श्रीमत्याः जल्लत्तायाः युवक-युवतीनां सम्मेलनानि अत्यन्तं निर्वाचितानि आसन्; एतया प्रकारेण लघुतया भवति, यतः तत्र अल्पान् एव आमन्त्रयितुं शक्यते। श्रीमती जल्लत्ता लघुतां न अध्ययति स्म, किन्तु कथंचित् सा सामान्यतया तां प्राप्नोति स्म।
"दश युवत्यः भविष्यन्ति," इति रोलोः चिन्तितम्, सः समारोहं प्रति गच्छन्, "चत्वारः युवकाः च, यदि व्रोत्स्लेयाः स्वस्य चचेरं न आनयिष्यन्ति, यत् स्वर्गः निवारयतु। तत् जैक् मम च त्रयः तेषां विरुद्धं भविष्यति।"
रोलोः व्रोत्स्लेयाणां च भ्रातृभिः सह शिशुकालात् प्रायः अमरं विवादं धारयन्ति स्म। ते केवलं कदाचित् अवकाशेषु मिलन्ति स्म, तथा च सभा सामान्यतया यस्य कस्यचित् दुःखदायिनी भवति स्म यः हस्ते अल्पान् समर्थकान् प्राप्नोति स्म। रोलोः अद्य रात्रौ एकस्य समर्पितस्य स्नायुबद्धस्य समर्थकस्य उपस्थितिं गणयति स्म यः समानं संतुलनं धारयेत्। सः आगच्छन् स्वस्य भाविनः विजयिनः भगिनीं स्वस्य भ्रातुः अनिवार्याभावस्य कृते यजमानीं क्षमां याचमानां श्रुतवान्; क्षणान्तरे सः अवलोकितवान् यत् व्रोत्स्लेयाः स्वस्य चचेरं आनीतवन्तः।
द्वयः त्रयः विरुद्धं रोमाञ्चकरं स्यात् तथा च सम्भवतः अप्रियं; एकः त्रयः विरुद्धं दन्तचिकित्सकस्य भ्रमणस्य समानं मनोरञ्जकं भविष्यति। रोलोः स्वस्य रथं यावत् शीघ्रं शक्यते तावत् आदेशितवान्, तथा च सभां स्मितेन सह सम्मुखीकृतवान् यत् सः उत्तमः कुलीनः गिलोटिनं आरोहन् समये धारयेत् इति कल्पितवान्।
"तव आगमनं अतीव सन्तोषजनकम्," इति ज्येष्ठः व्रोत्स्लेयः हर्षेण उक्तवान्।
"अधुना, यूयं बालकाः क्रीडाः क्रीडितुं इच्छथ, इति मन्ये," इति श्रीमती जल्लत्ता उक्तवती, कार्याणां आरम्भं कर्तुं, तथा च ते अत्यन्तं सुसंस्कृताः आसन् यत् तां प्रतिवक्तुं न शक्नुवन्ति स्म, तेषां क्रीडितुं किम् इति प्रश्नः एव अवशिष्टः।
"अहं एकां श्रेष्ठां क्रीडां जानामि," इति ज्येष्ठः व्रोत्स्लेयः निर्दोषतया उक्तवान्। "युवकाः कक्षात् निर्गच्छन्ति तथा च एकं शब्दं चिन्तयन्ति; ततः पुनः आगच्छन्ति, तथा च युवत्यः तं शब्दं अनुमातुं प्रयतन्ते।"
रोलोः क्रीडां जानाति स्म। सः स्वस्य पक्षः बहुमते आसीत् चेत् स्वयं सूचयेत् स्म।
"एषा अतीव रोमाञ्चकरी न भविष्यति," इति उच्चैः डोलोरेस् स्नीप् उक्तवती यदा युवकाः कक्षात् निर्गच्छन्ति स्म। रोलोः भिन्नं चिन्तितवान्। सः प्रभुं विश्वसिति स्म यत् व्रोत्स्लेयः ग्रन्थिबद्धाः रुमालाः तिरस्कार्याः न सन्ति इति।
शब्द-चयनकर्तारः स्वस्य विचारणाः अवरुद्धाः न भवेयुः इति निश्चितं कर्तुं ग्रन्थालयं स्वयं अवरुद्धवन्तः। प्रभुः सम्यक् निष्पक्षः न आसीत्; ग्रन्थालयस्य भित्तौ एकः श्वान-चाबुकः एकः च व्हेलबोन् अश्व-चाबुकः आसीत्। रोलोः एतादृशानि सूक्ष्माणि आयुधानि त्यक्तुं अपराधिकं उपेक्षणं इति चिन्तितवान्। सः दुष्टानां चयनं प्राप्तवान्, तथा च श्वान-चाबुकं चितवान्; अग्रिमं क्षणं सः चिन्तितवान् यत् सः एतादृशं मूर्खं चयनं कथं कृतवान् इति। ततः ते मन्दं प्रतीक्षमाणाः स्त्रीः प्रति गतवन्तः।
"शब्दः 'उष्ट्रः' इति," इति व्रोत्स्लेयस्य चचेरः भ्रान्त्या उक्तवान्।
"त्वं मूर्खः!" इति युवत्यः चीत्कृतवत्यः, "अस्माभिः शब्दः अनुमातव्यः। अधुना त्वं पुनः गत्वा अन्यं शब्दं चिन्तयितुं प्रयत्नं कर्तव्यः।"
"कदापि न," इति रोलोः उक्तवान्; "अर्थात्, शब्दः वास्तविकः उष्ट्रः न अस्ति; वयं मिथ्या कथयामः। तत् द्रोमेदरि इति कल्पयत!" इति सः अन्येभ्यः कण्ठस्वरेण उक्तवान्।
"अहं तान् 'द्रोमेदरि' इति कथयन्तः श्रुतवान्! अहं श्रुतवान्। त्वं किम् अपि कथयसि, अहं श्रुतवान्," इति अप्रियः डोलोरेस् चीत्कृतवान्। "तस्याः कर्णाः यावत् दीर्घाः स्युः तावत् किम् अपि श्रुतं स्यात्," इति रोलोः क्रूरतया चिन्तितवान्।
"अस्माभिः पुनः गन्तव्यम्, इति मन्ये," इति ज्येष्ठः व्रोत्स्लेयः समर्पणेन उक्तवान्।
सभा पुनः ग्रन्थालयं स्वयं अवरुद्धवती। "अत्र पश्य, अहं पुनः तत् श्वान-चाबुक-कार्यं न करिष्यामि," इति रोलोः प्रतिवादितवान्।
"निश्चयेन न, प्रिय," इति ज्येष्ठः व्रोत्स्लेयः उक्तवान्; "अधुना व्हेलबोन् चाबुकं प्रयत्नं करिष्यामः, तथा च त्वं ज्ञास्यसि यत् किम् अधिकं पीडयति। एतानि वस्तूनि केवलं व्यक्तिगतानुभवेन एव ज्ञातुं शक्यन्ते।"
रोलोः शीघ्रं ज्ञातवान् यत् स्वस्य पूर्वं श्वान-चाबुकस्य चयनं वास्तविकं सुदृढं आसीत्। सभा स्वस्य अधरोष्ठं स्थिरं कर्तुं समयं दत्तवती यावत् ते आवश्यकस्य शब्दस्य चयनं विचारयन्ति स्म। "मस्तङ्गः" न उपयुक्तः आसीत्, यतः अर्धाः युवत्यः तस्य अर्थं न जानन्ति स्म; अन्ते "क्वाग्गा" इति चितवन्तः।
"त्वं अत्र उपविशितुं आगच्छ," इति अन्वेषणसमितिः पुनः आगच्छन्ती उक्तवती; किन्तु रोलोः दृढतया आग्रहितवान् यत् प्रश्नितः व्यक्तिः सर्वदा उत्तिष्ठति। समग्रेण, क्रीडा समाप्ता भवति स्म तथा च भोजनं घोषितं भवति स्म इति सुखदं आसीत्।
श्रीमती जल्लत्ता स्वस्य युवक-अतिथीनां कृते कृपणतां न करोति स्म, किन्तु तस्याः भोजनस्य अधिकं मूल्यवान् स्वादिष्टानि अनावश्यकतया द्विगुणितानि न भवन्ति स्म, तथा च यत् इच्छसि तत् ग्रहीतुं श्रेष्ठं नीतिः आसीत् यावत् तत् अत्र अस्ति। अस्मिन् अवसरे सा चतुर्दश बालकानां मध्ये "परिवर्तितुं" षोडश आडूकानि प्रदत्तवती; वास्तविकतया तस्याः दोषः न आसीत् यत् द्वौ व्रोत्स्लेयौ तस्य चचेरः च दीर्घं अन्नरहितं गमनं प्रति गच्छन्तः प्रत्येकं शान्ततया अतिरिक्तं आडूकं स्वस्य पाकेटे स्थापितवन्तः, किन्तु डोलोरेस् स्थूलः च सुशीलः एग्नेस् ब्लैक् च एकं आडूकं स्वीकर्तुं विशिष्टतया प्रयत्नं कर्तव्यं आसीत्।
"अस्माभिः अर्धं कर्तव्यम्, इति मन्ये," इति डोलोरेस् कटुतया उक्तवती।
किन्तु एग्नेस् प्रथमं स्थूलः आसीत् ततः सुशीलः; ते तस्याः जीवने मार्गदर्शकाः सिद्धान्ताः आसन्। सः डोलोरेस् कृते स्वस्य सहानुभूतौ प्रचुरा आसीत्, किन्तु सः शीघ्रं आडूकं भक्षितवती, व्याख्यातवती यत् तत् विभाजितुं विकृतं करिष्यति; रसः बहिः प्रवहति स्म।
"अधुना यूयं किं कर्तुं इच्छथ?" इति श्रीमती जल्लत्ता विविधतायाः प्रकारेण पृष्टवती। "अहं यं व्यावसायिकं जादूगरं नियुक्तवती आसम् सः अन्तिमक्षणे मां त्यक्तवान्। किम् कोऽपि पठितुं शक्नोति?"
सामान्यं भयं चिह्नानि आसन्। डोलोरेस् "लॉक्स्ले हॉल" इति अल्पतमे प्रोत्साहने पठिति स्म। तस्याः आरम्भिकः पङ्क्तिः, "सहचराः, मां अत्र अल्पं त्यजत," इति तस्याः श्रोतृणां बृहत् भागेन शाब्दिकः आदेशः इति गृहीतः आसीत्। सामान्यं राहत्याः मर्मरः आसीत् यदा रोलोः शीघ्रं उक्तवान् यत् सः किञ्चित् जादूगरस्य कौशलं कर्तुं शक्नोति। सः जीवने कदापि एकं अपि न कृतवान् आसीत्, किन्तु ते द्वे ग्रन्थालयस्य भ्रमणे असामान्यं निर्भयतायाः प्रेरणां दत्तवन्तः।
"त्वं जादूगराः मुद्राः तासाः च लोगानां निर्गच्छन्तः दृष्टवान् असि," इति सः उक्तवान्; "अहं किञ्चित् अधिकं रोचकं वस्तूनि किञ्चित् युष्माकं मध्ये निर्गमयिष्यामि। मूषकाः, उदाहरणार्थम्।"
"मूषकाः न!"
एकः तीव्रः प्रतिवादः उत्थितः, यत् सः पूर्वं कल्पितवान्, तस्य श्रोतृणां बहुमते।
"तर्हि, फलानि।"
संशोधितः प्रस्तावः अनुमोदनेन प्राप्तः। एग्नेस् निश्चयेन प्रसन्ना अभवत्।
अधिकं विलम्बं विना रोलोः स्वस्य त्रयः शत्रून् प्रति सीधं गतवान्, स्वस्य हस्तं क्रमशः तेषां वक्षः-पाकेटेषु प्रवेशितवान्, तथा च त्रीणि आडूकानि उत्पादितवान्। प्रशंसा न आसीत्, किन्तु हस्ततालिकायाः कोऽपि प्रमाणः कलाकारस्य यावत् सन्तोषं न ददाति यावत् मौनं यत् तस्य कौशलं प्रति प्राप्तवान्।
"निश्चयेन, वयं ज्ञातवन्तः आस्म," इति व्रोत्स्लेयस्य चचेरः दुर्बलतया उक्तवान्।
"तत् कृतम्," इति रोलोः स्वयं हसितवान्।
"यदि ते सहयोगिनः आसन् तर्हि ते शपथं कृतवन्तः स्युः यत् ते किम् अपि न जानन्ति इति," इति डोलोरेस् तीक्ष्णया निश्चयेन उक्तवती।
"त्वं अन्यान् कौशलान् जानासि?" इति श्रीमती जल्लत्ता शीघ्रं पृष्टवती।
रोलोः न जानाति स्म। सः संकेतितवान् यत् सः त्रीणि आडूकानि अन्यत् किम् अपि परिवर्तितवान् स्यात्, किन्तु एग्नेस् पूर्वं एकं युवती-भोजनं परिवर्तितवती, अतः तत्र किम् अपि कर्तुं न शक्यते।
"अहं एकां क्रीडां जानामि," इति ज्येष्ठः व्रोत्स्लेयः गुरुतया उक्तवान्, "यत्र युवकाः कक्षात् निर्गच्छन्ति, तथा च इतिहासस्य कस्यचित् पात्रस्य चिन्तयन्ति; ततः पुनः आगच्छन्ति, तथा च तं अभिनयन्ति, तथा च युवत्यः अनुमातुं प्रयतन्ते यत् कः अभिप्रेतः इति।"
"अहं गन्तुं आवश्यकः," इति रोलोः स्वस्य यजमानीं प्रति उक्तवान्।
"त्वस्य रथः अपरं विंशति मिनटानि यावत् न आगच्छिष्यति," इति श्रीमती जल्लत्ता उक्तवती।
"एषा अतीव सुन्दरा सायंकालः अस्ति, अहं गत्वा तं मिलितुं चिन्तयामि।"
"अधुना वर्षा अतीव स्थिरतया भवति। त्वं तां ऐतिहासिकां क्रीडां क्रीडितुं समयं प्राप्नोसि।"
"अस्माभिः डोलोरेस् पठन्ती न श्रुता," इति रोलोः निराशया उक्तवान्; यदा सः उक्तवान् तदा स्वस्य त्रुटिं अवगतवान्। "लॉक्स्ले हॉल" इति विकल्पेन साम्मुख्ये सार्वजनिकं मतं एकमतं ऐतिहासिकां क्रीडां प्रति घोषितवान्।
रोलोः स्वस्य अन्तिमं पत्तं कृतवान्। एकः मन्दः स्वरः यः व्रोत्स्लेयस्य बालकस्य प्रति प्रतीयते स्म, किन्तु सावधानतया एग्नेस् प्रति प्राप्तुं निर्मितः, सः अवलोकितवान्—
"सम्यक्, वयस्य; वयं गत्वा तान् चाकलेटान् समापयिष्यामः यान् ग्रन्थालये त्यक्तवन्तः।"
"अहं मन्ये यत् केवलं न्याय्यं यत् कन्याः स्वकं पालनं गच्छेयुः," इति आग्नेस् उत्साहेन उक्तवती। सा न्याय्यत्वे महती आसीत्।
"निरर्थकम्," इति अन्ये उक्तवन्तः; "अस्माकं बहवः सन्ति।"
"अस्तु, चत्वारः अस्माकं गच्छेम। अहम् एका भविष्यामि।"
ततः आग्नेस् पुस्तकालयं प्रति धावितवती, त्रिभिः अनिच्छुकाभिः कन्याभिः अनुगता।
रोलोः आसने निमग्नः, व्रोत्स्लेयान् प्रति मन्दं मन्दं स्मितवान्, केवलं क्षणिकं दन्तानां प्रदर्शनम्; उद्रः श्वानानां दंष्ट्राभ्यः मुक्तः गभीरं जलाशयं प्रति पलायमानः तादृशं भावानां प्रदर्शनं कृतवान् स्यात्।
पुस्तकालयात् स्थानान्तरणस्य ध्वनिः आगतः। आग्नेस् पौराणिकं चाकलेटान्वेषणे किमपि अवशिष्टं न कृतवती। ततः अधिकं मङ्गलं ध्वनिः आगतः, चक्राणां आर्द्रं कर्करं चर्वयन्तः।
"अतीव रम्यः सायंकालः आसीत्," इति रोलोः स्वस्य गृहस्वामिन्यै उक्तवान्।