॥ ॐ श्री गणपतये नमः ॥

विलुप्तः सञ्जकःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कारागृहस्य पुरोहितः निर्णीतस्य कारागारं प्रविष्टः अन्तिमवारं, यथा सः सान्त्वनं दद्यात्

"एकमेव सान्त्वनं यत् अहं इच्छामि," इति निर्णीतः अवदत्, "तत् अस्ति मम कथां समग्रतया कस्मैचित् कथयितुं यः अल्पं सम्माननीयं श्रवणं दास्यति।"

"अस्माभिः अतिदीर्घं करणीयम्," इति पुरोहितः अवदत्, स्वस्य घटिकां दृष्ट्वा

निर्णीतः कम्पं निगृह्य आरभत

"बहवः जनाः मन्यन्ते यत् अहं स्वस्य हिंसककर्मणां दण्डं प्राप्नोमिवास्तविकतया अहं शिक्षायाः चरित्रस्य विशेषीकरणस्य अभावस्य शिकारः अस्मि।"

"विशेषीकरणस्य अभावः!" इति पुरोहितः अवदत्

"आम्यदि अहं इङ्ग्लेण्डस्य केषाञ्चन पुरुषाणां मध्ये एकः इति प्रसिद्धः अभविष्यं यः बाह्यहेब्रिडीजस्य प्राणिसमूहं जानाति, वा कामोएन्सस्य काव्यस्य श्लोकान् मूलभाषायां पुनरावर्तयितुं शक्नोति, तर्हि अहं स्वस्य पहचानं सिद्धं कर्तुं कठिनतां प्राप्नुवन् अस्मि यदा मम पहचानं जीवनमरणस्य विषयः अभवत्किन्तु मम शिक्षा केवलं मध्यमश्रेणीयाः आसीत्, मम स्वभावः सामान्यप्रकृतेः आसीत् यः विशेषीकरणं वर्जयतिअहं सामान्यतः उद्यानविद्यायां इतिहासे पुरातनचित्रकारेषु अल्पं जानामि, किन्तु अहं त्वां तत्क्षणं वक्तुं शक्नोमि यत् 'स्टेला वान् डेर लूपेन्' इति किम् अस्ति - क्रिसान्थेमम्, वा अमेरिकीयस्वातन्त्र्ययुद्धस्य नायिका, वा रोम्नीकृतं किमपि लूव्रे संग्रहालये।"

पुरोहितः अस्वस्थतया स्वस्य आसने स्थानं परिवर्तितवान्यदा विकल्पाः सूचिताः तदा ते सर्वे भीषणाः सम्भाव्याः प्रतीयन्ते स्म

"अहं प्रेमे पतितवान्, वा मन्ये यत् प्रेमे पतितवान्, स्थानीयचिकित्सकस्य पत्न्या सह," इति निर्णीतः अवदत्। "किमर्थं अहं तथा कृतवान्, जानामि, यतः स्मरामि यत् सा मनसः वा शरीरस्य किमपि विशेषं आकर्षणं धारयति स्मभूतकालीनघटनाः पश्यतः मम मनसि प्रतीयते यत् सा निश्चितं सामान्या आसीत्, किन्तु मन्ये यत् चिकित्सकः तस्यां प्रेमे पतितवान् आसीत्, यत् मनुष्यः कृतवान् तत् मनुष्यः कर्तुं शक्नोतिसा मम दत्तानां आदराणां प्रति प्रसन्ना आसीत्, तावता मन्ये यत् सा मां प्रोत्साहितवती, किन्तु मन्ये यत् सा सत्यतया अनभिज्ञा आसीत् यत् अहं किमपि अधिकं निर्दिष्टवान् अस्मि यत् केवलं सामीप्यस्य अल्पं रुचिम्यदा मृत्युः सम्मुखे भवति तदा मनुष्यः न्याय्यः भवितुम् इच्छति।"

पुरोहितः अनुमोदनं मर्मरितवान्। "यदा चिकित्सकस्य अनुपस्थितौ एकस्मिन् सायंकाले अहं स्वस्य प्रेम इति मन्यमानः आस्मि इति घोषितवान्, तदा सा सत्यतया भीता अभवत्सा मां प्रार्थितवती यत् अहं तस्याः जीवनात् बहिः गच्छेयम्, अहं अन्यथा कर्तुं शक्तवान् अस्मि, यद्यपि मम मनसि अल्पतमः विचारः आसीत् यत् कथं तत् करणीयम्उपन्यासेषु नाटकेषु अहं जानामि यत् एतत् नियमितं घटना आसीत्, यदि भवान् स्त्रियाः भावनाः वा इच्छाः भ्रमितवान् तर्हि भवान् भारतं गत्वा सीमायां कार्याणि कर्तुं स्वाभाविकतया गच्छतिचिकित्सकस्य रथमार्गे अहं अस्थिरः भूत्वा गच्छन् आसम्, मम कार्यपद्धतिः किम् भविष्यति इति अतीव स्पष्टः विचारः आसीत्, किन्तु मम मनसि अस्पष्टः भावः आसीत् यत् अहं शयनात् पूर्वं टाइम्स् एटलस् पश्येयम्तदा, अन्धकारे एकाकिनि राजमार्गे, अहं अकस्मात् मृतशरीरं प्राप्तवान्।"

पुरोहितस्य कथायां रुचिः स्पष्टतया वर्धिता अभवत्

"वस्त्राणि दृष्ट्वा, मृतशरीरं साल्वेशन् आर्मी कप्तानस्य आसीत्कश्चन भीषणः दुर्घटना तं प्रहृतवती इति प्रतीयते स्म, शिरः चूर्णितं क्षतविक्षतं आसीत् यत् मानवसदृशं आसीत्सम्भवतः, अहं मन्ये, मोटरकारदुर्घटना आसीत्; तदा, अकस्मात् अत्यधिकं बलवतीं विचारः आगतः, यत् अत्र असामान्यः अवसरः आसीत् यत् अहं स्वस्य पहचानं हरित्वा चिकित्सकस्य पत्न्याः जीवनात् सदैव बहिः गच्छेयम्दूरस्थदेशेषु गमनस्य कष्टकरं जोखिमपूर्णं यात्रा , किन्तु अज्ञातस्य दुर्घटनायाः शिकारस्य सह वस्त्राणां पहचानस्य विनिमयःअहं कठिनतया मृतशरीरं निर्वस्त्रं कृतवान्, तत् स्वस्य वस्त्रैः नवीनतया आच्छादितवान्यः कश्चन अनिश्चितप्रकाशे मृतस्य साल्वेशन् आर्मी कप्तानस्य सेवां कृतवान् सः कठिनतां प्रशंसितुं शक्नोतिचिकित्सकस्य पत्न्याः पतिगृहात् किमपि निवासं गन्तुं प्रेरयितुं, यत् मम व्ययेन चालितं भविष्यति, इति विचारेण अहं स्वस्य जेबेषु बैंकनोटानां भण्डारं स्थापितवान्, यत् मम तात्कालिकं लौकिकं धनं प्रतिनिधत्ते स्मअतः, यदा अहं नामरहितस्य साल्वेशनिस्टस्य रूपेण जगति चोरित्वा गतवान्, तदा अहं साधनरहितः आसम् यत् नम्रं भूमिकां दीर्घकालं यावत् सहजतया धारयितुं शक्नोति स्मअहं समीपस्थं बाजारनगरं गतवान्, यद्यपि समयः अतीव विलम्बितः आसीत्, किञ्चित् शिलिङ्गानां प्रदर्शनेन मम भोजनं रात्रिनिवासं सस्ते फीहाउसे प्राप्तवान्अग्रिमदिने अहं एकस्मात् लघुनगरात् अन्यस्मिन् लघुनगरे भ्रमणस्य उद्देश्यरहितं मार्गं आरभतअहं पूर्वमेव स्वस्य अकस्मात् विचित्रस्य उपसंहारेन विरक्तः आसम्; किञ्चित् समयान्तरे अहं अधिकं विरक्तः अभवम्स्थानीयसमाचारपत्रस्य विषयसूच्यां अहं स्वस्य हत्यायाः घोषणां पठितवान्, यत् कश्चन अज्ञातः व्यक्तिः कृतवान् इति; त्रासदायां विस्तृतं विवरणं ज्ञातुं पत्रस्य प्रतिलिपिं क्रीत्वा, यत् प्रथमं मम मनसि किञ्चित् निर्दयं हास्यं जनितवान्, अहं अवगतवान् यत् कार्यं संदिग्धपूर्ववृत्तियुक्तस्य भ्रमणशीलस्य साल्वेशनिस्टस्य कृतं इति, यः अपराधस्थलस्य समीपे राजमार्गे लुक्कायमानः दृष्टः आसीत्अहं हास्येन सह आसम्विषयः असुविधाजनकः भवितुं प्रतिज्ञातवान्यत् अहं मोटरकारदुर्घटना इति भ्रमितवान् तत् स्पष्टतया हिंसकप्रहारस्य हत्यायाः विषयः आसीत्, यावत् वास्तविकः अपराधी प्राप्यते तावत् अहं स्वस्य प्रवेशस्य विषये स्पष्टीकरणं दातुं बहु कठिनतां प्राप्नुवन् अस्मिनिश्चयेन अहं स्वस्य पहचानं स्थापयितुं शक्नोमि; किन्तु चिकित्सकस्य पत्न्याः असुविधाजनकं विषये आनयनं विना कथं अहं मृतस्य पुरुषस्य सह वस्त्राणां परिवर्तनस्य यथार्थं कारणं दातुं शक्नोमि? यदा मम मस्तिष्कं तीव्रतया एतस्य समस्यायाः विषये कार्यं करोति स्म, तदा अहं द्वितीयकस्य प्रवृत्तेः अनुसारं कार्यं कृतवान् - अपराधस्थलात् यथा शक्यं दूरं गन्तुं, सर्वथा स्वस्य दोषारोपणयुक्तस्य वेशस्य निवारणं कर्तुम्तत्र अहं कठिनतां प्राप्तवान्अहं द्वे त्रयः वा अस्पष्टवस्त्रविक्रयालयान् प्रयतितवान्, किन्तु मम प्रवेशः सर्वदा स्वामिनः शत्रुतापूर्णं संदेहं जनितवान्, एकेन वा अन्येन बहानेन ते मां सेवितुं वर्जितवन्तः यत् अधुना उत्कटतया इच्छितं वस्त्रपरिवर्तनम्यत् वेशं अहं अचिन्त्यतया धृतवान् तत् निवारयितुं यथा दुर्घटनायाः शर्टस्य - भवान् जानाति, अहं तस्य प्राणिनः नाम विस्मृतवान्।"

"आम्, आम्," इति पुरोहितः शीघ्रं अवदत्। "तव कथां अनुवर्तय।"

"कथंचित्, यावत् तानि समझौतावस्त्राणि त्यक्तुं शक्नोमि, तावत् पुलिसाय आत्मानं समर्पयितुं सुरक्षितं मन्येयत् मां विस्मयापन्नं करोति स्म तत् एतत् आसीत् यत् किमर्थं मां ग्रहीतुं प्रयत्नः कृतः, यतः मम पश्चादनुगमनं कर्तुं सन्देहः नासीत्, यः अविभाज्यच्छायेव मां सर्वत्र अनुगच्छति स्मदृष्टिपाताः, प्रेरणाः, कुज्झटिकाः, एवं उच्चैः उक्ताः वचनानि 'सः एव अस्ति' इति मम प्रत्येकं प्रकटनं अभिवादयन्ति स्म, यत् निकृष्टतमं निर्जनं भोजनालयं यं मया उपभुक्तं तत् शीघ्रं गुप्तं दृष्टिपातानां ग्राहकानां समूहेन परिपूर्णं जातम्अहं राजकीयव्यक्तीनां भावनां सहानुभूतिं कर्तुं आरभे, ये स्वल्पं निजं क्रयणं कर्तुं प्रयत्नं कुर्वन्ति, अप्रतिहतस्य जनस्य अविच्छिन्नस्य परीक्षणस्य अधीनाःएवं , सर्वेण अव्यक्तेन छायानुगमनेन, यत् मम स्नायून् प्रायः उग्रशत्रुतायाः अपेक्षया अधिकं बाधते स्म, मम स्वातन्त्र्ये हस्तक्षेपं कर्तुं कोऽपि प्रयत्नः कृतःपश्चात् अहं कारणं ज्ञातवान्एकान्तमार्गे हत्याकाले समीपस्थे प्रदेशे महत्त्वपूर्णाः रक्तश्वानपरीक्षाः प्रचलन्ति स्म, प्रायः अर्धद्वादश युग्मानि प्रशिक्षितानां प्राणिनां मार्गे स्थापितानि आसन्मम मार्गेअस्माकं सर्वाधिक लोकहितैषिणः लण्डनदैनिकस्य एकः राजकीयः पुरस्कारः प्रदत्तः आसीत् तस्य युग्मस्य स्वामिने यः प्रथमं मां अनुसृत्य ग्रहीतुं शक्नोति, विभिन्नानां प्रतिस्पर्धिनां सम्भावनानां विषये देशे सर्वत्र दांवाधांवः प्रचलितः आसीत्श्वानाः त्रयोदश जनपदेषु दूरं विस्तृताः आसन्, यद्यपि मम स्वस्य गतिविधयः एतावता पुलिसाय जनाय सुविदिताः आसन्, तथापि राष्ट्रस्य क्रीडाप्रवृत्तिः मम अकालिकं ग्रहणं निवारयितुं प्रवृत्ता आसीत्। "श्वानेभ्यः अवसरं दत्त्वा," इति प्रचलितं भावना आसीत्, यदा कदापि कश्चित् महत्त्वाकांक्षी स्थानीयः कान्स्टेबलः मम दीर्घायितं न्यायात् पलायनं समापयितुं इच्छति स्मविजयिना युग्मेन मम अन्तिमं ग्रहणं अतीव नाटकीयं प्रसंगः आसीत्, वस्तुतः, अहं निश्चितः यत् ते मां किमपि अवधानं दत्तवन्तः स्युः यदि अहं तेषां सह वार्तालापं कृतवान् स्याम् तान् स्पृष्टवान् स्याम्, परं घटनायाः कारणात् असाधारणं मात्रायां पक्षपातस्य उत्तेजना उत्पन्नायुग्मस्य स्वामी यः समाप्तौ अग्रिमः आसीत् सः अमेरिकीयः आसीत्, सः प्रतिवादं प्रस्तुतवान् यत् ओटरहाउण्डः विजयिनः युग्मस्य कुटुम्बे षट्सु पीढीषु पूर्वं विवाहितः आसीत्, पुरस्कारः प्रथमाय रक्तश्वानयुग्माय प्रदत्तः आसीत् यः हत्यारं ग्रहीतुं शक्नोति, यः श्वानः /६४ भागं ओटरहाउण्डरक्तं धारयति सः तकनीकीरूपेण रक्तश्वानः इति गण्यतेअहं विस्मृतवान् यत् विषयः अन्ततः कथं निर्णीतः, परं तेन अटलाण्टिकस्य उभयतः पार्श्वयोः अत्यधिकं कटुवादस्य चर्चा उत्पन्नामम स्वस्य विवादे योगदानं एतत् आसीत् यत् अहं सूचितवान् यत् सम्पूर्णः विवादः लक्ष्यात् परं आसीत्, यतः वास्तविकः हत्यारः अद्यापि गृहीतः आसीत्; परं अहं शीघ्रं ज्ञातवान् यत् अस्मिन् विषये जनस्य विशेषज्ञानां मतभेदः नासीत्अहं भयेन मम पहिचानं सिद्धं कर्तुं मम प्रेरणाः स्थापयितुं अप्रियं आवश्यकत्वं इति प्रतीक्षां कृतवान्; अहं शीघ्रं ज्ञातवान् यत् व्यवसायस्य सर्वाधिकं अप्रियं भागः एतत् आसीत् यत् तत् कर्तुं शक्यते स्मयदा अहं दर्पणे क्षीणं पीडितं भावं दृष्टवान् यत् गतानां सप्ताहानां अनुभवैः मम पूर्वं शान्तं मुखं चिह्नितं कृतम् आसीत्, तदा अहं आश्चर्यं अनुभूतवान् यत् मम कतिपयाः मित्राः सम्बन्धिनः मम परिवर्तितं रूपं स्वीकर्तुं इच्छन्ति स्म, तेषां हठात् परं व्यापकं विश्वासं दृढं कृतवन्तः यत् अहं एव मार्गे मृतवान् अस्मिसम्प्रति, अत्यधिकं गम्भीरतरं कर्तुं, वास्तविकं हतस्य पुरुषस्य पितृव्या, अत्यल्पबुद्धेः भीषणा स्त्री, मां स्वस्य भ्रातृपुत्रं इति पहिचानं कृतवती, अधिकारिणां मम दुष्टं यौवनं तस्याः प्रशंसनीयाः परं निष्फलाः प्रयत्नाः विषये भयंकरं वर्णनं प्रदत्तवती यत् मां प्रहृत्य उत्तमं मार्गं प्रति नेतुंअहं विश्वसिमि यत् मां अङ्गुलिचिह्नानां विषये अन्वेष्टुं अपि प्रस्तावः कृतः आसीत्।"

"परं," चाप्लिनः उक्तवान्, "नूनं भवतः शैक्षणिकं प्राप्तिः—"

"एतत् एव निर्णायकं बिन्दुः आसीत्," मृत्युदण्डितः उक्तवान्; "एतत् एव स्थानं आसीत् यत्र मम विशेषीकरणस्य अभावः मम विरुद्धं इतिवत् घातकः आसीत्मृतः सेल्वेशनिस्टः, यस्य पहिचानं मया इतिवत् लघुतया विपत्तिपूर्णं स्वीकृतम् आसीत्, सः सस्तनां आधुनिकशिक्षायाः आवरणं धारयति स्मएतत् सुकरं आसीत् यत् मम ज्ञानं तस्य अपेक्षया सर्वथा अन्यस्मिन् स्तरे आसीत् इति प्रदर्शयितुं, परं मम चिन्तायां अहं परीक्षापरं परीक्षां दुःखेन असफलः अभवम्मया कदापि ज्ञातं लघु फ्रान्सीसीभाषा मां त्यक्तवती; अहं एकं सरलं वाक्यं मालाकारस्य आमलकस्य विषये तस्यां भाषायां अनूदितुं शक्तवान्, यतः अहं आमलकस्य फ्रान्सीसीभाषां विस्मृतवान्।"

चाप्लिनः पुनः अस्वस्थतया स्वस्य आसने सञ्चलितवान्। "ततः," मृत्युदण्डितः पुनः आरभत, "अन्तिमं पराजयः आगतःअस्माकं ग्रामे एकं मितव्ययी लघु वादविवादक्लबः आसीत्, अहं स्मरामि यत् मया वचनं दत्तम् आसीत्, मुख्यतया, अहं मन्ये, चिकित्सकस्य पत्नीं प्रसन्नं कर्तुं प्रभावितुं , बाल्कनसंकटस्य विषये एकं स्केचीसदृशं व्याख्यानं दातुंअहं एकद्वये मानकग्रन्थेभ्यः मम तथ्यानि प्राप्तुं शक्नोमि इति विश्वासं कृतवान् आसीत्, कतिपयानां पत्रिकानां पुरातनसंख्यानां विषयेअभियोजनपक्षः तथ्यस्य सावधानं नोटं कृतवान् आसीत् यत् यं पुरुषं मया स्वीकृतम् आसीत् वास्तविकरूपेण आसीत्सः स्थानीयरूपेण बाल्कनविषयेषु किञ्चित् द्वितीयश्रेण्याः प्राधिकारिणः रूपेण प्रस्तुतः आसीत्, उदासीनविषयेषु प्रश्नानां शृङ्खलायाः मध्ये, परीक्षणवकीलः मां दैवीयसहसा पृष्टवान् यत् किमहं न्यायालयाय नोविबाजारस्य स्थानं वक्तुं शक्नोमिअहं प्रश्नं निर्णायकं मन्ये स्म; किमपि मां सूचितवत् यत् उत्तरं सेंटपीटर्सबर्गः वा बेकरस्ट्रीटः आसीत्अहं सन्दिग्धः अभवम्, तीव्रप्रतीक्षायाः मुखसमुद्रं परितः असहायतया दृष्ट्वा, स्वयं संयमितवान्, बेकरस्ट्रीटः इति चयनं कृतवान्ततः अहं ज्ञातवान् यत् सर्वं नष्टम् आसीत्अभियोजनपक्षः नोविबाजारं मानचित्रस्य स्वस्य अभ्यस्तकोणात् इतिवत् असंस्कृतरूपेण विच्छेदितुं निकटपूर्वस्य विषयेषु मध्यमरूपेण पारङ्गतः व्यक्तिः कदापि शक्तवान् इति प्रदर्शयितुं कठिनम् आसीत्एतत् उत्तरं सेल्वेशनआर्मीकप्तानः सम्भवतः कृतवान् स्यात् अहं तत् कृतवान्सेल्वेशनिस्टस्य अपराधेन सह साक्ष्यस्य परिस्थितिजन्यः सम्बन्धः अत्यधिकं विश्वसनीयः आसीत्, अहं सेल्वेशनिस्टेन सह अविभाज्यरूपेण पहिचानं कृतवान्एवं एतत् घटते यत् दशमिनटेषु अहं स्वस्य हत्यायाः प्रायश्चित्तं कर्तुं मम स्वस्य हत्यायाः, या कदापि घटिता, यस्याः विषये, किमपि स्थितौ, अहं निर्दोषः अस्मि, इति ग्रीवायां लम्बित्वा मृतं भविष्यामि।"


यदा चाप्लिनः स्वस्य कक्षं प्रति पुनः प्रायः पञ्चदशमिनटानां पश्चात् आगच्छत्, तदा काले ध्वजे कारागारस्य मीनारे उड्डयमाने आसीत्भोजनं भोजनकक्षे तस्य प्रतीक्षां कुर्वत् आसीत्, परं सः प्रथमं स्वस्य पुस्तकालयं प्रविष्टवान्, टाइम्स् एटलस् गृहीत्वा बाल्कनप्रायद्वीपस्य मानचित्रं परामृष्टवान्। "एतादृशं किमपि," सः उक्तवान्, ग्रन्थं सहसा समाप्य, "कस्यापि स्यात्।"


Project Gutenberg. 1910CC0/PD. No rights reserved