पश्चिमान्तस्य विशालस्य नवस्य क्रयविक्रयकेन्द्रस्य उद्घाटनं, विशेषतः स्त्रीणां क्रयविक्रयस्य, चिन्तनं सूचयति, किं स्त्रियः कदापि वस्तुतः क्रीणन्ति? निश्चयेन, एतत् सुप्रमाणितं तथ्यं यत् ताः मधुमक्षिकायाः पुष्पान्वेषणं करोति इव उत्साहेन क्रयविक्रयं कर्तुं गच्छन्ति, परं किं ताः व्यावहारिकार्थे शब्दस्य क्रयविक्रयं कर्तुं शक्नुवन्ति? धनं, समयं, ऊर्जां च प्रदत्त्वा, दृढः क्रयविक्रयव्यवहारः स्वाभाविकरूपेण सामान्यानां गृहस्थानां आवश्यकतानां अविच्छिन्नं पूर्तिं कर्तुं प्रभवेत्, यद्यपि प्रसिद्धं यत् स्त्रीसेविकाः (सर्ववर्गाणां गृहिण्यः च) प्रतिदिनस्य आवश्यकतानां पूर्तिं न कर्तुं प्रायः गौरवं कुर्वन्ति। "वयं गुरुवासरे स्टार्चेना रहिताः भविष्यामः," इति ताः नियतिवादिनः पूर्वाभासेन कथयन्ति, गुरुवासरे च ताः स्टार्चेना रहिताः भवन्ति। ताः स्वस्य पूर्तेः समयं प्रायः मिनटपर्यन्तं पूर्वानुमानं कृतवत्यः, यदि गुरुवासरः प्रारम्भिकं बन्ददिनं भवति तर्हि तासां विजयः पूर्णः भवति। स्टार्चस्य पुनःपूर्त्यर्थं विक्रयार्थं संगृहीतं क्रयस्थानं सम्भवतः तासां द्वारे एव स्थितं भवति, परं स्त्रीमनः एतादृशं स्पष्टं स्रोतं त्यक्तवान्। "वयं तत्र व्यवहारं न कुर्मः" इति तत् तत्क्षणात् मानवसेवायाः परे स्थापयति। एतत् अपि उल्लेखनीयं यत्, यथा गोष्पदं कुर्वन् कुक्कुरः स्वस्य समीपस्थानां पशुसमूहानां उपद्रवं कदापि न करोति, तथा स्त्री स्वस्य समीपस्थानां क्रयस्थानानां सह व्यवहारं कदापि न करोति। पूर्तेः स्रोतः यावत् दूरं भवति तावत् वस्तुनः अभावे धावितुं निश्चयः दृढः भवति। आर्कः सम्भवतः स्वस्य अन्तिमं बन्धनस्थानं त्यक्त्वा पञ्चमिनटानन्तरं काचित् स्त्रीस्वरः पक्षिबीजस्य अभावं प्रसन्नतया अभिलिखति। किञ्चित् दिनानि पूर्वं मम द्वे स्त्रीपरिचिते किञ्चित् मानसिकं अस्वस्थतां स्वीकुर्वन्त्यौ यत् मित्रं मध्याह्नभोजनसमयात् पूर्वं आगतवती, तां च ताः स्वस्य भोजनं सहभागितुं न आमन्त्रितवत्यौ, यतः (यथोचितं गर्वं सह) "गृहे किमपि नासीत्।" अहं ताभ्यां सूचितवान् यत् ते प्रावधानक्रयस्थानैः परिपूर्णायां वीथ्यां निवसन्ति, यत् पञ्चमिनटात् अल्पे समये एव सुख्यातं मध्याह्नभोजनं संगठितुं सुलभं भविष्यति। "तत्," इति ते मृदुगर्वेण अवदत्, "अस्माकं मनसि न आगतं," इति च अहं अनुभूतवान् यत् अहं किञ्चित् अश्लीलं सूचितवान्।
परं स्वस्य साहित्यिकानां आवश्यकतानां पूर्त्यर्थं स्त्रियाः क्रयक्षमता सर्वथा विफलीभवति। यदि भवान् कदाचित् पुस्तकं प्रकाशितवान् यत् किञ्चित् सफलतां प्राप्तवती, तर्हि भवान् निश्चयेन कस्याश्चित् स्त्रियाः पत्रं प्राप्स्यति यां भवान् प्रणमितुं अपि न जानाति, यत् "तत् कथं प्राप्तुं शक्यते" इति पृच्छति। सा पुस्तकस्य नाम, तस्य लेखकं, तत् च कः प्रकाशितवान् इति जानाति, परं तस्य साक्षात् सम्पर्कं कथं प्राप्तुं शक्यते इति तस्याः कृते अद्यापि अनिर्णीतं समस्या अस्ति। भवान् पुनः लिखति यत् लौहकारं या धान्यविक्रेतारं प्रति गन्तुं केवलं विलम्बं निराशां च आनयति, पुस्तकविक्रेतारं प्रति आवेदनं कर्तुं सूचयति यत् भवतः मनसि आशावादी वस्तु अस्ति। किञ्चित् दिनानन्तरं सा पुनः लिखति: "सर्वं सम्यक् अस्ति; अहं तत् भवतः पितृव्यात् ऋणं स्वीकृतवती।" अत्र, निश्चयेन, अस्माकं पारक्रयकर्तुः उदाहरणं अस्ति, यः श्रेष्ठं मार्गं ज्ञातवान्, परं एतादृशाः उपायाः बन्दाः सन्ति चेत् अपि असहायता विद्यते। काचित् स्त्री या पश्चिमान्ते निवसति सा अहं प्रति स्वस्य पश्चिमहाइलैण्डटेरियरेषु रुचिं, तेषां प्रजातिं विषये अधिकं ज्ञातुं इच्छां च व्यक्तं करोति, अतः किञ्चित् दिनानन्तरं, यदा अहं अस्माकं सुप्रसिद्धस्य बाह्यजीवनसाप्ताहिकस्य वर्तमानांके तस्य विषये विस्तृतं लेखं दृष्टवान्, तदा अहं तस्यां संख्या तिथिं सह तत् तथ्यं पत्रे उल्लिखितवान्। "अहं पत्रिकां प्राप्तुं न शक्नोमि," इति तस्याः दूरभाषप्रतिसादः आसीत्। च सा न शक्नोति स्म। सा नगरे निवसति यत्र समाचारविक्रेतारः सहस्रसंख्यकाः सन्ति इति मया अनुमीयते, सा च स्वस्य दैनिकक्रयभ्रमणेषु दशाधिकानां तादृशानां क्रयस्थानानां समीपं गतवती, परं तस्याः दृष्टिकोणात् पश्चिमहाइलैण्डटेरियरेषु लेखः पूर्वतिब्बतस्य कस्यचित् बौद्धमठस्य संगृहीतस्य मिसाले लिखितः इव आसीत्।
पुरुषस्य क्रयकर्तुः निर्दयः प्रत्यक्षता स्त्रीदर्शकेषु किञ्चित् युद्धप्रियं उपहासं जनयति। मार्जारः यः एकं श्रूमाउसं दीर्घस्य ग्रीष्मस्य अपराह्नस्य अधिकांशं भागं व्याप्य, ततः सम्भवतः तं हरति, निश्चयेन तस्य तिरस्कारं अनुभवति यः टेरियरः स्वस्य मूषकं दशसैकण्डेषु तीव्रजीवने संक्षिप्तं करोति। अहं किञ्चित् अपराह्नेषु क्रयसूचीं समापयन् आसम् यदा मया काचित् स्त्री परिचिता आविष्कृता, यां त्रिंशत् वर्षेभ्यः पूर्वं तस्याः धर्मपितृभ्यः प्रदत्तं नेतृत्वं त्यक्त्वा, वयं आगाथा इति वक्ष्यामः।
"भवान् निश्चयेन अत्र ब्लॉटिंगपेपरं क्रीणाति?" इति सा उत्तेजितं कण्ठस्वरेण उक्तवती, सा च तथा प्रामाणिकरूपेण चिन्तिता आसीत् यत् अहं स्वस्य हस्तं स्थगितवान्।
"अहं भवन्तं विन्क्स् एण्ड पिन्क्स् प्रति नेतुं ददामि," इति सा अस्माभिः भवनात् बहिः गतानन्तरं अवदत्: "तेषां ब्लॉटिंगपेपरस्य एतादृशाः मनोहराः छायाः सन्ति—मुक्ताफलं, हेलियोट्रोपं, मोमी, चूर्णितं च—"
"परं अहं सामान्यं श्वेतं ब्लॉटिंगपेपरं इच्छामि," इति अहं अवदम्।
"किमपि न, ते मां विन्क्स् एण्ड पिन्क्स् इति जानन्ति," इति सा असंगतरूपेण प्रत्युत्तरं दत्तवती। आगाथा स्पष्टतया एतत् विचारं धारयति यत् ब्लॉटिंगपेपरः केवलं सुप्रसिद्धप्रतिष्ठितानां व्यक्तीनां कृते लघुमात्रायां विक्रीयते, ये तस्याः उपयोगं खतरनाके या अनुचिते उपयोगे न कर्तुं विश्वसनीयाः सन्ति। सा द्विशतपदानि चलित्वा अनुभूतवती यत् तस्याः चायाः तात्कालिकं महत्त्वं मम ब्लॉटिंगपेपरात् अधिकं आसीत्।
"भवान् ब्लॉटिंगपेपरं किमर्थं इच्छति?" इति सा अकस्मात् पृष्टवती। अहं धैर्येण व्याख्यातवान्।
"अहं तस्य उपयोगं स्याहीस्य आर्द्रपाण्डुलिपेः लेखनं धूसरं न कृत्वा शोषयितुं करोमि। सम्भवतः द्वितीयशताब्द्याः ईसापूर्वस्य चीनी आविष्कारः, परं अहं निश्चितः न अस्मि। तस्य अन्यः उपयोगः यः अहं चिन्तयितुं शक्नोमि सः तत् गोलकं कर्तुं मार्जारशावकस्य क्रीडनार्थं।"
"परं भवतः मार्जारशावकः नास्ति," इति आगाथा अवदत्, स्त्रीणां इच्छया यत् सर्वसत्यं बहुधा व्यक्तं कर्तुं।
"कश्चित् आगन्तुकः कदापि आगच्छेत्," इति अहं प्रत्युत्तरं दत्तवान्।
यद्यपि, अहं ब्लॉटिंगपेपरं न प्राप्तवान्।