ललितकलानां मन्त्री (यस्य विभागे नूतनः निर्वाचन-यान्त्रिकी उपविभागः सम्प्रति सम्मिलितः आसीत्) महामात्यं प्रति व्यावसायिकं भ्रमणं कृतवान्। पूर्वस्य शिष्टाचारानुसारं तौ किञ्चित्कालं निरपेक्षविषयेषु संवादं कृतवन्तौ। मन्त्री स्वकीयं मैराथन-धावनस्य सन्दर्भं कर्तुं कालातीतं स्वयं नियन्त्रितवान्, स्मरन् यत् महामात्यः पारसी-पितामहीं धारयति स्म, अतः मैराथनस्य किञ्चित् सन्दर्भः अशिष्टः इति मन्यते स्म। तत्क्षणात् मन्त्री स्वकीयस्य साक्षात्कारस्य विषयं प्रस्तुतवान्।
"नूतनसंविधानानुसारं किं स्त्रियः मताधिकारं प्राप्स्यन्ति?" इति सः अकस्मात् पृष्टवान्।
"मताधिकारं? स्त्रियः?" इति महामात्यः आश्चर्येण उक्तवान्। "प्रिय पाशा, नूतनप्रस्थानं यावत् असमीचीनस्य गन्धं धारयति; तर्हि तत् सर्वथा हास्यास्पदं कर्तुं न प्रयत्नामहे। स्त्रियः न आत्मानं धारयन्ति, न बुद्धिम्; किमर्थं ताः मताधिकारं प्राप्स्यन्ति?"
"अहं जानामि यत् इदम् असमीचीनं प्रतीयते," इति मन्त्री उक्तवान्, "परं पश्चिमे ते गम्भीरतया एतस्य विचारं कुर्वन्ति।"
"तर्हि तेषां गम्भीरतायाः सामग्री मया अनुमानितात् अधिका अस्ति। गम्भीरतां रक्षितुं विशिष्टप्रयासस्य जीवनानन्तरम् अपि अहं स्मितस्य प्रवृत्तिं निग्रहितुं शक्नोमि। किमर्थं, अस्माकं स्त्रियः बहुधा पठितुं लिखितुं वा न जानन्ति। कथं ताः मतदानस्य क्रियां सम्पादयेयुः?"
"ताः उम्मेदवाराणां नामानि दर्शयितुं शक्याः, यत्र च ताः स्वकीयं चिह्नं कर्तुं शक्याः।"
"क्षम्यताम्?" इति महामात्यः अवरुद्धवान्।
"तासां अर्धचन्द्रम्, अहं सुधारितवान्," इति मन्त्री उक्तवान्। "तत् युवतुर्कीय-दलस्य रुचिं प्रति भवेत्," इति सः अधिकृतवान्।
"अहो, शोभनम्," इति महामात्यः उक्तवान्, "यदि वयं एतत् कर्तुं प्रवृत्ताः, तर्हि सम्पूर्णं —-" इति सः अशुद्धप्राणिनः नाम उच्चारयन् अवरुद्धवान्, "सम्पूर्णं उष्ट्रं गच्छामः। अहं आदेशं प्रेषयिष्यामि यत् स्त्रियः मताधिकारं प्राप्स्यन्ति।"
लाकौमिस्तान-विभागे मतदानं समाप्तिं प्रति गच्छति स्म। युवतुर्कीय-दलस्य उम्मेदवारः त्रिशतात् चतुश्शतात् वा मतैः अग्रगतः इति ज्ञातः आसीत्, सः स्वकीयं भाषणं प्रारम्भं कृतवान्, निर्वाचकानां प्रति कृतज्ञतां प्रकटयन्। तस्य विजयः प्रायः निश्चितः आसीत्, यतः सः पश्चिमस्य सर्वानुमत-निर्वाचन-यन्त्राणां प्रवर्तनं कृतवान् आसीत्। सः मोटरकाराणाम् अपि उपयोगं कृतवान् आसीत्। तस्य समर्थकाः अल्पाः एव तेषां वाहनेषु मतदानं कर्तुं गतवन्तः, परं तस्य चालकानां बुद्धिमत् चालनस्य कृते तस्य प्रतिद्वन्द्विनः बहवः स्वकीयाः समाधिं प्रति वा स्थानीयाः चिकित्सालयान् प्रति वा गतवन्तः, अन्यथा मतदानात् विरताः। ततः किञ्चित् अप्रत्याशितं घटितम्। प्रतिद्वन्द्वी उम्मेदवारः आलिः आशीर्वादितः स्वकीयैः पत्नीभिः स्त्रीजनैः च सह प्रस्थानं कृतवान्, येषां संख्या स्थूलतः षट्शताः आसीत्। आलिः निर्वाचन-साहित्ये अल्पं प्रयासं कृतवान् आसीत्, परं श्रुतम् आसीत् यत् तस्य प्रतिद्वन्द्विनः प्रति प्रत्येकं मतं बोस्फोरस्-प्रति अन्यं बोरं क्षिप्तं इति। युवतुर्कीय-उम्मेदवारः, यः पश्चिमस्य एकपत्नी-कस्य च अल्पमात्र-उपपत्नी-कस्य रीतिं अनुसृतवान् आसीत्, निरुपायः स्थितवान् यावत् तस्य प्रतिद्वन्द्विनः मतसंख्या विजयिनः बहुमतं प्रति वर्धिता।
"क्रिस्टाबेल कोलम्बस्!" इति सः आह्वानं कृतवान्, विशिष्टस्य अन्वेषकस्य नाम्नि किञ्चित् भ्रमेण; "कः एतत् चिन्तितवान्?"
"विचित्रम्," इति आलिः चिन्तितवान्, "यः गोपनीयमतदानस्य विषये इतिवत् प्रलपति सः आवृतमतदानस्य विषयं उपेक्षितवान्।"
च, स्वकीयैः निर्वाचकैः सह गृहं प्रति गच्छन् सः स्वकीये श्मश्रुणि पारसीयस्य पाषण्डकवेः विषये एकां प्रतिभां मर्मरितवान्:
"एकः, उपमाभिः समृद्धः, स्वकीयं कारणं प्रस्तौति
तीक्ष्णशब्दैः, काबुल-खड्गैः इव; अहं च, यः अस्मिन् दुःखदे खेले तं पराजयामि, कदापि किमपि समृद्धः न आसम् —- पत्नीभिः।"