सः लघुः प्रस्तरनिर्मितः साधुः पुरातनस्य गिर्जाघरस्य पार्श्वप्रकोष्ठे एकस्मिन् निवृत्तस्थाने स्थितवान्। कः सः आसीत् इति कोऽपि न स्मरति स्म, परं तत् किञ्चित् प्रमाणं सम्मानस्य आसीत्। अन्ततः एवं राक्षसः अवदत्। राक्षसः अतीव सुन्दरः प्रस्तरनिर्मितः विचित्रः आसीत्, सः च लघोः साधोः निकषा विपरीतं भित्तौ स्थिते कोष्ठे निवसति स्म। सः गिर्जाघरस्य कतिपयैः श्रेष्ठैः जनैः सह सम्बद्धः आसीत्, यथा गायनस्थानस्य विचित्राः निर्माणानि, गर्भगृहस्य जालकं, उच्चस्थिताः गार्गलाश्च। सर्वे विचित्राः पशवः मानवाकृतयः च ये काष्ठे प्रस्तरे वा सीसे विस्तृताः आकुटिलिताः च आसन्, ते सर्वे कथञ्चित् तेन सह सम्बद्धाः आसन्; अतः सः गिर्जाघरस्य जगति प्रमाणितं महत्त्वं प्राप्तवान् आसीत्।
लघुः प्रस्तरनिर्मितः साधुः राक्षसश्च अतीव सुखेन सह निवसतः स्म, यद्यपि तौ बहूनि विषयान् भिन्नदृष्टिकोणात् पश्यतः स्म। साधुः पुरातनप्रकारेण परोपकारी आसीत्; सः मन्यते स्म यत् जगत् यथा दृश्यते तत् शोभनम् अस्ति, परं सुधारितं भवितुम् अर्हति। विशेषतः सः गिर्जाघरस्य मूषकान् दयितवान्, ये अतीव दरिद्राः आसन्। राक्षसः तु मन्यते स्म यत् जगत् यथा ज्ञातम् अस्ति तत् निकृष्टम् अस्ति, परं तत् त्यक्तुं श्रेयः। गिर्जाघरस्य मूषकानां कार्यम् आसीत् दरिद्राः भवितुम्।
"तथापि," साधुः अवदत्, "अहं तेषां विषये अतीव खेदं अनुभवामि।"
"निश्चयेन त्वं तथा अनुभवसि," राक्षसः अवदत्; "त्वं तेषां विषये खेदं अनुभवितुं प्रवृत्तः असि। यदि ते दरिद्राः भवितुं त्यजेयुः, तर्हि त्वं स्वकीयाः प्रवृत्तीः पूरयितुं न शक्नोषि। त्वं निष्क्रियः भविष्यसि।"
सः आशां करोति स्म यत् साधुः तं पृच्छेत् यत् निष्क्रियः इति किम्, परं सः प्रस्तरनिर्मितं मौनं स्वीकृतवान्। राक्षसः सम्यक् वदति स्म, परं तथापि सः मन्यते स्म यत् सः शीतकाले आगमनात् पूर्वं गिर्जाघरस्य मूषकान् किमपि कर्तुम् इच्छति स्म; ते अतीव दरिद्राः आसन्।
यदा सः तं विषयं चिन्तयति स्म, तदा किमपि तस्य पादयोः मध्ये धातुनिर्मितं शब्दं कृत्वा पतितं। तत् एकं नूतनं चमकदारं थालरम् आसीत्; गिर्जाघरस्य काकः, यः एतादृशानि वस्तूनि संगृह्णाति स्म, तत् स्वर्णमुद्रां गृहीत्वा तस्य निकषा उपरि स्थितं प्रस्तरनिर्मितं कोष्ठं प्रति उड्डयितवान्, ततः साक्रिस्टीद्वारस्य टक्करध्वनिः तं भीतं कृत्वा तां मुद्रां पातितवान्। बारुदस्य आविष्कारात् परं तस्य कुटुम्बस्य स्नायवः पूर्ववत् न आसन्।
"त्वं किं प्राप्तवान्?" राक्षसः अपृच्छत्।
"एकं रौप्यमुद्रां," साधुः अवदत्। "निश्चयेन," सः अवदत्, "एतत् अतीव सौभाग्यपूर्णम् अस्ति; अधुना अहं गिर्जाघरस्य मूषकान् किमपि कर्तुं शक्नोमि।"
"त्वं कथं तत् करिष्यसि?" राक्षसः अपृच्छत्।
साधुः चिन्तितवान्।
"अहं स्वप्ने तां वर्जेरसीं दर्शयिष्यामि या भुवं सम्मार्जयति। अहं तां कथयिष्यामि यत् सा मम पादयोः मध्ये एकां रौप्यमुद्रां प्राप्स्यति, तां च गृहीत्वा एकं मानं धान्यस्य क्रीत्वा मम मन्दिरे स्थापयिष्यति। यदा सा धनं प्राप्स्यति, तदा सा ज्ञास्यति यत् तत् सत्यं स्वप्नम् आसीत्, तथा च सा मम निर्देशान् अनुसरिष्यति। ततः मूषकाः शीतकाले भोजनं प्राप्स्यन्ति।"
"निश्चयेन त्वं तत् कर्तुं शक्नोषि," राक्षसः अवदत्। "अधुना, अहं केवलं तेषां पश्चात् दर्शनं कर्तुं शक्नोमि ये अजीर्णकारकानि पदार्थानि अधिकं भुक्तवन्तः। मम अवसराः वर्जेरस्या सह सीमिताः भविष्यन्ति। निश्चयेन साधुः भवितुं किञ्चित् लाभः अस्ति।"
एतावता मुद्रा साधोः पादयोः स्थिता आसीत्। सा स्वच्छा चमकदारा च आसीत्, तस्यां निर्वाचकस्य चिह्नं सुन्दरं मुद्रितम् आसीत्। साधुः चिन्तितवान् यत् एतादृशः अवसरः अतीव दुर्लभः आसीत्, अतः तत् शीघ्रं त्यक्तुं न शक्यते। कदाचित् अनियन्त्रितं दानं गिर्जाघरस्य मूषकानां हानिकरं भवेत्। अन्ततः तेषां कार्यम् आसीत् दरिद्राः भवितुम्; राक्षसः एवं अवदत्, तथा च राक्षसः सामान्यतः सम्यक् वदति स्म।
"अहं चिन्तितवान्," सः तं व्यक्तिं प्रति अवदत्, "यत् कदाचित् यदि अहं थालरमूल्यस्य दीपानां स्थापनां मम मन्दिरे कर्तुं आदिशेय्, तर्हि तत् वस्तुतः श्रेयः भवेत्।"
सः बहुधा इच्छति स्म, दृश्यस्य कृते, यत् जनाः कदाचित् मम मन्दिरे दीपान् प्रज्वालयेयुः; परं यतः ते स्मरन्ति स्म यत् सः कः आसीत्, ततः तस्य सम्मानं कर्तुं लाभदायकं न आसीत्।
"दीपाः अधिकं शास्त्रीयाः भविष्यन्ति," राक्षसः अवदत्।
"निश्चयेन अधिकं शास्त्रीयाः," साधुः सहमतवान्, "तथा च मूषकाः दीपानां अवशेषान् खादितुं शक्नुवन्ति; दीपानां अवशेषाः अतीव स्थूलकारकाः भवन्ति।"
राक्षसः अतीव सुसंस्कृतः आसीत्, अतः सः नेत्रसञ्चालनं न अकरोत्; तथा च, प्रस्तरनिर्मितः राक्षसः आसीत्, अतः तत् असम्भवम् आसीत्।
"भोः, यदि तत् न अस्ति, निश्चयेन!" वर्जेरसी प्रातः अवदत्। सा धूलिपूर्णात् निकषात् तां चमकदारां मुद्रां गृहीत्वा स्वस्य मलिनहस्तयोः पुनः पुनः परिवर्तितवती। ततः सा तां मुखे स्थापयित्वा दन्तैः दंशितवती।
"सा तां खादितुं न शक्नोति," साधुः चिन्तितवान्, तां च स्वस्य प्रस्तरनिर्मितेन दृष्टिपातेन स्थिरीकृतवान्।
"भोः," स्त्री अवदत्, किञ्चित् उच्चस्वरे, "कः चिन्तितवान् स्यात्! साधुः अपि!"
ततः सा एकं अकथनीयं कार्यं अकरोत्। सा स्वस्य जेबात् एकं पुरातनं फीतं अन्विष्य, तां मुद्रां अनुप्रस्थं बद्ध्वा, महतीं लूपं कृत्वा, लघोः साधोः कण्ठे आवलम्बयत्।
ततः सा गतवती।
"एकमात्रं सम्भाव्यं व्याख्यानम्," राक्षसः अवदत्, "यत् तत् निकृष्टम् अस्ति।"
"तव पार्श्वस्थः किं भूषणं धारयति?" इति एकः व्याघ्रः अपृच्छत् यः समीपस्थस्य स्तम्भस्य शीर्षे निर्मितः आसीत्।
साधुः लज्जया रोदितुं इच्छति स्म, परं प्रस्तरनिर्मितः आसीत्, अतः सः न शक्नोति स्म।
"एषा मुद्रा—अहम्!—अमूल्यमूल्यस्य," राक्षसः कुशलतया उत्तरं दत्तवान्।
तथा च समाचारः गिर्जाघरस्य सर्वत्र प्रसारितः यत् लघोः प्रस्तरनिर्मितस्य साधोः मन्दिरं अमूल्येन उपहारेण समृद्धं जातम्।
"अन्ततः राक्षसस्य विवेकः भवितुं किमपि अस्ति," साधुः स्वयं प्रति अवदत्।
गिर्जाघरस्य मूषकाः पूर्ववत् दरिद्राः आसन्। परं तेषां कार्यम् एव आसीत्।