याः पार्श्ववर्तिनी स्वयं विस्मृत्य तस्याः कुक्कुट्याः प्रति प्रस्तरान् प्रक्षेप्तुं प्रवृत्ता—तस्याः श्रेष्ठा कुक्कुटी, ग्रामस्य श्रेष्ठा अण्डदात्री—तस्याः चिन्ताः "ख्रीष्टीयायाः स्त्रियाः अनुचितं" भाषां परिधत्ते स्म—इति सौण्डर्स्-पत्नी अवदत्, यस्यै बहुधा भाषा प्रयुक्ता आसीत्। न च सा, स्वस्य पक्षे, क्रिक्-पत्न्याः आचरणे आश्चर्यं प्राप्तवती यत् सा स्वस्य कुक्कुटीः अन्यस्य उद्यानेषु भ्रमयति स्म, ततः तेषां निन्दां करोति स्म, यतः सा क्रिक्-पत्न्याः विरुद्धं स्मरति स्म—उत्तरा च सौसन्-सौण्डर्स्-स्य अतीतस्य गुप्तघटनानां स्मरणं करोति स्म यत् तस्याः गौरवाय न आसीत्। "स्नेहस्मृतिः, यदा सर्वाणि पदार्थानि विलीयन्ते तदा वयं त्वां प्रति धावामः," इति एप्रिल्-मासस्य अपराह्णस्य मन्दप्रकाशे द्वे स्त्रियौ परस्परं पक्षभित्तेः स्वस्य पक्षात् सम्मुखीभूय स्वस्य पार्श्ववर्तिनः कुटुम्बस्य कलङ्कान् दोषान् च स्मरन्त्यौ सश्वासं स्थितवत्यौ। क्रिक्-पत्न्याः सा पितृव्या या एक्सेटर्-निर्धनालये निर्धना मृता—सर्वे जानन्ति स्म यत् सौण्डर्स्-पत्न्याः मातृपक्षस्य तस्याः मातुलः मद्यपानेन मृतः—ततः क्रिक्-पत्न्याः सा ब्रिस्टल्-नगरस्य सपत्नी! यस्य नाम उच्चारितं तस्य विजयध्वन्या, तस्य अपराधः नूनं कस्यचित् गिर्जाघरात् चोरी करणम् आसीत्, किन्तु उभयोः स्मारकयोः एकस्मिन् एव काले वदन्त्योः तस्य कलङ्कः सौण्डर्स्-पत्न्याः भ्रातुः पत्न्याः मातुः कलङ्कात् विभक्तुं दुष्करम् आसीत्—या राजहन्त्री आसीत् इति, निश्चयेन सा सुजनः न आसीत् इति क्रिक्-पत्नी तां चित्रयति स्म। ततः, संचयमानया अवश्यंभाविन्या दृढविश्वासेन, प्रत्येका योधिनी अन्यां अवदत् यत् सा स्त्री न आसीत्—ततः ते महान् मौनेन निवृत्ते, यत् किमपि उक्तुं शेषं नास्ति इति अनुभवन्त्यौ। चटकाः सेववृक्षेषु कलकलायन्ते स्म, भ्रमराः बर्बेरिस्-झाडीषु गुञ्जन्ति स्म, चन्द्रिका उद्यानखण्डेषु सुखदं तिर्यक् प्रसरति स्म, किन्तु पार्श्ववर्तिकुटुम्बयोः मध्ये घृणायाः अवरोधः उत्पन्नः, व्यापकः स्थायी च।
कुटुम्बयोः पुरुषप्रमुखाः आवश्यकतया कलहं प्रति आकृष्टाः, उभयपक्षस्य बालकाः अन्यपक्षस्य अपवित्रसन्ततेः सह किमपि सम्बन्धं कर्तुं निषिद्धाः। यतः ते विद्यालयं प्रति प्रतिदिनं त्रिमीलपरिमितं पथं गन्तव्यम् आसीत्, इदं असुविधाजनकम् आसीत्, किन्तु एतादृशानि भवितव्यानि। एवं कुटुम्बयोः मध्ये सर्वाः सम्पर्काः विच्छिन्नाः। केवलं मार्जाराः। यावत् सौण्डर्स्-पत्नी तत् खेदयेत्, वार्ता स्थिरं क्रिक्-पुरुषमार्जारं सौण्डर्स्-स्त्रीमार्जार्याः अनेकानां मार्जारशावकानां पिता इति सूचयति स्म। सौण्डर्स्-पत्नी मार्जारशावकान् जलेन मारयति स्म, किन्तु कलङ्कः शेषः आसीत्।
ग्रीष्मः वसन्तं अनुसृत्य, शीतकालः ग्रीष्मं अनुसृत्य, किन्तु वैरं ऋतूनां क्षयात् अधिककालं स्थितवत्। एकदा, नूनं, धर्मस्य आरोग्यप्रदाः प्रभावाः मण्डूक-जलं प्रति पूर्ववत् शान्तिं प्रत्यानेतुं शक्नुवन् इति प्रतीतम् आसीत्; शत्रुकुटुम्बे आत्मप्रकाशकवातावरणे रिवाइवल्-चायस्य पार्श्वे पार्श्वे आसन्, यत्र स्तोत्राणि चायपत्राणां उष्णजलस्य च मिश्रणेन निर्मितेन पेयेन मिश्रितानि आसन्, यत् उत्तरपितरं अनुसरति स्म, यत्र आध्यात्मिकोपदेशः दृढनिर्मितानां पूपकानां अलङ्कारैः संयुक्तः आसीत्—अत्र, उत्सवधर्मस्य परिवेशेन प्रेरिताः, सौण्डर्स्-पत्नी क्रिक्-पत्न्याः प्रति सावधानतया अवदत् यत् सायंकालः सुन्दरः आसीत्। क्रिक्-पत्नी, नवमस्य चायस्य चतुर्थस्य स्तोत्रस्य च प्रभावेन, सुन्दरं भवेत् इति आशां प्रकटयति स्म, किन्तु सौण्डर्स्-पत्युः उद्यानशस्यानां पश्चात्गतिं प्रति एका अशुद्धा उक्तिः वैरं स्वस्य कोणात् पूर्ववत् कटुतया सह प्रस्थापयति स्म। सौण्डर्स्-पत्नी अन्तिमस्य स्तोत्रस्य गाने हर्षेण युक्ता आसीत्, यत् शान्तिं सुखं देवदूतान् स्वर्णकान्तिं च कथयति स्म; किन्तु तस्याः चिन्ताः एक्सेटर्-नगरस्य निर्धनायाः पितृव्यायाः विषये आसन्।
वर्षाणि प्रवहन्ति स्म, एतस्य मार्गनाटकस्य केचन अभिनेतारः अज्ञातं प्रति गतवन्तः; अन्यानि कलिलशाकानि उत्पन्नानि, वृद्धिं प्राप्तानि, स्वमार्गं गतानि, अपराधिनी कुक्कुटी च दीर्घकालात् स्वस्य दुष्कृत्यानि प्रायश्चित्तं कृत्वा बन्स्टेपल्-विपणेः मण्डपस्य छादने बद्धपादा अवर्णनीयशान्त्या सह शयिता।
किन्तु मण्डूक-जलस्य रक्तवैरम् अद्यापि स्थितम् अस्ति।