थियोडोरिक् वोलरः बाल्यात् प्रौढावस्थायाः सीमापर्यन्तं स्नेहशीलया मात्रा पालितः आसीत्, यस्याः प्रमुखं चिन्तनम् आसीत् यत् सः जीवनस्य कठोरसत्येभ्यः रक्षितः भवेत् इति। सा मृता सती थियोडोरिकं एकाकिनं एवं संसारे स्थापितवती यः सत्यः एव आसीत्, तथा च अधिकः कठोरः यः तेन आवश्यकः इति न मन्यते स्म। तस्य स्वभावस्य उपवर्धनस्य च कृते एका सरला रेलयात्रा अपि लघुकष्टैः मनोवैकल्यैः च परिपूर्णा आसीत्, तथा च सः एकस्मिन् सेप्टेम्बरमासस्य प्रातःकाले द्वितीयश्रेणीयाने स्वस्थः भूत्वा उद्विग्नमनस्कः सामान्यमानसिकव्याकुलतां च अनुभवति स्म। सः ग्रामीणविकारगृहे निवसति स्म, यस्य निवासिनः न क्रूराः न वा मद्यपाः आसन्, किन्तु तेषां गृहव्यवस्थायाः निरीक्षणं शिथिलम् आसीत् यत् विपत्तिं आमन्त्रयति स्म। यः अश्वयानः तं स्थानकं नेतुं आसीत् सः कदापि सम्यक् व्यवस्थितः न आसीत्, तथा च तस्य प्रस्थानस्य समये आगते सति यः कर्मचारी तं यानं प्रस्तुतं कर्तुं अर्हति स्म सः कुत्रापि न दृष्टः। अस्मिन् आपत्काले थियोडोरिकः, स्वस्य मौनं किन्तु अतीव तीव्रं वैराग्यं अनुभवन्, स्वयं विकारस्य पुत्र्या सह अश्वस्य योजनायां सहयोगं कर्तुं बद्धः अभवत्, यत् एकस्मिन् अल्पप्रकाशे बहिःगृहे स्थिते अश्वशालायां स्पर्शं कर्तुं आवश्यकम् आसीत्, यः अश्वशालायाः गन्धं वहति स्म—केषुचित् स्थानेषु यत्र मूषकाणां गन्धः आसीत्। मूषकाणां भयेन विना अपि, थियोडोरिकः तान् जीवनस्य कठोरघटनासु गणयति स्म, तथा च मन्यते स्म यत् ईश्वरः, नैतिकसाहसस्य अल्पं व्यायामं कृत्वा, पूर्वमेव एवं ज्ञातवान् स्यात् यत् ते अनावश्यकाः सन्ति, तथा च तान् संचारात् निष्कासितवान् स्यात्। यथा रेलयानं स्थानकात् निर्गच्छति स्म, थियोडोरिकस्य स्नायुकल्पना स्वयं अश्वशालायाः दुर्बलं गन्धं उत्सृजन्तं आरोपयति स्म, तथा च सम्भवतः स्वस्य सामान्यतः सम्यक् संमार्जितवस्त्रेषु मलिनं तृणं वा प्रदर्शयन्तं। सौभाग्येन तस्य यानस्य अन्यः एकः निवासी, तस्य समवयस्का एका महिला, निद्रायै प्रवृत्ता इव प्रतीयते स्म; रेलयानं अन्तिमस्थानकं प्राप्तुं प्रायः एकघण्टापर्यन्तं न स्थगितुं प्रतिबद्धम् आसीत्, तथा च यानं पुरातनप्रकारस्य आसीत्, यत् गलियारेण सह सम्पर्कं न धारयति स्म, अतः थियोडोरिकस्य अर्धनिजतायां अन्ये यात्रिणः आक्रमणं कर्तुं सम्भाविताः न आसन्। तथापि रेलयानं स्वस्य सामान्यगतिं प्राप्तुं प्रायः न अवसीदत् यावत् सः अनिच्छया किन्तु स्पष्टतया ज्ञातवान् यत् सः निद्रालुया महिलया सह एकाकी न आसीत्; सः स्वस्य वस्त्रेषु अपि एकाकी न आसीत्। तस्य शरीरे एकः उष्णः सर्पणगतिः तस्य अप्रियं अतीव विरोधितं च उपस्थितिं, अदृष्टं किन्तु तीव्रं, भटकतां मूषकस्य, प्रकटयति स्म, यः स्पष्टतया अश्वयोजनस्य प्रसंगे स्वस्य वर्तमानं आश्रयं प्रविष्टवान् आसीत्। गुप्ताः पादप्रहाराः कम्पनानि च अत्यन्तं निर्देशिताः चिम्टाः आक्रमकं निष्कासयितुं असफलाः अभवन्, यस्य आदर्शवाक्यं, निश्चयेन, उत्कृष्टतरम् इति प्रतीयते स्म; तथा च वस्त्राणां वैधः निवासी आसनेषु पृष्ठतः शयित्वा द्वैधस्वामित्वस्य अन्तं कर्तुं शीघ्रं एव किञ्चित् उपायं चिन्तयितुं प्रयत्नं करोति स्म। अचिन्त्यम् आसीत् यत् सः सम्पूर्णघण्टापर्यन्तं भ्रमणशीलमूषकाणां रोटनगृहस्य भयानकस्थितौ स्थातुं शक्नुयात् (पूर्वमेव तस्य कल्पना विदेशीयाक्रमणस्य संख्यां द्विगुणितवती आसीत्)। अन्यथा, आंशिकवस्त्रत्यागेन विना तस्य पीडकस्य निवारणं न शक्यते स्म, तथा च महिलायाः समक्षे वस्त्रत्यागः, एतावता प्रशंसनीयप्रयोजनाय अपि, एका कल्पना आसीत् या तस्य कर्णाग्राणि लज्जायाः अधमवर्णेन स्फुरयति स्म। सः कदापि स्वयं न्यूनतमं प्रकटनं अपि सुन्दरलिङ्गस्य समक्षे जालयुक्तमोजसः प्रदर्शयितुं न शक्तवान् आसीत्। तथापि—अस्मिन् प्रकरणे महिला सर्वथा निद्रिता सुरक्षिता च प्रतीयते स्म; मूषकः, अन्यथा, एकं वान्डरयेअरं किञ्चित् तीव्रमिनटेषु निचोडितुं प्रयत्नं करोति स्म इति प्रतीयते स्म। यदि संसारान्तरणस्य सिद्धान्ते किञ्चित् सत्यं अस्ति, तर्हि एषः विशिष्टः मूषकः निश्चयेन पूर्वजन्मनि आल्पाइन्क्लबस्य सदस्यः आसीत्। कदाचित् तस्य उत्साहे सः स्वस्य पादस्थितिं हरति स्म तथा च अर्धाङ्गुलं वा स्खलति स्म; ततः, भयेन, अधिकतया क्रोधेन वा, सः दशति स्म। थियोडोरिकः स्वस्य जीवनस्य अत्यन्तं साहसिकं कार्यं कर्तुं प्रेरितः अभवत्। चुकन्दरस्य वर्णं प्राप्य तथा च स्वस्य निद्रालुसहयात्रिण्याः वेदनापूर्णं निरीक्षणं कुर्वन्, सः शीघ्रं नीरवं च रेलयानस्य आवरणस्य अन्तं यानस्य द्वयोः पार्श्वयोः स्थितेषु रैकेषु सुरक्षितं करोति स्म, येन एकं स्थूलं पटं यानस्य अन्तराले लम्बते स्म। अस्मिन् संकीर्णे वस्त्रालये यं सः आशु निर्मितवान् आसीत्, सः हिंसकवेगेन स्वयं आंशिकतया मूषकं च पूर्णतया ट्वीड् अर्धऊर्णायाः आवरणेभ्यः मुक्तं कर्तुं प्रवृत्तः अभवत्। यथा विमुक्तः मूषकः भूमौ एकं विकटं उत्प्लुत्य गच्छति स्म, तथा च आवरणं स्वस्य द्वयोः अन्तेषु बन्धनं स्खलित्वा हृदयविदारकं ध्वनिं कृत्वा पतति स्म, तथा च प्रायः समकालमेव प्रबुद्धा निद्रालुः स्वस्य नेत्राणि उद्घाटयति स्म। मूषकस्य गतितः अपि अधिकं शीघ्रं गतिं कृत्वा, थियोडोरिकः आवरणे उत्प्लुत्य तस्य विपुलान् पटलान् स्वस्य विमुक्तशरीरस्य चिबुकोपरि उन्नीय यानस्य दूरस्थे कोणे पतति स्म। तस्य ग्रीवायां ललाटे च शिरासु रक्तं धावति स्म तथा च स्पन्दते स्म, यावत् सः मूकः भूत्वा संचाररज्जुः आकृष्यते इति प्रतीक्षते स्म। महिला, तथापि, स्वस्य विचित्रं आच्छादितं सहयात्रिणं प्रति मौनं निरीक्षणं कृत्वा सन्तुष्टा अभवत्। किं तया दृष्टम् आसीत्, थियोडोरिकः स्वयं प्रश्नं करोति स्म, तथा च किमपि तस्य वर्तमानस्थितिं विषये तया चिन्तितव्यम् आसीत्?
"मया शीतं गृहीतम् इति मन्ये," सः निराशं प्रयत्नं करोति स्म।
"निश्चयेन, मां खेदः अस्ति," सा उत्तरं ददाति स्म। "अहं एवं पृच्छितुं इच्छामि स्म यत् भवान् एतत् वातायनं उद्घाटयेत् वा इति।"
"मम मलेरिया इति मन्यते," सः अधिकं कथयति स्म, तस्य दन्ताः स्खलन्तः सन्तः, भयात् यथा तस्य सिद्धान्तं समर्थयितुं इच्छा च।
"मम सामग्रीपेटिकायां किञ्चित् ब्राण्डी अस्ति, यदि भवान् कृपया तां अवतारयेत्," इति तस्य सहयात्री उक्तवती।
"कदापि न—अर्थात्, अहं तस्य कृते किमपि न स्वीकरोमि," इति सः तां निश्चयेन आश्वासयति स्म।
"भवता उष्णप्रदेशेषु गृहीतम् इति मन्यते वा?"
थियोडोरिकः, यस्य उष्णप्रदेशैः सह परिचयः श्रीलङ्कायाः मामातुलात् वार्षिकं चायपेटिकादानेन सीमितः आसीत्, अनुभवति स्म यत् मलेरिया अपि तं त्यजति स्म। किम् एतत् सम्भवम् आसीत्, इति सः चिन्तयति स्म, यत् सः तस्य वास्तविकस्थितिं तस्यै क्रमशः प्रकटयेत्?
"भवती मूषकाणां भयं करोति वा?" इति सः प्रयत्नं करोति स्म, यदि सम्भवं तर्हि अधिकं रक्तवर्णः भूत्वा।
"न, यावत् ते बिशप् हट्टोः इव संख्यायां न आगच्छन्ति। किमर्थं पृच्छति भवान्?"
"मम वस्त्रेषु एकः मूषकः सर्पन् आसीत्," इति थियोडोरिकः एकेन स्वरेण उक्तवान् यः तस्य स्वस्य इव न प्रतीयते स्म। "सः अत्यन्तं असुविधाजनकः परिस्थितिः आसीत्।"
"अवश्यम् आसीत्, यदि भवान् स्वस्य वस्त्राणि अत्यन्तं घनं धारयति," इति सा अवलोकयति स्म; "किन्तु मूषकाः सुखस्य विचित्राः कल्पनाः कुर्वन्ति।"
"भवत्याः निद्राकाले एव तं निष्कासयितुं अवश्यं आसीत्," इति सः अग्रे कथयति स्म; ततः, एकेन गिलेन सह, सः अधिकं कथयति स्म, "तस्य निष्कासनम् एव मां इतः—इत्थं आनीतवत्।"
"निश्चयेन एकस्य लघोः मूषकस्य त्यागः शीतं न आनयेत्," इति सा उद्घोषयति स्म, एकया लघुतया यां थियोडोरिकः घृणितां मन्यते स्म।
स्पष्टतया सा तस्य कष्टस्य किञ्चित् ज्ञातवती आसीत्, तथा च तस्य व्याकुलतायाः आनन्दं लभते स्म। तस्य शरीरे सर्वं रक्तं एकस्मिन् संकेन्द्रिते लज्जावर्णे संगठितं प्रतीयते स्म, तथा च अधमतायाः एका वेदना, असंख्यमूषकाणां अपि अधिका, तस्य आत्मनः उपरि अधः च सर्पति स्म। ततः, यथा चिन्तनं प्रारभते स्म, निर्विण्णतायाः स्थाने केवलं भयं आगच्छति स्म। प्रतिमिनटेन रेलयानं जनाकीर्णं व्यस्तं च अन्तिमस्थानकं प्रति धावति स्म यत्र दर्जनशः उत्सुकाः नेत्राः यानस्य दूरस्थे कोणे स्थिताभ्यां एकाभ्यां स्तब्धाभ्यां नेत्राभ्यां विनिमयिताः भविष्यन्ति। एकः सूक्ष्मः निराशापूर्णः अवसरः आसीत्, यं अग्रिमाः किञ्चित् मिनटाः निर्णेतव्याः आसन्। तस्य सहयात्री आशीर्वादितां निद्रां प्रति पुनः प्रवेष्टुं शक्नुयात्। किन्तु यथा मिनटाः स्पन्दन्ते स्म, सः अवसरः अपगच्छति स्म। थियोडोरिकः यां गुप्तां दृष्टिं तस्याः प्रति कदाचित् चोरयति स्म, सा केवलं एकां अविचलितां जागरूकतां प्रकटयति स्म।
"अधुना निकटं प्राप्तवन्तः इति मन्ये," इति सा तत्कालं अवलोकयति स्म।
थियोडोरिकः पूर्वमेव भीत्या वर्धमानया पुनः पुनः आगच्छन्तं लघूनां कुत्सितानां गृहाणां समूहं दृष्टवान् यः यात्रायाः अन्तं सूचयति स्म। शब्दाः संकेतवत् कृताः। यथा एकः व्याधितः पशुः आवरणं भित्त्वा अन्यत्र क्षणिकसुरक्षायाः आश्रयं प्रति उन्मत्तवत् धावति, तथा सः स्वकं कम्बलं त्यक्त्वा, विशृङ्खलानि वस्त्राणि आत्मनि योजयितुं प्रयत्नं कृतवान्। सः उपनगरीयाणां स्थानकानां गतिं गवाक्षात् पश्यन्, कण्ठे हृदये च घोरं ताडनं अनुभवन्, तथा च तस्मिन् कोणे शीतलं मौनं अनुभवन् यत्र सः दृष्टिं निक्षेप्तुं न शक्तवान्। ततः सः आसने पुनः उपविष्टः, वस्त्रधारी प्रलापवत् च, रेलयानं अन्तिमं मन्दगतिं प्राप्तवत्, तथा च स्त्री उक्तवती।
"किं भवान् अनुग्रहं कुर्यात्," सा पृष्टवती, "यथा मम कृते एकं कुलीम् आनयेत् यः मां एकस्यां गाड्याम् आरोपयेत्? भवतः अस्वस्थतायां भवन्तं क्लेशयितुं लज्जा अस्ति, परं अन्धत्वं रेलस्थानके एकं निरुपायं करोति।"