"नगरोद्यानानि मां प्रति मा कथयतु," इति एलिनोर् राप्स्ले उक्तवती; "यत् अर्थात् एकं घण्टां वा तावत् कालं मां शृण्वन्तु यावत् अहं अन्यत् किमपि न कथयामि। 'यत् सुन्दरं परिमाणं भवतः उद्यानं अस्ति,' इति जनाः अस्मान् प्रति उक्तवन्तः यदा प्रथमं वयं अत्र आगतवन्तः। यत् ते कथयितुम् इच्छन्ति स्म इति अहं मन्ये यत् सुन्दरं परिमाणं उद्यानस्य स्थानं अस्माकं प्राप्तम् अस्ति। यथार्थतः, परिमाणं सर्वं तस्य विरुद्धं अस्ति; तत् अत्यधिकं विशालं यत् तत् पूर्णतः उपेक्षितुं न शक्यते यथा अङ्गणं, तथा तत् अत्यल्पं यत् जिराफान् तत्र रक्षितुं न शक्यते। भवन्तः पश्यन्तु, यदि वयं जिराफान् वा हरिणान् वा अन्यान् चरन्तः प्राणिनः तत्र रक्षितुं शक्नुमः तर्हि वयं सामान्यतः वनस्पतिहीनतां उद्यानस्य प्राणिसङ्घस्य सन्दर्भेन व्याख्यातुं शक्नुमः: 'वापिटि च डार्विन् ट्यूलिपानि च न शक्यन्ते, अतः वयं गतवर्षे कानिचित् बल्बानि न स्थापितवन्तः।' यथास्थितौ, वापिटि न प्राप्तम्, डार्विन् ट्यूलिपानि च तथ्यं न सहन्ते यत् अधिकांशाः पार्षद्याः पशवः ट्यूलिपशय्यायाः मध्ये संसदं आयोजयन्ति; यत् दुर्बलं दृश्यं पट्टं यत् वयं गेरानियम् स्पिरेया च पर्यायेण सीमां भवितुम् इच्छामः तत् पार्षद्याः पशवः विभाजनलॉबीरूपेण उपयुक्तवन्तः। स्नैप् विभाजनानि अतीव बहुधा अभवन्, गेरानियमपुष्पाणां तुलनायां अधिकं बहुधा। सामान्याः पार्षद्याः पशवः मम उद्याने न सन्ति इति मम आक्षेपः नास्ति, किन्तु मम उद्याने शाकाहारिणां पार्षद्याः पशूनां संसदं अस्ति इति मम आक्षेपः अस्ति; ते शाकाहारिणः एव भवितुमर्हन्ति, प्रिये, यतः यानि अपि विनाशानि ते मधुरमटराणां अङ्कुरेषु करिष्यन्ति, ते स्पारोवान् स्पृशन्ति इति न प्रतीयते; शनिवासरे उद्याने प्रौढाः स्पारोवाः सन्ति यथा सोमवासरे आसन्, नवोद्गतानां योगेन। स्पारोवाः प्रोविडेन्स् च मध्ये अनादिकालात् अविभाज्यं मतभेदं अस्ति यत् क्रोकसः मूलैः भूमौ उत्तिष्ठन् शोभते वा नम्रं स्थित्वा तस्य काण्डं सुव्यवस्थितं छिन्नं शोभते इति; स्पारोवाः सदैव अन्तिमं वचनं कुर्वन्ति, अस्माकं उद्याने तु ते एवं कुर्वन्ति। मम अनुमानं यत् प्रोविडेन्स् मूलतः संशोधनविधेयकं आनेतुम् इच्छति स्म, यत् किमपि इति उच्यते, यत् कम्पनशीलः स्पारोवः वा अधिकं अविनाश्यः क्रोकसः इति प्रदातुम्। अस्माकं उद्यानस्य एकं सान्त्वनाप्रदं बिन्दुः यत् तत् ड्राइङ्गरूमात् वा धूम्रपानगृहात् दृश्यते न इति, अतः यदि जनाः अस्माभिः सह भोजनं वा मध्याह्नभोजनं कुर्वन्ति तर्हि ते भूमेः नग्नतां न पश्यन्ति। तस्मात् एव अहं ग्वेण्डा पोटिङ्ग्डन् प्रति अतीव क्रुद्धा अस्मि, या प्रायः स्वयम् मम उपरि बुधवासरे मध्याह्नभोजनार्थं आगच्छति; सा मां श्रुतवती यत् अहं पॉल्कोट् कन्यां मध्याह्नभोजनं ददामि यदि सा तस्मिन् दिने क्रयणार्थं उपरि आगच्छति, तथा च सा अपि आगन्तुम् इच्छति इति पृष्टवती। सा केवलं मम विशीर्णं पुष्पहीनं सीमां दृष्ट्वा आनन्दितुं तथा स्वस्य घृणितं अतिविकसितं उद्यानं प्रशंसितुं आगच्छति। मम कर्णे यत् तत् पार्षद्याः ईर्ष्यास्पदं अस्ति इति कथनं मम क्लान्तिजनकं अस्ति; तत् तस्याः अन्यत् सर्वं यत् तस्याः अस्ति—तस्याः यानं, तस्याः भोजनसभाः, तस्याः शिरोवेदनाः अपि, ते सर्वे उत्तमाः; अन्यः कश्चित् तादृशं किमपि न प्राप्तवान्। तस्याः ज्येष्ठः शिशुः दृढीकृतः इति तस्याः वर्णनानुसारं तत् एतावत् संवेदनशीलं घटना आसीत् यत् लोकसभायां तस्याः विषये प्रश्नाः पृष्टाः इति प्रतीक्षा आसीत्, तथा च सा इदानीं मम कतिपयान् दीनान् पैन्सीपुष्पाण् मधुरमटरसीमायाः छिद्राणि च दृष्ट्वा स्वस्य गुलाबोद्यानस्य दुर्लभान् विशालान् पुष्पान् विस्तृतं वर्णयितुं आगच्छति।"
"प्रिये एलिनोर्," इति बैरोनेस् उक्तवती, "त्वं स्वस्य सर्वं हृदयदाहं बहून् उद्यानपालकस्य बिलान् स्पारोवचिन्ताः च त्यक्त्वा केवलं ओ.ओ.एस्.ए. इति वार्षिकं सदस्यतां दत्त्वा रक्षितुं शक्नोषि।"
"तत् न श्रुतम्," इति एलिनोर् उक्तवती; "किम् अस्ति तत्?"
"अनियमित-निर्जलस्थल-प्रदायक-संघः," इति बैरोनेस् उक्तवती; "तत् तव समानानां केसानां समाधानार्थं अस्ति, ये पृष्ठाङ्गानि उद्यानकार्यार्थं न उपयुक्तानि, किन्तु निर्दिष्टान्तराले अलङ्कारिकं दृश्यपृष्ठभूमिं प्रस्फुटितुं अपेक्षन्ते, यदा मध्याह्नभोजनं वा रात्रिभोजनं चिन्त्यते। यथा, यदि तव जनाः मध्याह्नभोजनार्थं एकत्रिंशत् घण्टायां आगच्छन्ति; तर्हि त्वं संघं प्रति दश घण्टायां तस्मिन् एव प्रातः आह्वानं कुर्वन्ति, 'मध्याह्नभोजनोद्यानम्' इति कथयन्ति। तत् एव तव समस्या। द्वादश पञ्चचत्वारिंशत् घण्टायां तव अङ्गणं मृदुलं तृणं आच्छादितं भवति, लिलाक् वा रक्तमे वा यत् किमपि ऋतौ अस्ति तत् पृष्ठभूमौ, एकद्वयं चेरीवृक्षं पुष्पितं, घनपुष्पिताः रोडोडेन्ड्रान् च विषमकोणान् पूरयन्ति; अग्रभागे तव कार्नेशन् वा शर्ली पोप्पी वा व्याघ्रलिली पूर्णपुष्पिताः भवन्ति। मध्याह्नभोजनं समाप्तं तव अतिथिः गतः चेत् उद्यानं अपि गच्छति, तथा च ख्रिस्तजगति सर्वे पार्षद्याः पशवः तव अङ्गणे सभां कुर्वन्तु तव चिन्ता न भवति। यदि तव बिशपः वा पुरातत्त्वविद् वा तादृशः कश्चित् मध्याह्नभोजनार्थं आगच्छति तर्हि त्वं तत् तथ्यं उद्यानस्य आदेशं ददाति समये उल्लेखयन्ति, तथा च तव पुरातनकालीनं उद्यानं प्राप्नोषि, छिन्नं यूहेज् सूर्यघटी च, होलीहॉक् च, सम्भवतः शहतूतवृक्षं च, स्वीटविलियम् कैन्टरबरीबेल् च सीमाः, पुरातनं मधुमक्षिकाकोषं वा द्वयं कोणे स्थापितं। ते सामान्याः प्रदायकाः ये निर्जलस्थलसंघः प्रदाति, किन्तु कतिपयानि गिनी वार्षिकं अतिरिक्तं दत्त्वा तव आपत्कालीन ई.ओ.एन् सेवायाः अधिकारः भवति।"
"ई.ओ.एन् सेवा इति किम् अस्ति?"
"तत् केवलं पारम्परिकं संकेतः यत् विशेषाः केसाः यथा ग्वेण्डा पोटिङ्ग्डन् आक्रमणं इति सूचयति। तत् अर्थः यत् तव कश्चित् मध्याह्नभोजनं वा रात्रिभोजनं आगच्छति यस्य उद्यानं 'पार्षद्याः ईर्ष्यास्पदं' इति प्रतिपादितम् अस्ति।"
"आम्," इति एलिनोर् उत्साहेन उक्तवती, "तर्हि किं भवति?"
"अरेबियन् नाइट्स् इति आश्चर्यं प्रतीयते। तव पृष्ठाङ्गं अनारवृक्षैः बादामवृक्षैः निम्बुवनैः पुष्पितकैक्टस् हेजैः च आकर्षकैः अजेलियापङ्क्तिभिः मार्बल्-आधारितैः फव्वारैः येषु चेस्टनट्-श्वेताः पोण्ड्-हेरोनाः विचित्रजललिलीषु सुकुमारं चलन्ति, सुवर्णमयूराः च अलबास्टर् टेरेस् उपरि विचरन्ति। सम्पूर्णं प्रभावः यत् प्रोविडेन्स् नॉर्मन् विल्किन्सन् च परस्परं ईर्ष्यां त्यक्त्वा उद्यानस्य पृष्ठभूमिं निर्मातुं सहयोगं कृतवन्तः इति सूचयति; यथार्थतः, तत् तव मध्याह्नभोजनस्य पृष्ठभूमिः एव। यदि ग्वेण्डा पोटिङ्ग्डन् इति तव ई.ओ.एन् अतिथिः किमपि प्रतिक्रियां ददाति, तर्हि त्वं सावधानतया उल्लेखयन्ति यत् तव आरोही पुटेल्ला इङ्ग्लेण्ड्-मात्रे अस्ति, यतः चाट्स्वर्थ्-स्थितः एकः गतशीतकाले मृतवान्। आरोही पुटेल्ला इति किमपि नास्ति, किन्तु ग्वेण्डा पोटिङ्ग्डन् तस्याः प्रकाराः च सामान्यतः एकं पुष्पं अन्यत् पुष्पं प्रेरणां विना न जानन्ति।"
"शीघ्रम्," इति एलिनोर् उक्तवती, "संघस्य पता।"
ग्वेण्डा पोटिङ्ग्डन् तस्याः मध्याह्नभोजनं न आनन्दितवती। तत् सरलं किन्तु सुसज्जितं भोजनम् आसीत्, उत्तमं पक्वं सुसज्जितं च, किन्तु तस्याः स्वस्य वार्तालापस्य तीक्ष्णं सॉस् विशेषतः अभावः आसीत्। सा स्वस्य नगरोद्यानस्य आश्चर्याणां प्रशंसात्मकानां टिप्पणीनां दीर्घं शृङ्खलं प्रस्तुतवती, यस्य अतुल्याः उद्यानवैभवस्य प्रभावाः आसन्, तथा च तस्याः विषयः सर्वतः साइबेरियन् बर्बेरिस् हेज् इति दीप्तिमान् पृष्ठभूमिः एलिनोर्-स्य विस्मयजनकस्य परीकथायाः अंशेन आवृतः। अनारवृक्षाः निम्बुवृक्षाः च, सोपानितः फव्वाराः यत्र सुवर्णमत्स्याः विचित्रवर्णैः आइरिस्-मूलैः मध्ये सर्पन्ति चलन्ति च, विदेशीपुष्पाणां पङ्क्तयः, पगोडा-सदृशं आवरणं यत्र जापानी रेतबैजराः क्रीडन्ति, ते सर्वे ग्वेण्डा-स्य भूकं त्यक्त्वा तस्याः उद्यानविषयकं वार्तालापं मन्दीकर्तुं योगदानं ददति।
"अहं आरोही पुटेल्ला इति न प्रशंसामि," इति सा संक्षिप्तं उक्तवती, "तथा च तत् इङ्ग्लेण्ड्-मात्रे नास्ति; ह्याम्प्शायर्-स्थितं एकं अहं जानामि। कथं उद्यानकर्म अप्रचलितं भवति; अहं मन्ये यत् जनाः अद्य तस्य कृते समयं न प्राप्नुवन्ति।"
सम्पूर्णतः तत् एलिनोर्-स्य सर्वाधिकं सफलं मध्याह्नभोजनं आसीत्।
स्पष्टतया अप्रत्याशितं विपत्तिः आसीत् यत् ग्वेन्दा चतुर्भिः दिवसैः अनन्तरं मध्याह्न-भोजन-समये गृहस्थानं प्रविश्य अननुमतया भोजन-कक्षं प्रविष्टवती।
"अहं मन्ये यत् मम एलेनायाः जल-वर्ण-चित्रं लेटेन्ट टैलेन्ट आर्ट गिल्डेना स्वीकृतम् अस्ति; तत् हैक्नी गैलर्यां तेषां ग्रीष्म-प्रदर्शने प्रदर्शितं भविष्यति। तत् कलाजगति तात्कालिकं सनसनाटं भविष्यति—हलो, भवतः उद्याने किम् घटितम्? तत् नास्ति!"
"सफ्रजेट्स्," एलिनोरः शीघ्रम् उक्तवती; "किं न श्रुतवती भवती? ताः प्रविश्य सम्पूर्णं कार्यं दश मिनिष्टेषु विध्वंसितवत्यः। अहं तस्याः विध्वंसस्य दुःखेन इतोऽपि हृदय-भग्ना आसम् यत् सम्पूर्णं स्थानं निर्मलं कृतवती; अहं तत् पुनः विस्तृततर-रेखासु निर्मापयिष्यामि।"
"तत्," सा बारोनेस्सायाः अनन्तरम् उक्तवती "अहं तत् आपत्कालीन-मस्तिष्कं इति कथयामि।"