"अवश्यमेव मनोहरः दृश्यते दृश्यः अस्माकं गवाक्षेभ्यः," इति अकथयत् अन्नाबेल्; "ते चेरीवाटिकाः हरितानि च प्रांतराणि, नदी च घाटीं प्रवहन्ती, गिर्जाघरस्य शिखरं च एल्मवृक्षेषु प्रकटमानं, सर्वं एतत् अत्यन्तं प्रभावशालिनं चित्रं करोति। किन्तु अत्र किञ्चित् भयङ्करं निद्रालुं शिथिलं च अस्ति; स्थगनं एव प्रधानः स्वरः इव प्रतीयते। अत्र कदापि किमपि न भवति; बीजवपनं फलसंग्रहः च, मसूरिकायाः आकस्मिकः प्रकोपः अथवा मन्दं विनाशकं वज्रपातं, पञ्चवर्षेषु एकवारं मतदानस्य उत्तेजना च, एतावत् एव अस्माकं एकरसतायाः परिवर्तनाय भवति। अत्यन्तं भयङ्करं, न वा?"
"विपरीतम्," इति अकथयत् मटिल्डा, "अहं तत् शान्तिदायकं विश्रामदायकं च अनुभवामि; किन्तु तर्हि, पश्य, अहं देशेषु निवसितवती अस्मि यत्र घटनाः भवन्ति, अनेकाः एकस्मिन् समये, यदा त्वं ताः सर्वाः एकस्मिन् समये घटमानाः न सज्जः असि।"
"तत्, निश्चयेन, भेदं करोति," इति अकथयत् अन्नाबेल्।
"अहं कदापि न विस्मृतवती," इति अकथयत् मटिल्डा, "तां अवसरं यदा बेक्वारस्य धर्माध्यक्षः अस्मान् आकस्मिकं भेट्टुं आगच्छत्; सः मिशनगृहस्य अथवा तादृशस्य कस्यचित् आधारशिलास्थापनाय मार्गे आसीत्।"
"अहं मन्ये यत् तत्र भवती सर्वदा आकस्मिकातिथीनां आगमनाय सज्जा आसीत्," इति अकथयत् अन्नाबेल्।
"अहं अर्धदर्जनं धर्माध्यक्षान् प्रति सज्जा आसम्," इति अकथयत् मटिल्डा, "किन्तु अल्पं संभाषणानन्तरं ज्ञातुं अत्यन्तं विचलितं अभवत् यत् एषः विशिष्टः धर्माध्यक्षः मम दूरस्थः बन्धुः आसीत्, कुटुम्बस्य शाखायाः या अस्माकं शाखया क्राउन् डर्बी मिष्टान्नसेवायाः विषये तीव्रं अपमानजनकं च कलहं कृतवती आसीत्; ते तां प्राप्तवन्तः, अस्माभिः च तां प्राप्तव्यं आसीत्, कस्यचित् वंशानुक्रमे, अथवा अस्माभिः तां प्राप्तवन्तः ते च मन्यन्ते यत् ते तां प्राप्तव्याः आसन्, अहं विस्मृतवती अस्मि किम्; यद्यपि, अहं जानामि यत् ते अत्यन्तं अनुचितं व्यवहारं कृतवन्तः। इदानीं तेषां एकः पवित्रतायाः गन्धेन, इति वक्तुं, आगच्छत्, पूर्वस्य परम्परागतं आतिथ्यं च याचमानः।"
"तत् अत्यन्तं कष्टदायकं आसीत्, किन्तु भवती स्वं पतिं बहुतरं आतिथ्यं कर्तुं त्यक्तुं शक्नोति स्म।"
"मम पतिः पञ्चाशत् मैलानि उपदेशं दातुं, अथवा यत् सः बुद्धिं मन्यते स्म, ग्रामसमुदायाय यः मन्यते स्म यत् तेषां एकः प्रमुखः जनः व्याघ्रमानुषः आसीत्।"
"कः व्याघ्रः?"
"व्याघ्रमानुषः; भवती व्याघ्रमानुषानां विषये श्रुतवती अस्ति, न वा, व्याघ्रस्य मानुषस्य च मिश्रणं राक्षसस्य च? तर्हि, तेषु प्रदेशेषु ते व्याघ्रमानुषाः सन्ति, अथवा मन्यन्ते यत् ते सन्ति, अहं वक्तुं इच्छामि यत् अस्मिन् केसि, शपथपूर्वकं अविवादितं प्रमाणं यावत् गच्छति, ते तथा मनितुं सर्वाणि आधाराणि आसन्। यद्यपि, अस्माभिः तन्त्रविद्यायाः अभियोगान् त्रिशतवर्षेभ्यः पूर्वं त्यक्तवन्तः, अस्माभिः अन्येषां अस्माकं त्यक्तानां प्रथानां पालनं न रोचते; तत् अस्माकं मानसिकं नैतिकं च स्थानं प्रति आदरपूर्णं न प्रतीयते।"
"अहं आशां करोमि यत् भवती धर्माध्यक्षं प्रति निर्दयः न आसीत्," इति अकथयत् अन्नाबेल्।
"अवश्यं सः मम अतिथिः आसीत्, अतः अहं बाह्यतः नम्रः आसम्, किन्तु सः अल्पं संभाषणानन्तरं पुरातनकलहस्य घटनाः उद्घाटयितुं प्रयत्नं कृतवान्, यत् तस्य कुटुम्बस्य शाखायाः व्यवहारे किमपि वक्तव्यं आसीत्; यदि किमपि आसीत्, यत् अहं क्षणं अपि न स्वीकरोमि, मम गृहं तस्य वक्तव्यस्य स्थानं न आसीत्। अहं तस्य विषयं न विवादितवती, किन्तु अहं मम पाचकं नवतिः मैलानि दूरं स्थितान् तस्य वृद्धान् पितरौ द्रष्टुं गन्तुं अवकाशं दत्तवती। आकस्मिकः पाचकः करीषु विशेषज्ञः न आसीत्, वस्तुतः, अहं न मन्ये यत् पाकक्रियायाः कस्यापि रूपे सः तस्य बलिष्ठः बिन्दुः आसीत्। अहं विश्वसिमि यत् सः मूलतः अस्मान् उद्यानपालकस्य रूपेण आगच्छत्, किन्तु यतः अस्माभिः कदापि किमपि उद्यानं इति मन्यते स्म तत् सः सहायकः छागपालकः इति रूपेण उपयुक्तः अभवत्, यस्य क्षमतायां, अहं जानामि, सः सर्वं सन्तोषं दत्तवान्। यदा धर्माध्यक्षः श्रुतवान् यत् अहं पाचकं विशेषं अनावश्यकं च अवकाशं प्रति प्रेषितवती तत् सः तस्य युक्तेः अन्तरंगं अवगतवान्, ततः प्रारभ्य अस्माभिः किञ्चित् वक्तव्यं न आसीत्। यदि भवती कदापि धर्माध्यक्षं सह यस्य सह भवती वक्तव्यं न आसीत् तं स्वगृहे स्थापितवती अस्ति, तर्हि भवती परिस्थितिं प्रशंसितुं शक्नोति।"
अन्नाबेल् स्वीकृतवती यत् तस्याः जीवनकथायां कदापि एतादृशः विचलितः अनुभवः न आसीत्।
"ततः," इति मटिल्डा अवदत्, "परिस्थितिं अधिकं जटिलं कर्तुं, ग्वाड्लिपिची तटं अतिक्रम्य प्रवहति स्म, यत् सः कदापि कदापि करोति स्म यदा वृष्टिः अत्यधिकं दीर्घा भवति स्म, गृहस्य निम्नभागः सर्वाणि च बाह्यभवनानि जलमग्नानि अभवन्। अस्माभिः समये अश्वान् मुक्तान् कर्तुं प्रयत्नं कृतवन्तः, सैस् च तेषां सर्वेषां निकटतमं उच्चभूमिं प्रति तरितवान्। एकः द्वौ च छागौ, प्रमुखः छागपालकः, प्रमुखस्य छागपालकस्य पत्नी, तेषां च अनेकाः शिशवः वराण्डायां आश्रयं प्राप्तवन्तः। उपलब्धस्य स्थानस्य शेषः सर्वः आर्द्राः विच्छिन्नदृश्याः कुक्कुटाः च पूर्णः अभवत्; यावत् सेवकानां कक्षाः जलमग्नाः न भवन्ति तावत् कति कुक्कुटाः भवन्ति इति न ज्ञायते। अवश्यं, अहं पूर्ववत् जलप्रलयेषु एतादृशं किमपि अनुभूतवती आसम्, किन्तु पूर्वं कदापि न अहं छागैः शिशुभिः अर्धजलमग्नैः कुक्कुटैः च पूर्णं गृहं, धर्माध्यक्षेण च येन सह अहं किञ्चित् वक्तव्यं न आसम्, अनुभूतवती आसम्।"
"तत् अत्यन्तं कष्टदायकः अनुभवः आसीत्," इति अन्नाबेल् टिप्पणी कृतवती।
"अधिकाः लज्जाकराः घटनाः अनुसरणं कर्तुं आसन्। अहं केवलं सामान्यं जलप्रलयं तस्य क्राउन् डर्बी मिष्टान्नसेवायाः स्मृतिं धोतुं न दास्यामि, अहं धर्माध्यक्षं प्रति सूचितवती यत् तस्य विशालः शयनकक्षः, यत्र लेखनमेजः आसीत्, तस्य लघुः स्नानगृहः च, यत्र पर्याप्ताः शीतजलघटाः आसन्, तस्य परिसरस्य भागः आसीत्, यत् स्थानं वर्तमानपरिस्थितौ अत्यन्तं संकुलं आसीत्। यद्यपि, अपराह्ने त्रिवादने, यदा सः मध्याह्ननिद्रायाः प्रबुद्धः अभवत्, सः आकस्मिकं सामान्यतः आगन्तुककक्षः आसीत्, किन्तु इदानीं भोजनकक्षः, भण्डारगृहः, काठिन्यकक्षः च अभवत्, अर्धदर्जनानि च अन्यानि अस्थायिपरिसराणि अपि। मम अतिथेः वस्त्रस्य अवस्थायाः अनुसारं सः मन्यते स्म यत् तत् तस्य वस्त्रकक्षः अपि भवितुं शक्नोति।
"'अहं भयं करोमि यत् भवतः उपवेशनाय स्थानं नास्ति,' इति अहं शीतलं अवदम्; 'वराण्डा छागैः पूर्णा अस्ति।'
"'मम शयनकक्षे एकः छागः अस्ति,' इति सः समानशीतलतया अवदत्, सार्दोनिकनिन्दायाः च अधिकं संशयेन।
"'वस्तुतः,' इति अहं अवदम्, 'अन्यः उत्तरजीवी? अहं मन्ये यत् अन्याः सर्वाः छागाः नष्टाः।'
"'एषः विशिष्टः छागः पूर्णतः नष्टः अस्ति,' इति सः अवदत्, 'सः इदानीं व्याघ्रेण भक्ष्यते। तत् एव कारणं यत् अहं कक्षं त्यक्तवान्; केचन प्राणिनः भक्षणसमये दृष्टाः भवन्ति इति न रोचते।'
"व्याघ्रः, अवश्यं, सुखेन व्याख्यातः; सः छागशालानां समीपे लम्बमानः आसीत् यदा जलप्रलयः आगच्छत्, धर्माध्यक्षस्य स्नानगृहं प्रति निर्गमनसोपानेन च आरोहितवान्, विचारपूर्वकं छागं सह आनीतवान्। सम्भवतः सः स्नानगृहं अत्यधिकं आर्द्रं संवृतं च इति मन्यते स्म, तत् शयनकक्षं प्रति तस्य भोजनक्रियाः स्थानान्तरितवान् यदा धर्माध्यक्षः तस्य मध्याह्ननिद्रायां आसीत्।"
"कः भयङ्करः परिस्थितिः!" इति अन्नाबेल् उच्चैः अवदत्; "कल्पयतु यत् गृहे एकः हिंस्रः व्याघ्रः अस्ति, जलप्रलयः च सर्वतः।"
"न किञ्चिदपि हिंस्रः," इति मतिल्डा अवदत्; "अजेन पूर्णः आसीत्, यदि तृषितः भवेत् तर्हि जलस्य प्रचुरं प्रमाणं तस्य उपलब्धं आसीत्, तथा च निर्बाधं निद्रां प्रति अधिकं इच्छां न आसीत्। तथापि, मन्ये यत् कश्चन अपि स्वीकरिष्यति यत् एतत् एकं लज्जाकरं स्थितिः आसीत् यत् तव एकमात्रं उपलब्धं अतिथि-कक्षं व्याघ्रेण आक्रान्तं, वराण्डा अजैः, शिशुभिः, आर्द्रैः कुक्कुटैः च अवरुद्धा, तथा च एकः धर्माध्यक्षः येन सह त्वया मुख्यतः वार्तालापः न आसीत्, सः तव स्वकीये आसने स्थापितः। अहं न जानामि यत् कथं तानि कष्टकराणि घण्टाः अतिक्रान्ताः। भोजनकालाः तु केवलं स्थितिं दुर्गतिं कृतवन्तः। आपत्कालीनः पाचकः जलयुक्तं सूपं तथा च शिथिलं तण्डुलं प्रेषितुं सर्वान् न्यायान् अकरोत्, तथा च यतः प्रमुखः अजपालः तस्य पत्नी च निपुणौ मग्नकर्तारौ न आस्ताम्, तस्मात् कोष्ठागारं प्राप्तुं न शक्यते स्म। सौभाग्येन ग्वाड्लिपिची शीघ्रं एव अवतरति यथा उत्थानं करोति, तथा च प्रभातात् पूर्वं सैसः जलेन केवलं खुरगर्तगभीरेण अश्वैः सह स्प्लैशिंग् पुनः आगच्छत्। ततः किञ्चित् असुविधा उत्पन्ना यत् धर्माध्यक्षः व्याघ्रात् पूर्वं गन्तुम् इच्छति स्म, तथा च यतः व्याघ्रः तस्य वैयक्तिकवस्तूनां मध्ये स्थितः आसीत्, तस्मात् प्रस्थानक्रमं परिवर्तयितुं स्पष्टं कठिनं आसीत्। अहं धर्माध्यक्षं सूचितवान् यत् व्याघ्रस्य आदताः रुचयः च उद्रस्य ताः न सन्ति, तथा च यत् सः स्वाभाविकरूपेण जलं प्रति पादचलनं प्रति प्राथमिकतां ददाति; तथा च यत् कस्यचित् सम्पूर्णस्य अजस्य भोजनं, टब्-जलेन प्रक्षालितं, विश्रामस्य एकं निश्चितं प्रमाणं न्याय्यं करोति; यदि अहं बन्दुकानि अग्निं कृत्वा प्राणिनं भयभीतं कर्तुं, यथा धर्माध्यक्षः सूचितवान्, तर्हि सः सम्भवतः शयनकक्षं त्यक्त्वा पूर्वं एव अतिभारितं आसनकक्षं आगच्छेत्। सर्वथा तयोः द्वयोः गमनं किञ्चित् राहत्यं आसीत्। इदानीं, सम्भवतः त्वं मम निद्रालुस्य ग्रामीणप्रदेशस्य प्रशंसां अवगन्तुं शक्नोषि यत्र घटनाः न भवन्ति।"