वनेसा पेनिङ्ग्टनस्य पतिः निर्धनः आसीत्, किञ्चित् अपवादकारणैः सह, तथा च एकः प्रशंसकः यः सुखेन धनिकः आसीत्, किन्तु मर्यादाबुद्ध्या बद्धः आसीत्। तस्य धनं वनेसायाः दृष्टौ स्वागतं कृतवान्, किन्तु तस्य धर्मबुद्धिः तं दूरं गन्तुं तस्याः विस्मरणं कर्तुं वा प्रेरितवती, अथवा अधिकतरं अन्येषां बहूनां कार्याणां मध्ये तस्याः चिन्तनं कर्तुम्। यद्यपि आलारिक् क्लाइड् वनेसां प्रेम करोति स्म, तथा च सः चिन्तयति स्म यत् सः सर्वदा तां प्रेम करिष्यति, तथापि सः क्रमेण अचेतनतया स्वयं अधिक आकर्षक्या प्रेयस्या आकृष्टः अभवत्; सः मन्यते स्म यत् तस्य मनुष्याणां स्थानानां निरन्तरं त्यागः स्वयंप्रेरितः निर्वासनम् आसीत्, किन्तु तस्य हृदयं वनस्य मायायां गृहीतम् आसीत्, तथा च वनं तस्य प्रति दयालुं सुन्दरं च आसीत्। यदा कोऽपि युवा बलवान् च अबद्धः भवति, तदा वनभूमिः अतीव दयालुः सुन्दरः च भवति। तेषां सैन्यस्य साक्ष्यं गृह्यतां ये कदाचित् युवाः अबद्धाः च आसन्, इदानीं च धूलिपात्रेषु स्वानि आत्मानं खादन्ति, यतोहि पूर्वं वनं ज्ञात्वा प्रेम च कृत्वा तस्याः बन्धनात् मुक्ताः भूत्वा पथिषु विचलिताः।
विश्वस्य उच्चवीरान्तरेषु क्लाइड् भ्रमति स्म, मृगयां करोति स्म, स्वप्नं च पश्यति स्म, मृत्युदायकः कृपालुः च यथा कश्चित् हेलासस्य देवः, स्वस्य अश्वैः सेवकैः चतुष्पदैः शिबिरानुगामिभिः सह एकस्मात् निवासस्थानात् अन्यं निवासस्थानं प्रति गच्छन्, वनवासिनां ग्रामवासिनां नोमाडानां च मध्ये स्वागतं अतिथिः, तस्य चतुर्दिक्षु वेगवतां लज्जालूनां पशूनां मित्रं हन्ता च। धूमिलोच्चभूमिसरोवराणां तीरेषु सः वनपक्षिणः अवधीत् ये अर्धपुरातनविश्वं प्रति तस्य समीपं गतवन्तः आसन्; बोखारात् परं सः वनार्याश्वारोहकानां क्रीडां दृष्टवान्; दृष्टवान् च, कस्याञ्चित् मन्दप्रकाशितचायगृहे तेषां सुन्दराणां असभ्याणां नृत्यानां एकं यत् कदापि पूर्णतया विस्मर्तुं न शक्यते; अथवा, टिग्रिसस्य घाटीं प्रति विस्तृतं प्रक्षेपं कृत्वा, तस्य हिमशीतलस्य वेगवतो जलस्य मध्ये स्नातवान् लुठितवान् च। वनेसा, तदानीं, बेस्वाटरस्य पृष्ठगल्यायां साप्ताहिकं धावनसूचीं निर्माति स्म, मूल्यविक्रयेषु उपस्थिता भवति स्म, तथा च, तस्याः अधिकसाहसिकक्षणेषु, व्हाइटिङ्गस्य पाकस्य नवान् उपायान् प्रयत्नं करोति स्म। कदाचित् सः ब्रिजसभाः गच्छति स्म, यत्र, यदि क्रीडा प्रकाशनाय न आसीत्, तथापि कस्यचित् राजकीयसाम्राज्यिकगृहाणां व्यक्तिगतजीवनस्य विषये बहु किञ्चित् ज्ञातवती। वनेसा, किञ्चित् प्रकारेण, सन्तुष्टा आसीत् यत् क्लाइड् उचितं कार्यं कृतवान्। तस्याः प्राकृतिकः आदरस्य प्रवृत्तिः आसीत्, यद्यपि सः अधिकस्मार्टपरिवेशेषु आदरणीया भवितुं इच्छति स्म, यत्र तस्याः उदाहरणं अधिकं हितं करिष्यति स्म। निन्दातीतं भवितुं एकं कार्यम् आसीत्, किन्तु पार्कस्य समीपं भवितुं अधिकं सुखदं भविष्यति स्म।
ततः एकदा तस्याः आदरस्य प्रवृत्तिः क्लाइडस्य च धर्मबुद्धिः अनावश्यकवस्तूनां कूडाकुण्डे निक्षिप्ताः। ते स्वकाले उपयोगिनः अतीव महत्त्वपूर्णाः च आसन्, किन्तु वनेसायाः पत्युः मृत्युना ते तत्कालं महत्त्वहीनाः अभवन्।
परिवर्तितस्थितीनां वार्ता क्लाइडं क्रमेण दृढतया अनुगच्छति स्म एकस्मात् स्थानात् अन्यं स्थानं प्रति, अन्ते च तं ओरेन्बर्गस्य स्तेप्पे कुत्रचित् स्थगितं करोति स्म। सः तस्य भावनानां विश्लेषणं कर्तुं अतीव कठिनं मन्यते स्म वार्तायाः प्राप्तौ। भाग्यैः अप्रत्याशितरूपेण (तथा च किञ्चित् अधिकारपूर्वकं) तस्य मार्गात् एकं बाधां निष्कासितवन्तः। सः मन्यते स्म यत् सः अतीव प्रसन्नः आसीत्, किन्तु सः तस्य उल्लासस्य भावनां विस्मरति स्म यां सः चतुर्मासात् पूर्वं अनुभूतवान् आसीत् यदा सः एकस्य दिवसस्य निष्फलस्य अनुसरणस्य अनन्तरं सौभाग्यशरेण हिमचित्रं व्याघ्रं हतवान् आसीत्। निश्चयेन सः पुनः गच्छेत् वनेसां च तां परिणेतुं प्रार्थयेत्, किन्तु सः एकं शर्तं लागूं कर्तुं निश्चितवान् आसीत्; कदापि सः स्वस्य नूतनप्रेमं त्यक्तुं न इच्छति स्म। वनेसा तेन सह वनं प्रति आगन्तुं सहमता भवितव्या।
तस्याः प्रेमिका तस्य प्रेमिणः पुनरागमनं तस्य प्रस्थानात् अधिकं निर्वेदेन स्वागतं करोति स्म। जॉन् पेनिङ्ग्टनस्य मृत्युना तस्याः विधवा अधिकं संकटपूर्णस्थितौ अवशिष्टा आसीत्, तथा च पार्कः तस्याः नोटपत्रात् अपि दूरं गतवान् आसीत्, यत्र दीर्घकालं यावत् सः आदरोपाधिरूपेण रक्षितः आसीत् तत्त्वे यत् स्थानानि अस्माकं स्थितिं गोपयितुं दीयन्ते। निश्चयेन सः इदानीं पूर्वापेक्षया अधिकं स्वतन्त्रा आसीत्, किन्तु स्वातन्त्र्यं यत् बह्वीनां स्त्रीणां कृते बहु अर्थं वहति, वनेसायाः कृते अल्पं महत्त्वं धारयति स्म, या केवलं स्त्रीरूपेण गण्यते स्म। सः क्लाइडस्य शर्तं स्वीकर्तुं अल्पं विलम्बं करोति स्म, तथा च स्वयं तं प्रति विश्वस्य अन्तं प्रति अनुगन्तुं सज्जा इति घोषयति स्म; यतः विश्वं वर्तुलाकारं आसीत्, सः एकं सन्तुष्टं विचारं पोषयति स्म यत् सामान्यगतिविधौ कोऽपि हाइड् पार्क् कोर्नरस्य समीपे स्वयं कोऽपि कदापि आगच्छेत् यद्यपि कोऽपि कियत् दूरं भ्रमति।
बुडापेस्टस्य पूर्वदिशि तस्याः सन्तुष्टिः क्षरितुं आरभत, तथा च यदा सः स्वस्य पतिं कृष्णसागरं प्रति परिचिततया व्यवहरन्तं दृष्टवती यां सः इङ्ग्लिश् चैनल् प्रति कदापि अङ्गीकर्तुं न शक्तवती आसीत्, तदा तस्याः मनसि शङ्काः समाक्रान्ताः। साहसानि यानि उत्तमजातीयायाः स्त्रियाः कृते मनोरञ्जकं आकर्षकं च दृश्यं प्रस्तुतं करिष्यन्ति स्म, वनेसायाः मनसि केवलं भयं असुखं च उत्पादितवन्ति। मक्षिकाः तां दशन्ति स्म, तथा च सः विश्वसति स्म यत् केवलं नीरसता एव उष्ट्रान् तादृशं कर्तुं निवारयति स्म। क्लाइड् स्वस्य उत्तमं प्रयत्नं करोति स्म, तथा च अतीव उत्तमं प्रयत्नं आसीत्, यत् तेषां दीर्घकालीनमरुभूमिपिकनिकेषु किञ्चित् भोजनस्य आनन्दं संयोजयितुं, किन्तु हिमशीतलं हाइड्सिक् अपि स्वादं हरति स्म यदा त्वं विश्वसिष्यसि यत् धूमिलः पात्रधारकः यः तत् इतिवत् श्रद्धापूर्वकं सेवति स्म, सः केवलं सुवसरं प्रतीक्षते स्म यत् तव कण्ठं छेदयितुम्। क्लाइडस्य कृते युसुफस्य भक्तेः चरित्रं दातुं निरर्थकं आसीत् यत् पाश्चात्यसेवके कदापि दुर्लभं भवति। वनेसा सुशिक्षिता आसीत् यत् सर्वे धूमिलत्वचः जनाः मानवजीवनं बेस्वाटरजनाः गानशिक्षां यथा निर्लज्जतया गृह्णन्ति।
तस्याः क्रोधस्य चिडचिडाहटस्य च वृद्ध्या तथा च पत्युः पत्न्याः च सामान्यरुचेः आधारं प्राप्तुं असमर्थतायाः कारणात् एकः अधिकः विमोहः जातः। वालुकापक्षिणां आचाराः प्रवासाः च, ताताराणां तुर्कमानानां च लोककथाः रीतयः, कसाक् पोनीस्य गुणाः — एते विषयाः वनेसायाः मनसि केवलं नीरसतां जनयन्ति स्म। अन्यतः, क्लाइडः उत्तेजितः न भवति स्म यदा सः ज्ञातवान् यत् स्पेनस्य राणी मौवं द्वेष्टि स्म, अथवा यत् एका राजकीयडचेस्, यस्याः रुचीनां कृते सः कदापि आवश्यकः न भविष्यति स्म, गोमांसओलिव्स् प्रति एकं उग्रं किन्तु पूर्णतया आदरणीयं प्रेमं पोषयति स्म।
वनेसा निष्कर्षं प्राप्तुं आरभत यत् पतिः यः चञ्चलप्रवृत्तिं स्थिरआयेन योजयति स्म, सः मिश्रितं वरदानम् आसीत्। विश्वस्य अन्तं प्रति गन्तुं एकं कार्यम् आसीत्; तत्र स्वयं सुखीं भवितुं अत्यन्तं भिन्नं कार्यम् आसीत्। यदा कोऽपि तम्बूमध्ये आदरणीयतां पालयति स्म, तदा आदरणीयतापि स्वस्य गुणस्य किञ्चित् हानिं करोति स्म।
निर्विण्णा विरक्ता च वनेस्सा नूतनजीवनस्य प्रवाहेण विरक्ता सती विश्रान्तिं प्राप्तुं प्रसन्ना अभवत् यदा विच्छेदः स्वयमेव श्रीमता डोब्रिन्टनरूपेण समुपस्थितः। ते प्रथमं प्राचीनस्य काकेशियननगरस्य प्राचीनालये सम्मिलितवन्तौ। डोब्रिन्टनः सुविस्तृतं ब्रिटिशः आसीत्, सम्भवतः स्वमातुः स्मृतिं प्रति श्रद्धां दर्शयन्, या कथ्यते यत् सा स्वमूलस्य भागं प्राप्तवती आसीत् एकस्याः आङ्ग्लशिक्षिकायाः या लेम्बर्गं प्रति दीर्घकालात् प्राक् गतवती आसीत्। यदि त्वं तं डोब्रिन्स्की इति सम्बोधयेः यदा सः सावधानः नासीत् तर्हि सः सम्भवतः सहजतया प्रतिसादं दद्यात्; निश्चयेन, यत् अन्तः सर्वं शोभयति इति मत्वा, सः कुटुम्बस्य पितृनाम्नि सुकुमारं स्वातन्त्र्यं गृहीतवान्। दृष्ट्वा, श्रीमान् डोब्रिन्टनः पुरुषमानवस्य आकर्षकः नमूना नासीत्, किन्तु वनेस्सायाः दृष्टौ सः सः सभ्यतायाः सूत्रं आसीत् यां क्लाइडः उपेक्षितुं त्यक्तुं च इच्छति स्म। सः "यिप्-आई-एड्डी" इति गातुं शक्नोति स्म तथा च अनेकान् डचेसान् प्रति एवं वदति स्म यथा सः तान् जानाति—स्वस्य अधिकप्रेरितक्षणेषु प्रायः यथा ते तं जानन्ति। सः किञ्चित् अधिकप्रतिष्ठितलण्डनभोजनालयानां पाकशाला-अथवा-तहखानाविभागेषु दोषान् अपि निर्दिशति स्म, उच्चतरसमीक्षायाः एकं प्रकारं यत् वनेस्सा भयाकुलं सादरं च श्रुणोति स्म। तथा च, सर्वोपरि, सः सहानुभूतिं दर्शयति स्म, प्रथमं विवेकपूर्वकं, ततः अधिकस्वातन्त्र्येण, तस्याः क्लाइडस्य निरन्तरचलनशीलप्रवृत्तिषु विरक्तायाः असंतोषं प्रति। तैलकूपसम्बद्धव्यवसायः डोब्रिन्टनं बाकूसमीपं आनीतवान्; प्रशंसनीयस्त्रीश्रोतृसमुदायं प्रति आकर्षणस्य सुखं तं स्वस्य प्रतिगमनपथं विक्षेप्तुं प्रेरितवान् यत् तस्य नूतनपरिचितानां गतिपथेन बहुधा सम्मिलितं भवेत्। यदा क्लाइडः पारसीयाश्वविक्रेतृभिः सह व्यवहरति स्म अथवा वन्यधूसरसूकरान् स्वनिवासेषु अन्विष्यति स्म तथा च मध्यएशियायाः वन्यपक्षिषु स्वटिप्पणीः वर्धयति स्म, तदा डोब्रिन्टनः तया महिलया सह मरुभूमिसम्मानस्य नीतिशास्त्रं विचारयति स्म दृष्टिकोणैः ये दैनन्दिनं सम्मिलितुं प्रवृत्तिं दर्शयन्ति स्म। तथा च एकस्मिन् सायंकाले क्लाइडः एकाकी एव भोजनं कृतवान्, भोजनान्तरेषु वनेस्सायाः दीर्घं पत्रं पठन् यत् तस्याः क्रियां न्याय्यं मन्यते स्म यत् सा अधिकसभ्यदेशान् प्रति अधिकसुखदसहचरेण सह प्रस्थितवती।
वनेस्सायाः निश्चयेन दुर्भाग्यम् आसीत्, या वस्तुतः हृदयतः अत्यन्तं सम्माननीया आसीत्, यत् सा तस्याः प्रेमी च स्वपलायनस्य प्रथमदिवसे कुर्ददस्युहस्तेषु पतितवन्तौ। एकस्मिन् मलिनकुर्दग्रामे एकेन पुरुषेण सह घनिष्ठसाहचर्ये निरुद्धा भवितुं यः केवलं तव पतिः दत्तकग्रहणेन आसीत्, तथा च समस्तयूरोपस्य ध्यानं तव दुर्दशायां आकृष्टं भवितुं, एतत् न्यूनतमं सम्माननीयं वस्तु आसीत् यत् घटितुं शक्नोति स्म। तथा च आन्तरराष्ट्रियजटिलताः आसन्, याः वस्तूनि अधिकं दुष्करं कृतवत्यः। "आङ्ग्लमहिला तस्याः च पतिः, विदेशीयराष्ट्रीयतायाः, कुर्ददस्युभिः धृताः ये मोचनधनं याचन्ते" इति निकटतमस्य कौन्सिलस्य वृत्तान्तः आसीत्। यद्यपि डोब्रिन्टनः हृदयतः ब्रिटिशः आसीत्, तस्य अन्याः भागाः हैब्स्बर्गानां आसन्, तथा च यद्यपि हैब्स्बर्गाः स्वस्य विस्तृतविविधसम्पत्तेः अस्मिन् विशिष्टे एकके प्रति अधिकं गर्वं वा सुखं वा न गृह्णन्ति स्म, तथा च ते तं कस्यचित् रोचकपक्षिणः वा स्तनपायिनः वा शोन्ब्रुन्पार्काय विनिमयं कर्तुं सहर्षं इच्छेयुः, तथापि आन्तरराष्ट्रियगौरवस्य संहिता यत् ते तस्य पुनर्स्थापनाय उचितं चिन्तनं प्रदर्शयेयुः इति आदिशति स्म। तथा च द्वयोः देशयोः विदेशकार्यालयाः स्वस्वविषयानां मोचनाय सामान्यपद्धतीः गृह्णन्ति स्म तदा एका अधिका भीषणा जटिलता उत्पन्ना। क्लाइडः, पलायितानाम् अनुगमनं कुर्वन्, किमपि विशेषेण तान् प्राप्तुं इच्छां विना, किन्तु अस्पष्टं भावं धारयन् यत् तस्य एतत् अपेक्षितं आसीत्, तस्यैव दस्युसमुदायस्य हस्तेषु पतितः। राजनयः, एकस्याः महिलायाः दुर्दशायां स्वस्य उत्तमं कर्तुं इच्छन्, अस्मिन् कार्यस्य विस्तारे चञ्चलतायाः चिह्नानि दर्शयति स्म; यथा डाउनिङ्गस्ट्रीटस्य एकः चपलः युवकः उक्तवान्, "श्रीमत्याः डोब्रिन्टनस्य यः कश्चित् पतिः तं मोचयितुं वयं प्रसन्नाः भवेम, किन्तु अस्मान् ज्ञापयतु यत् तेषां कति सन्ति।" सम्माननीयायाः महिलायाः वनेस्सायाः वस्तुतः भाग्यं नासीत्।
तदानीं बन्दिनां स्थितिः असुविधारहिता नासीत्। यदा क्लाइडः कुर्दप्रमुखेभ्यः स्वस्य पलायितदम्पत्योः सम्बन्धस्य स्वरूपं व्याख्यातवान् ते गम्भीरतया सहानुभूतिं दर्शितवन्तः, किन्तु त्वरितप्रतिशोधस्य कस्यापि विचारं निषेधितवन्तः, यतः हैब्स्बर्गाः निश्चयेन डोब्रिन्टनस्य जीवितस्य तथा च युक्त्युक्तावस्थायाः प्रदानं आग्रहं करिष्यन्ति। ते क्लाइडं प्रति आक्षेपं न कृतवन्तः यत् सः स्वस्य प्रतिद्वन्द्विनं प्रतिसोमवासरं प्रतिगुरुवासरं च अर्धघण्टां यावत् प्रहारं करोतु, किन्तु डोब्रिन्टनः एतत् व्यवस्थां श्रुत्वा एवं म्लानवर्णः अभवत् यत् प्रमुखः एतत् रियायतं निवर्तयितुं बाध्यः अभवत्।
तथा च, पर्वतकुटीरस्य संकीर्णस्थानेषु, असङ्गतत्रयी असह्यघण्टाः मन्दं मन्दं गच्छन्तीः अवलोकयति स्म। डोब्रिन्टनः भयाकुलः आसीत् यत् सः संवादं कर्तुं शक्नोति स्म, वनेस्सा अत्यन्तं लज्जिता आसीत् यत् सा वक्तुं शक्नोति स्म, क्लाइडः च मनोदुःखेन मौनं धारयति स्म। लिम्बर्गस्य लघुः व्यापारी एकवारं हृदयं धृत्वा "यिप्-आई-एड्डी" इति कम्पमानं गानं दत्तवान्, किन्तु यदा सः "गृहं कदापि एतादृशं नासीत्" इति कथनं प्राप्तवान् तदा वनेस्सा अश्रुपूर्णं तं निवर्तयितुं प्रार्थितवती। तथा च मौनं त्रयाणां बन्दिनां प्रति वर्धमाननिरन्तरतया आरोपितं अभवत् ये एवं दुःखदं सहचर्येण एकत्रिताः आसन्; त्रिवारं दिने ते एकस्मिन् समीपं आगच्छन्ति स्म यत् तेषां भोजनं ग्रसितुं शक्नुयुः, मरुभूमिपशवः इव मूकनिलम्बितशत्रुतायां पानकुण्डे सम्मिलिताः, ततः पुनः प्रतीक्षायाः जागरणं पुनः आरभन्ते स्म।
क्लाइडः अन्येभ्यः अधिकं सावधानतया निरीक्षितः नासीत्। "ईर्ष्या तं स्त्रियाः पार्श्वे धारयिष्यति," इति तस्य कुर्दबन्दिनः मेनिरे। ते न जानन्ति स्म यत् तस्य वन्यतरः सत्यतरः प्रेमः ग्रामस्य सीमापर्यन्तं शतस्वरैः तं आह्वयति स्म। तथा च एकस्मिन् सायंकाले, यत् सः यत् ध्यानं प्राप्तुं अधिकारी आसीत् तत् न प्राप्नोति इति ज्ञात्वा, क्लाइडः पर्वतस्य पार्श्वेण सर्पित्वा मध्यएशियायाः वन्यपक्षिषु स्वस्य अध्ययनं पुनः आरभत। शेषौ बन्दिनौ अधिककठोरतया रक्षितौ अभवताम्, किन्तु डोब्रिन्टनः क्लाइडस्य प्रस्थानं प्रति न्यूनतमं खेदं अनुभवति स्म।
राजनयस्य दीर्घः भुजः, अथवा सम्भवतः दीर्घः पुरसः, अन्ततः बन्दिनां मोचनं साधितवान्, किन्तु हैब्स्बर्गाः स्वस्य व्ययस्य पुरस्कारं कदापि अनुभवितुं न शक्तवन्तः। लघोः कृष्णसागरपत्तनस्य घाटे, यत्र मुक्तदम्पती पुनः सभ्यतायाः सम्पर्कं प्राप्तवन्तौ, डोब्रिन्टनः एकेन कुक्कुरेण दष्टः यः उन्मत्तः इति मन्यते स्म, यद्यपि सः केवलं अविवेकी आसीत् इति सम्भवति। पीडितः रेबीजस्य लक्षणानां प्रकटीभवनं प्रतीक्षितुं न इच्छति स्म, किन्तु भयेनैव तत्क्षणं मृतः, तथा च वनेस्सा गृहप्रत्यागमनपथं एकाकिनी एव अगच्छत्, किञ्चित् पुनःस्थापितसम्मानस्य भावं अनुभवन्ती। क्लाइडः, मध्यएशियायाः वन्यपक्षिषु स्वस्य पुस्तकस्य प्रूफानि संशोधयन्, न्यायालयेषु विवाहविच्छेदवादं द्रुतं निर्वाहितुं समयं प्राप्तवान्, तथा च यथाशीघ्रं गोबिमरुभूमेः एकान्तान् प्रति प्रस्थितवान् यत् तस्याः प्रदेशस्य प्राणिसमूहस्य एकस्याः कृतयः सामग्रीं संग्रहीतुं शक्नुयात्। वनेस्सा, सम्भवतः स्वस्य पूर्वस्य व्हाइटिङ्गपाकक्रियासु अन्तरङ्गतायाः गुणेन, पश्चिमाञ्चलक्लबस्य पाकशालास्टाफे एकं स्थानं प्राप्तवती। एतत् उज्ज्वलं नासीत्, किन्तु न्यूनातिन्यूनं पार्कात् द्विमिनटदूरे आसीत्।