॥ ॐ श्री गणपतये नमः ॥

अन्तरालाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कर्पथियान् पर्वतानां पूर्वस्य उपत्यकायां कुत्रचित् मिश्रितवृक्षाणां वने एकस्मिन् शीतकाले रात्रौ एकः पुरुषः स्थित्वा पश्यन् शृण्वन् आसीत्, यथा सः वनस्य कस्यचित् पशोः दृष्टिपथं प्रवेशाय प्रतीक्षते स्म, ततः पश्चात् स्वस्य बन्दुकस्यपरं यस्य सत्तायै सः तीव्रं प्रतीक्षणं करोति स्म सः मृगः क्रीडकस्य पञ्चाङ्गे धर्म्यः उचितः मृगयायाः विषयः आसीत्; उल्रिख् न् ग्राड्विट्जः एकस्य मानवशत्रोः अन्वेषणाय तमसां वनं पर्यटति स्म

ग्राड्विट्जस्य वनभूमयः विस्तृताः आसन् मृगैः सुसमृद्धाः; तस्य प्रान्ते स्थितः संकीर्णः प्रपातमयः वनप्रदेशः तु मृगैः वा मृगयायाः सुविधया प्रसिद्धः आसीत्, परं सः स्वामिनः सर्वेषु भूमिसम्पत्तिषु सर्वाधिकं रक्षितः आसीत्तस्य पितामहस्य काले एकः प्रसिद्धः विवादः तत् एकस्य सीमावर्तिनः क्षुद्रभूस्वामिकुलस्य अधर्म्यसम्पत्तितः मुक्तवान्; वंचितः पक्षः न्यायालयस्य निर्णये कदापि सहमतः अभवत्, तथा त्रयाणां पीढीनां यावत् अवैधमृगयायाः संघर्षाः तथा तद्वत् कलङ्काः कुलयोः सम्बन्धान् कटुकान् अकुर्वन्उल्रिख् स्वकुलस्य मुख्यः भूत्वा पश्चात् पारिवारिकः विवादः व्यक्तिगतः अभवत्; यदि जगति कोऽपि पुरुषः यं सः द्वेष्टि स्म तथा यस्य अनिष्टं चिन्तयति स्म सः र्ज ज्नायिम् आसीत्, विवादस्य उत्तराधिकारी तथा विवादितसीमावनस्य अविरतमृगहर्ता यदि द्वयोः पुरुषयोः व्यक्तिगतः द्वेषः मार्गे अस्ति तर्हि विवादः शान्तः अभविष्यत् वा समझौतेन समाप्तः अभविष्यत्; बाल्ये तौ परस्परं रक्तं पिपासितवन्तौ आस्ताम्, युवानौ भूत्वा प्रत्येकः अन्यस्य अनिष्टं प्रार्थयति स्म, तथा अस्मिन् वायुपीडिते शीतकाले रात्रौ उल्रिख् स्वस्य वनरक्षकान् संगठ्य तमसां वनं पश्यति स्म, चतुष्पदमृगस्य अन्वेषणाय, अपि तु सीमापारात् आगतान् चोरान् पश्यितुंमृगाः, ये प्रायः वातप्रपाते आश्रयगर्तेषु तिष्ठन्ति स्म, अस्मिन् रात्रौ प्रेरिताः इव धावन्ति स्म, तथा तमसि निद्रालुप्राणिषु चलनं अशान्तिः आसीत्निश्चयेन वने कश्चित् विघ्नकारी तत्त्वम् आसीत्, तथा उल्रिख् तस्य दिशां अनुमातुं शक्नोति स्म

सः स्वयं स्वस्य प्रहरीभ्यः विचलितः, यान् सः पहाडस्य शिखरे घातस्थले स्थापितवान् आसीत्, तथा प्रपातमयेषु ढलानेषु वनतृणस्य जालेन मध्ये दूरं भ्रमति स्म, वृक्षकाण्डानि भित्त्वा पश्यन् वायोः सीत्कारं शाखानां अशान्तं ताडनं शृण्वन् मारकाणां दृष्टिं शब्दं यदि केवलम् अस्मिन् विकटे रात्रौ, अस्मिन् तमसि एकाकिस्थाने, सः र्ज ज्नायिमं मिलेत्, पुरुषः पुरुषेण, कोऽपि साक्षीइदम् एव तस्य चिन्तायाः प्रधानं इच्छा आसीत्तथा सः एकस्य विशालस्य बीचवृक्षस्य काण्डं परितः गच्छन् सः यं पुरुषं अन्विष्यति स्म तेन साक्षात्कारं करोति स्म

द्वौ शत्रू दीर्घं मौनं क्षणं परस्परं दृष्ट्वा स्थितवन्तौप्रत्येकस्य हस्ते बन्दुकम् आसीत्, प्रत्येकस्य हृदये द्वेषः आसीत्, प्रत्येकस्य मनसि हत्या प्रधाना आसीत्जीवनस्य भावनानां पूर्णं प्रदर्शनं कर्तुं अवसरः आगतः आसीत्परं यः पुरुषः नियन्त्रणस्य सभ्यतायाः नियमेन पालितः अस्ति सः सहजं स्वस्य पडोसिनं शीतलरक्तेन विना वाक्यं विना हन्तुं शक्नोति, यदि तस्य गृहस्य मानस्य विरुद्धं अपराधःतथा सन्देहस्य क्षणः क्रियायाः स्थानं दातुं पूर्वं प्रकृतेः स्वस्य हिंसायाः कर्मणा तौ अभिभूतौ अभवताम्वातप्रपातस्य एकः तीव्रः क्रन्दनः तयोः शिरसि एकेन विदारकेन ध्वनिना उत्तरितः, तथा तौ पार्श्वं उत्प्लुत्य पूर्वं पतितस्य बीचवृक्षस्य एकः पिण्डः तयोः उपरि गर्जित्वा पतितःउल्रिख् न् ग्राड्विट्जः स्वयं भूमौ प्रसारितः अभवत्, एकः बाहुः तस्य अधः स्तब्धः आसीत्, अन्यः बाहुः शाखानां जाले निर्बलतया धृतः आसीत्, तथा उभे पादे पतितस्य पिण्डस्य अधः पीडिते आस्ताम्तस्य भारयुक्ताः मृगयाबूटाः तस्य पादान् चूर्णीभवनात् रक्षितवन्तः, परं यदि तस्य अस्थिभङ्गाः यावत् गम्भीराः आसन्, तथापि स्पष्टम् आसीत् यत् सः स्वस्य वर्तमानस्थानात् चलितुं शक्नोति यावत् कोऽपि तं मुक्तं कर्तुं आगच्छतिपतितः शाखा तस्य मुखस्य त्वचां छिन्नवान्, तथा सः स्वस्य पक्ष्मणः कतिपयान् रक्तबिन्दून् निमेषित्वा विपत्तेः सामान्यं दृष्टिं ग्रहीतुं शक्तः अभवत्तस्य पार्श्वे, सामान्यपरिस्थितौ सः स्पर्शितुं शक्नुयात् इति यावत् निकटे, र्ज ज्नायिमः जीवन् संघर्षं करोति स्म, परं स्पष्टतया स्वयं यावत् निर्बलतया पीडितः आसीत्तयोः सर्वतः छिन्नशाखानां भग्नशाखानां घनं मलवेशः आसीत्

जीवितस्य सुखं तथा बन्धनस्य कष्टं उल्रिखस्य ओष्ठयोः विचित्रं धर्म्यप्रार्थनानां तीक्ष्णशापानां मिश्रणं आनयत्र्ज, यः शीघ्रं स्वस्य नेत्रेषु प्रवहन्तं रक्तेन अन्धः अभवत्, क्षणं यावत् संघर्षं विरम्य शृणोति स्म, ततः एकं लघुं क्रूरं हासं करोति स्म

"तव मरणं अभवत्, यथा अभवितव्यम् आसीत्, परं त्वं बद्धः असि," सः अक्रोशत्; "दृढं बद्धःहो, कः परिहासः, उल्रिख् न् ग्राड्विट्जः स्वस्य चोरितवने जालितःतव कृते वास्तविकं न्यायम्!"

तथा सः पुनः हसति स्म, उपहासेन क्रूरतया

"अहं स्वस्य वनभूमौ बद्धः अस्मि," उल्रिखः प्रत्युत्तरं ददाति। "यदा मम जनाः अस्मान् मोचयितुं आगच्छन्ति तदा त्वं इच्छिष्यसि, यदि त्वं पडोसिनः भूमौ चोरितमृगयायां बद्धः भूत्वा श्रेयः स्थितौ असि, तव लज्जा।"

र्ज क्षणं यावत् मौनं भवति; ततः सः शान्तं उत्तरं ददाति:

"किं त्वं निश्चितः यत् तव जनाः मोचयितुं बहु किंचित् लभिष्यन्ति? अहम् अपि जनान् वने अस्मिन् रात्रौ, मम पृष्ठतः निकटे, तथा ते प्रथमं अत्र आगमिष्यन्ति मोचनं करिष्यन्तियदा ते मां एतेभ्यः शापितशाखाभ्यः उद्धरिष्यन्ति तदा तेषां भागे एतस्य काण्डस्य पिण्डं तव उपरि घट्टयितुं अधिकं अकुशलता आवश्यकीतव जनाः त्वां पतितस्य बीचवृक्षस्य अधः मृतं लभिष्यन्तिरूपस्य कृते अहं तव कुले शोकसन्देशं प्रेषयिष्यामि।"

"एषः उपयुक्तः संकेतः," उल्रिखः क्रोधेन उक्तवान्। "मम जनाः दशमिनटेषु अनुसरणाय आदेशं प्राप्तवन्तः, येषां सप्त पूर्णाः अभवन्, तथा यदा ते मां उद्धरिष्यन्तिअहं संकेतं स्मरिष्यामियतः त्वं मम भूमौ चोरितमृगयायां मृतं मिलिष्यसि अतः अहं तव कुले कस्यचित् शोकसन्देशस्य प्रेषणं शक्नोमि।"

"शोभनम्," र्जः क्रूरं उक्तवान्, "शोभनम्वयं एतं विवादं मरणं यावत् युद्धयामः, त्वं अहं अस्माकं वनरक्षकाः, कोऽपि शापितः अन्तरालाः अस्माकं मध्ये आगच्छन्तितव मरणं शापं , उल्रिख् न् ग्राड्विट्ज।"

"तव अपि, र्ज ज्नायिम्, वनचोर, मृगहर्तः।"

उभौ पुरुषौ पराजयस्य कटुतया उक्तवन्तौ, यतः प्रत्येकः जानाति स्म यत् तस्य जनाः तं अन्वेषयितुं वा लभितुं दीर्घं कालं यावत् भविष्यति; एषः केवलं संयोगस्य विषयः आसीत् यत् कः पक्षः प्रथमं दृश्ये आगच्छति

उभौ अधुना निरर्थकं संघर्षं त्यक्तवन्तौ येन तौ स्वयं तं काष्ठपिण्डं त्यक्तुं शक्नुयातां यः तौ पीडयति स्म; उल्रिखः स्वस्य प्रयासान् एकस्य अंशतः मुक्तस्य बाहोः बाह्यकोटपकेटस्य समीपं आनेतुं प्रयत्नं पर्यन्तं सीमितवान् येन सः स्वस्य मद्यकूपिकां निष्कासयेत्यदा सः तां क्रियां सम्पादितवान् तदा अपि दीर्घं कालं यावत् सः कूपिकायाः ढक्कनं विमोचयितुं वा तरलं कण्ठे प्रवेशयितुं शक्तः अभवत्परं कः दिव्यः पानम् आसीत्! एषः उन्मुक्तः शीतकालः आसीत्, तथा अल्पं हिमपातः अभवत्, अतः बन्दिनः शीतात् यावत् पीडिताः अभवन् यावत् तस्य ऋतौ भवितुं शक्नोति स्म; तथापि, मद्यं आतपनं आहतस्य पुरुषस्य पुनर्जीवनं आसीत्, तथा सः स्वस्य शत्रोः दिशां किञ्चित् दयायाः स्पन्दनेन पश्यति स्म, यः केवलं वेदनायाः श्रान्तेश्च करुणां ओष्ठात् प्रवहति स्म

"अहं एतां कूपिकां त्वयि क्षिप्त्वा किं त्वं प्राप्नुयाः?" उल्रिखः अकस्मात् पृष्टवान्; "अस्मिन् शोभनं मद्यम् अस्ति, तथा एकः यावत् सुखी भवितुं शक्नोतिवयं पिबामः, यद्यपि अस्मिन् रात्रौ अस्माकं एकः मरिष्यति।"

", अहं किमपि स्पष्टं पश्यितुं शक्नोमि; मम नेत्रेषु बहु रक्तं संघटितम् अस्ति," र्जः उक्तवान्, "तथा किमपि स्थितौ अहं शत्रुणा सह मद्यं पिबामि।"

उल्रिचः किञ्चित्कालं मौनं धृतवान्, वायोः श्रान्तं कर्कशध्वनिं श्रुत्वा शयितवान्तस्य मस्तिष्के काचित् कल्पना मन्दं मन्दं रूपं गृह्णाति स्म, या कल्पना प्रबलतरा भवति स्म प्रतिवारं यदा सः तं पुरुषं पश्यति स्म यः पीडां श्रान्तिं प्रति युद्धं कुर्वन् आसीत्उल्रिचस्य स्वस्य पीडायां श्रान्तौ प्राचीनं तीव्रं द्वेषः शान्तः भवितुम् आरब्धः

"प्रतिवेशिन्," सः इदानीं उक्तवान्, "यदि तव जनाः प्रथमं आगच्छन्ति तर्हि यथेच्छं कुरुएषः न्याय्यः समयः आसीत्किन्तु मम विषये, अहं मनः परिवर्तितवान्यदि मम जनाः प्रथमं आगच्छन्ति तर्हि त्वं प्रथमं साहाय्यं प्राप्स्यसि, यथा त्वं मम अतिथिः असिवयं सर्वं जीवनं देवतानां इव विवादितवन्तः अस्माकं मूर्खस्य वनस्य एतस्य पट्टिकायाः विषये, यत्र वृक्षाः वायोः एकस्मिन् श्वासे अपि स्थातुं शक्नुवन्तिअद्य रात्रौ शयित्वा चिन्तयन् अहं चिन्तितवान् यत् वयं मूर्खाः एव आस्मजीवने सीमाविवादात् अधिकं प्राप्तुं कृतं तत् अपेक्षया श्रेयांसि सन्तिप्रतिवेशिन्, यदि त्वं मम साहाय्यं करिष्यसि प्राचीनं विवादं समाधातुं तर्हि अहं त्वां मम मित्रं कर्तुं प्रार्थयिष्ये।"

र्ज ज्नायेमः इतिकालं मौनं धृतवान् यावत् उल्रिचः चिन्तितवान् यत् सः पीडायाः कारणेन मूर्च्छितः भवेत्ततः सः मन्दं मन्दं खण्डशः उक्तवान्

"यदि वयं मिलित्वा बाजारचतुष्के प्रविशेम तर्हि सम्पूर्णं प्रदेशः कथं स्तम्भितः भवेत् कथयेत्जीवितेषु कश्चित् अपि स्मरति यत् ज्नायेमः ग्राडविट्जः मैत्र्येण परस्परं वदन्तौ दृष्टवान्यदि वयं अद्य रात्रौ अस्माकं विवादं समापयेम तर्हि वनवासिषु कियान् शान्तिः भवेत्यदि वयं अस्माकं जनेषु शान्तिं कर्तुं इच्छेम तर्हि अन्यः कोऽपि अस्ति यः हस्तक्षेपं कर्तुं शक्नुयात्, बाह्यतः कोऽपि अन्तरायकर्ता नास्ति... त्वं मम गृहे सिल्वेस्टररात्रिं यापयिष्यसि, अहं कस्यचित् उत्सवदिने तव दुर्गे भोजनं करिष्यामि... अहं तव भूमौ कदापि गोलिकां प्रक्षेप्स्यामि, यावत् त्वं मां अतिथिं आमन्त्रयिष्यसि; त्वं मया सह मृगपक्षिणां स्थलेषु गोलिकां प्रक्षेप्स्यसिसम्पूर्णे ग्रामे कोऽपि नास्ति यः वयं शान्तिं कर्तुं इच्छेम तर्हि बाधितुं शक्नुयात्अहं कदापि चिन्तितवान् यत् जीवनपर्यन्तं त्वां द्वेष्टुं इच्छेयम्, किन्तु अहं अपि अन्तिमार्धघण्टायां वस्तुषु मनः परिवर्तितवान्त्वं मम कृते मद्यकूपिकां प्रदत्तवान्... उल्रिच ग्राडविट्ज, अहं तव मित्रं भविष्यामि।"

किञ्चित्कालं यावत् उभौ पुरुषौ मौनं धृतवन्तौ, मनसि एतस्य नाटकीयस्य समाधानस्य आनयिष्यमाणान् अद्भुतान् परिवर्तनान् चिन्तयन्तौशीते, नीरसे वने, वायौ विच्छिन्नघातैः नग्नशाखाः विदारयति, वृक्षकाण्डेषु सीत्कारं कुर्वति, तौ शयितौ आस्तां यत् साहाय्यं इदानीं आगच्छेत् यत् उभयोः पक्षयोः मोक्षं साहाय्यं आनेत्प्रत्येकः स्वं प्रार्थनां कृतवान् यत् तस्य जनाः प्रथमं आगच्छेयुः, येन सः प्रथमं शत्रुं मित्रं कृतवान् इति माननीयं आदरं प्रदर्शयेत्

इदानीं, वायौ क्षणं शान्ते सति, उल्रिचः मौनं भङ्क्तवान्

"वयं साहाय्याय आह्वानं कुर्मः," सः उक्तवान्, "अस्यां शान्तौ अस्माकं स्वराः किञ्चित् दूरं गच्छेयुः।"

"ते वृक्षेषु गुल्मेषु दूरं गच्छेयुः," र्जः उक्तवान्, "किन्तु वयं प्रयत्नं कर्तुं शक्नुमःतर्हि सहैव।"

उभौ पुरुषौ दीर्घं मृगयास्वरं उच्चैः कृतवन्तौ

"पुनः सहैव," उल्रिचः किञ्चित्कालानन्तरं उक्तवान्, प्रतिस्वरं श्रुत्वा व्यर्थं स्थित्वा

"अहं केवलं पीडादायकं वायुं श्रुतवान्," र्जः कर्कशं उक्तवान्

किञ्चित्कालं यावत् पुनः मौनं अभवत्, ततः उल्रिचः आनन्दितं स्वरं उक्तवान्

"अहं वने आगच्छन्तः आकृतिं पश्यामिते मार्गे आगच्छन्ति येन अहं पर्वतस्य पार्श्वतः अवरुह्य आगतवान्।"

उभौ पुरुषौ यावत् शक्तिः तावत् उच्चैः आह्वानं कृतवन्तौ

"ते अस्मान् शृण्वन्ति! ते स्थितवन्तःइदानीं ते अस्मान् पश्यन्तिते पर्वतस्य पार्श्वतः अस्मान् प्रति धावन्ति," उल्रिचः आह्वानं कृतवान्

"तेषां कति सन्ति?" र्जः पृष्टवान्

"अहं स्पष्टं पश्यामि," उल्रिचः उक्तवान्; "नव वा दश,"

"तर्हि ते तव जनाः सन्ति," र्जः उक्तवान्; "अहं केवलं सप्त जनान् सह आनीतवान्।"

"ते यावत् शक्नुवन्ति तावत् वेगेन आगच्छन्ति, धीराः युवकाः," उल्रिचः आनन्देन उक्तवान्

"ते तव जनाः सन्ति वा?" र्जः पृष्टवान्। "ते तव जनाः सन्ति वा?" सः अधीरतया पुनः पृष्टवान् यतः उल्रिचः उत्तरं दत्तवान्

"," उल्रिचः हसित्वा उक्तवान्, भीषणभयेन विचलितस्य मूर्खस्य इव कथनं कुर्वन्

"ते के सन्ति?" र्जः शीघ्रं पृष्टवान्, यत् अन्यः पश्येत् इति इच्छन् नेत्राणि ताणयन्

"वृकाः।"


Project Gutenberg. 1919CC0/PD. No rights reserved